ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        2. Vassakārasuttavaṇṇanā
     [22] Dutiye abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno.
Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ
katheti. Evaṃmahānubhāveti evaṃ mahantena rājānubhāvena samannāgate. Etena
nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ "sikkhitā
vatime licchavikumārā susikkhitā vatime licchavikumārā, yatra hi nāma sukhumena
tāḷacchiggaḷena asanaṃ atipātayissanti  poṅakhānupoṅkhaṃ avirādhitan"ti. 1-
Ucchejjissāmīti 2- ucchindissāmi.
@Footnote: 1 saṃ.mahā. 19/115/394 vālasutta  2 cha.Ma. ucchecchāmīti
Vināsessāmīti adassanaṃ nayissāmi. Anayabyasananti avuḍḍhiñceva ñātibyasanañca.
Āpādessāmīti pāpayissāmi.
     Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, "gamanasajjā hothā"ti
ca balakāyaṃ āṇāpeti. Kasmā? gaṅgāya tīre ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ
ajātasattuno vijitaṃ, aḍḍhayojanaṃ licchavīnaṃ. Tatra pabbatapādato mahagghagandhabhaṇḍaṃ
otarati. Taṃ sutvā "ajja yāmi, sve yāmī"ti ajātasattuno saṃvidahantasseva
licchavino samaggā sammodamānā puretaraṃ āgantvā sabbaṃ gaṇhanti. Ajātasattu
pacchā āgantvā taṃ pavuttiṃ ñatvā kujjhitvā gacchati. Te puna saṃvaccharepi
tatheva karonti. Athakho so balavāghātajāto, tadā evamakāsi.
     Tato cintesi "gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro
nāma natthi. Ekena kho pana paṇḍitena saddhiṃ mantetvā karonto niraparādho
hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati,
handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī
bhavissati. Anatthe pana sati `kiṃ rañño tattha gatenā'ti vakkhatī"ti. So vassakāraṃ
brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato tamatthaṃ ārocesi. Tena vuttaṃ
athakho rājā .pe. Āpādessāmi vajjīti.
     Bhagavantaṃ vījamānoti thero vattasīse ṭhatvā bhagavantaṃ vījati, bhagavato pana
sītaṃ vā uṇahaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ
amantetvā therena saddhiṃ mantetukāmo kinti te ānanda sutantiādimāha. Taṃ
vuttatthameva.
@Footnote: 1 cha.Ma. kira  2 Ma.,ka. aṭṭhayojanaṃ  3 cha.Ma. mahagghabhaṇḍaṃ
@4 Ma. kenaci  5 cha.Ma. bījayamānoti
     Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa
desitabhāvappakāsanatthaṃ āha. Akaraṇīyāti akattabbā, aggahetabbāti attho. Yadidanti
nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti
attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma "alaṃ
vivādena, idāni samaggā homā"ti hatthiassarathahiraññasuvaṇṇādīni pesetvā
saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho.
Aññatra mithubhedāti ṭhapetvā mithubhedaṃ. Iminā "aññamaññaṃ bhedaṃ katvāpi sakkā
ete gahetun"ti dasseti. Idaṃ brāhmaṇo bhagavato imāya kathāya nayaṃ labhitvā
āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na 1- jānātīti?
āma jānāti. Jānanto kasmā kathesi? anukampāya. Evaṃ kirassa ahosi "mayā
akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto
tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakañhi jīvantā
attano patiṭṭhābhūtaṃ puññaṃ karissantīti. Abhinanditvāti cittena nanditvā.
Anumoditvāti "yāva subhāsitamidaṃ bhotā gotamenā"ti vācāya anumoditvā. Pakkāmīti
rañño santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ
pāpesi.



             The Pali Atthakatha in Roman Book 16 page 170-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3803              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3803              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=291              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=291              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]