ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       4. Dutiyasattakasuttavaṇṇanā
     [24] Catutthe na kammārāmāti ye divasaṃ cīvarakammakāyabandhana-
parissāvanadhammakaraṇasammajjanīpādakaṭhalikādīneva karonti, te saddhāyesa paṭikkhePo. Yo
pana tesaṃ karaṇavelāya evaṃ etāni karoti, uddesavelāya uddesaṃ gaṇhāti,
@Footnote: 1 cha.Ma. sukhasaṃvāsatāya

--------------------------------------------------------------------------------------------- page177.

Sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāra- velāya manasikāraṃ karoti, na so kammārāmo nāma. Yo itthīvaṇṇapurisavaṇṇādivasena allāpasallāpaṃ karontoyeva rattindivaṃ vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo"ti 1- vuttattā. Yo ṭhitopi gacchantopi nisinnopi thīnamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo. Tenevāha "abhijānāmahaṃ aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā"ti. 2- Yo "ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catuttho"ti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo. Asantasambhāvanicchāya samannāgatā dussīlā pāpicchā nāma. Yesaṃ pāpakā mittā catūsu iriyāpathesu saha ayanato pāpasahāyā, ye ca tanninnatappoṇatap- pabbhāratāya pāpesu sampavaṅkā, te pāpamittā pāpasahāyā pāpasampavaṅkā nāma. Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ appatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ "alamettāvatā"ti osakkanaṃ. Idaṃ vuttaṃ @Footnote: 1 Ma.mū. 12/273/235 pāsarāsisutta 2 Ma.mū. 12/387/345 mahāsaccakasutta

--------------------------------------------------------------------------------------------- page178.

Hoti:- yāva sīlapārisuddhijjhānavipassanā sotāpannabhāvādīnaṃ aññataramattakena vosānaṃ nāpajjissanti, tāva vuḍḍhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.


             The Pali Atthakatha in Roman Book 16 page 176-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3941&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3941&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=321              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]