ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        2. Vassakārasuttavaṇṇanā
     [22] Dutiye abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno.
Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ
katheti. Evaṃmahānubhāveti evaṃ mahantena rājānubhāvena samannāgate. Etena
nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ "sikkhitā
vatime licchavikumārā susikkhitā vatime licchavikumārā, yatra hi nāma sukhumena
tāḷacchiggaḷena asanaṃ atipātayissanti  poṅakhānupoṅkhaṃ avirādhitan"ti. 1-
Ucchejjissāmīti 2- ucchindissāmi.
@Footnote: 1 saṃ.mahā. 19/115/394 vālasutta  2 cha.Ma. ucchecchāmīti

--------------------------------------------------------------------------------------------- page171.

Vināsessāmīti adassanaṃ nayissāmi. Anayabyasananti avuḍḍhiñceva ñātibyasanañca. Āpādessāmīti pāpayissāmi. Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, "gamanasajjā hothā"ti ca balakāyaṃ āṇāpeti. Kasmā? gaṅgāya tīre ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ ajātasattuno vijitaṃ, aḍḍhayojanaṃ licchavīnaṃ. Tatra pabbatapādato mahagghagandhabhaṇḍaṃ otarati. Taṃ sutvā "ajja yāmi, sve yāmī"ti ajātasattuno saṃvidahantasseva licchavino samaggā sammodamānā puretaraṃ āgantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavuttiṃ ñatvā kujjhitvā gacchati. Te puna saṃvaccharepi tatheva karonti. Athakho so balavāghātajāto, tadā evamakāsi. Tato cintesi "gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi. Ekena kho pana paṇḍitena saddhiṃ mantetvā karonto niraparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati. Anatthe pana sati `kiṃ rañño tattha gatenā'ti vakkhatī"ti. So vassakāraṃ brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato tamatthaṃ ārocesi. Tena vuttaṃ athakho rājā .pe. Āpādessāmi vajjīti. Bhagavantaṃ vījamānoti thero vattasīse ṭhatvā bhagavantaṃ vījati, bhagavato pana sītaṃ vā uṇahaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te ānanda sutantiādimāha. Taṃ vuttatthameva. @Footnote: 1 cha.Ma. kira 2 Ma.,ka. aṭṭhayojanaṃ 3 cha.Ma. mahagghabhaṇḍaṃ @4 Ma. kenaci 5 cha.Ma. bījayamānoti

--------------------------------------------------------------------------------------------- page172.

Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthaṃ āha. Akaraṇīyāti akattabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma "alaṃ vivādena, idāni samaggā homā"ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāti ṭhapetvā mithubhedaṃ. Iminā "aññamaññaṃ bhedaṃ katvāpi sakkā ete gahetun"ti dasseti. Idaṃ brāhmaṇo bhagavato imāya kathāya nayaṃ labhitvā āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na 1- jānātīti? āma jānāti. Jānanto kasmā kathesi? anukampāya. Evaṃ kirassa ahosi "mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakañhi jīvantā attano patiṭṭhābhūtaṃ puññaṃ karissantīti. Abhinanditvāti cittena nanditvā. Anumoditvāti "yāva subhāsitamidaṃ bhotā gotamenā"ti vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ pāpesi.


             The Pali Atthakatha in Roman Book 16 page 170-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3803&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3803&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=291              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=291              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]