ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        4. Dutiyaaggisuttavaṇṇanā
     [47] Catutthe uggatasarīrassāti so kira brāhmaṇamahāsālo atta-
bhāvenapi bhogehipi uggato sārappatto ahosi, tasmā uggatasarīrotveva
paññāyittha. Upakkhaṭoti 2- paccupaṭṭhito. Thūṇūpanītānīti yūpasaṅkhātaṃ thūṇaṃ
upanītāni. Yaññatthāyāti vadhitvā yajanatthāya. Upasaṅkamīti so kira sabbantaṃ
yaññasambhāraṃ sajjetvā cintesi "samaṇo kira gotamo mahāpañño, kiṃ nu kho
me yaññassa vaṇṇaṃ kathessati udāhu avaṇṇaṃ, pucchitvā jānissāmī"ti iminā
kāraṇena yena bhagavā tenupasaṅkami. Aggissa ādānanti 3- yaññassa yajanatthāya
navassa maṅgalaggino ādiyanaṃ. Sabbena sabbanti sabbena sutena sabbaṃ sutaṃ
sameti saṃsandati, ekasadisaṃ hotīti dasseti. Satthānīti vihiṃsanaṭṭhena satthāni
viyāti satthāni. Sayaṃ paṭhamaṃ samārabhatīti 4- attanāva paṭhamataraṃ ārabhati. Haññantūti
hanantu. 5-
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 Sī. upakaṭṭhoti  3 ka. ādhānanti
@4 cha.Ma. samārambhatīti  5 cha.Ma. hantunti hanituṃ
     Parihātabbāti 1- pariharitabbā. Ito hayanti ito 2- hi mātāpitito ayaṃ.
Āhutoti āgato. Sambhūtoti uppanno. Ayaṃ vuccati brāhmaṇa gahapataggīti ayaṃ
puttadārādigaṇo yasmā gahapati viya gehasāmiko viya hutvā aggati vicarati, tasmā
gahapataggīti vuccati. Attānanti cittaṃ. Damentīti indriyadamanena damenti.
Samentīti rāgādisamanena samenti. Tesaññeva parinibbāpanena parinibbāpenti.
Nikkhipitabboti yathā na vinassati, evaṃ ṭhapetabbo. Upavāyatanti upavāyatu. Evañca
pana vatvā brāhmaṇo sabbesaṃpi tesaṃ pāṇānaṃ jīvitaṃ datvā yaññasālaṃ  viddhaṃsetvā
satthusāsane opānabhūto ahosīti.



             The Pali Atthakatha in Roman Book 16 page 183-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4082              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4082              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1110              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1125              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1125              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]