ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       10. Niddasavatthusuttavaṇṇanā
     [20] Dasame niddasavatthūnīti niddasāni vatthūni, 2- "niddaso bhikkhu, nibbīso,
nittiṃso, niccattāḷīso, nippaññāso"ti evaṃ vacanakāraṇāni. Ayaṃ kira pañho
titthiyasamaye uppanno. Titthiyā hi dasavassappattakāle 3- mataṃ nigaṇṭhaṃ niddasoti
vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi
@Footnote: 1 cha.Ma. asaṅkhāreneva  2 cha.Ma. niddasādivatthūni  3 cha.Ma. dasavassakāle

--------------------------------------------------------------------------------------------- page165.

Ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nigaṇṭhaṃ "nibbīso nittiṃso niccattāḷīso nippaññāso"ti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha:- na yidaṃ 1- ānanda titthiyānaṃ adhivacanaṃ, mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi .pe. Ekavassopi. Na kevalañca ekavassova, ekādasamāsikopi .pe. Ekamāsikopi ekamuhuttikopi na hotiyeva. Kasmā? puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā "mama sāsane khīṇāsavassetaṃ adhivacanan"ti vatvā yehi 2- kāraṇehi niddaso hoti, tāni dassetuṃ imaṃ desanaṃ ārabhi. Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhāttayapūraṇe balavacchando hoti. Āyatiñca sikkhāsamādāne adhigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe adhigatapemeneva samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. 3- Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinaye. Paṭisallāneti ekībhāve. Viriyārambheti kāyikacetasikassa viriyassa pūraṇe. Satinepakketi satiyañceva nipakabhāve ca. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha uttānamevāti. Anusayavaggo dutiyo. --------------- @Footnote: 1 cha.Ma. na idaṃ 2 cha.Ma. tehi 3 Sī.,Ma. dhammanisantīti dhammanisāmanā


             The Pali Atthakatha in Roman Book 16 page 164-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3670&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3670&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=270              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]