ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         7. Methunasuttavaṇṇanā
     [50] Sattame upasaṅkamīti bhuttapātarāso dāsakammakaraparivuto upasaṅkami.
Bhavaṃpi noti bhavaṃpi nu. Brahmacārī paṭijānātīti "ahaṃ brahmacārī"ti evaṃ
@Footnote: 1 cha.Ma. pahātabbāti  2 cha.Ma. atohayanti ato  3 cha.Ma. ālasyeti ālasiyabhāve

--------------------------------------------------------------------------------------------- page185.

Brahmacariyavāsaṃ paṭijānātīti pucchati. Evaṃ kirassa ahosi "brāhmaṇasamaye vedaṃ uggaṇhantā 1- aṭṭhacattāḷīsa vassāni brahmacariyaṃ caranti. Samaṇo pana gotamo agāraṃ ajjhāvasanto tīsu pāsādesu tividhanāṭakaratiyā abhirami, idāni kiṃ nu kho vakkhatī"ti imamatthaṃ sandhāyevaṃ pucchati. Tato ca bhagavā mantena kaṇhasappaṃ gaṇhanto viya amittaṃ gīvāyaṃ pādena akkamamāno viya attano saṅkilesakāle chabbassāni padhānacariyāya rajjasukhaṃ vā pāsādesu nāṭakasampattiṃ vā ārabbha vitakkamattassāpi anuppannabhāvaṃ sandhāya sīhanādaṃ nadanto yañhi taṃ brāhmaṇātiādimāha. Tattha dvayadvayasamāpattinti dvīhi dvīhi samāpajjitabbabhāvaṃ. Dukkhasmāti sakalavaṭṭadukkhato. Sañjagghatīti hasitakathaṃ katheti. Saṅkīḷatīti keḷiṃ karoti. Saṅkeḷāyatīti mahāhasitaṃ hasati. Cakkhunā cakkhunti attano cakkhunā tassā cakkhuṃ paṭivijjhitvā upanijjhāyati. Tirokuḍḍaṃ vā tiropākāraṃ vāti parakuḍḍe vā parapākāre vā. Devoti eko devarājā. Devaññataroti aññataro devaputto. Anuttaraṃ sammāsambodhinti arahattañceva sabbaññutañāṇañca.


             The Pali Atthakatha in Roman Book 16 page 184-185. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4114&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4114&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1206              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1235              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]