ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       8. Pacalāyamānasuttavaṇṇanā
     [61] Aṭṭhame pacalāyamānoti taṃ gāmaṃ upanissāya ekasmiṃ vanasaṇḍe
samaṇadhammaṃ karonto sattāhaṃ caṅkamanaviriyena nimmathitattā kilantagatto caṅkamanakoṭiyaṃ
pacalayamāno nisinno hoti. Pacalāyasi noti niddāyasi nu. Anumajjitvāti
parimajjitvā. 1- Ālokasaññanti middhavinodanaālokasaññaṃ. Divāsaññanti divāti-
saññaṃ. Yathā divā tathā rattinti yathā divā ālokasaññā adhiṭṭhitā, tathā naṃ
rattimpi adhiṭṭhaheyyāsi. Yathā rattiṃ tathā divāti yathā ca te rattiṃ ālokasaññā
adhiṭṭhitā, tathā naṃ divāpi adhiṭṭhaheyyāsi. Sappabhāsanti dibbacakkhuñāṇatthāya
sahobhāsaṃ. Pacchāpuresaññīti purato ca pacchato ca abhiharaṇasaññāya saññāvā.
Antogatehi indriyehīti bahi avikkhittehi anto anupaviṭṭheheva pañcahi
indriyehi. Middhasukhanti niddāsukhaṃ. Ettakena ṭhānena bhagavā therassa middhavinodana-
kammaṭṭhānaṃ kathesi. Soṇḍanti mānasoṇḍaṃ. Kiccakaraṇīyānīti ettha avassaṃ
kattabbāni kiccāni, itarāni karaṇīyāni. Maṅkubhāvoti nittejatā domanassatā.
Ettakena ṭhānena satthārā therassa bhikkhācāravattaṃ kathitaṃ.
     Idāni bhasse pariyantakāritāya samādapetuṃ tasmātihātiādimāha. Tattha
viggāhikakathanti "na tvaṃ imaṃ dhammavinayaṃ jānāsī"tiādinayappavattaviggāhikakathā.
@Footnote: 1 Sī. apanijitvāti parimadditvā
Nāhaṃ moggallānātiādi pāpamittasaṃsaggavivajjanatthaṃ vuttaṃ. Kittāvatā nu khoti
kittakena nu kho. Taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ
katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṅkhittena kittāvatā hoti. Yāya
paṭipattiyā taṇhāsaṅkhayavimutto hoti, tameva khīṇāsavassa bhikkhuno pubbabhāga-
paṭipadaṃ saṅkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti
accantā, accantā niṭṭhā assāti accantaniṭṭhā, ekantaniṭṭhā sasataniṭṭhāti
attho. Accantayogakkhemīti accantaṃ yogakkhemī, niccayogakkhemīti attho. Accanta-
brahmacārīti accantaṃ brahmacārī, niccabrahmacārīti attho. Accantapariyosānoti
purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca
seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, saṅkhepeneva tassa paṭipattiṃ
kathethāti yācati.
     Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā
dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya
nālaṃ na pariyattā na samattā na yuttā. Kasmā? gahitākārena atiṭṭhanato.
Te hi niccā sukhā attāti gahitāpi aniccā dukkhā anattāva sampajjanti.
Tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya
abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṅkañci vedananti
antamaso pañcaviññāṇasampayuttaṃpi yaṅkiñci appamattakaṃpi vedanaṃ anubhavati. Iminā
bhagavā therassa vedanāvasena vinivaṭṭetvā arūpapariggahaṃ dasseti.
     Aniccānupassīti aniccato anupassanto. Virāgānupassīti ettha dve virāgā
khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayaṃ khayato passanā vipassanāpi,
accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇaṃpi virāgānupassanā. Tadubhaya-
samaṅgipuggalo virāgānupassī nāma. Taṃ sandhāya vuttaṃ "virāgānupassī"ti, virāgato
Anupassantoti attho. Nirodhānupassimhipi eseva nayo. Nirodhopi hi khayanirodho
accantanirodhoti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati
vossaggo. So ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha
pariccāgavossaggoti vipassanā. Sā hi tadaṅgavasena kilese ca khandhe ca vossajjati.
Pakkhandanavossaggoti maggo. So hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi
vā kāraṇehi so vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajjanato
nibbāne ca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo.
Nirodhāya nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayaṃ cetaṃ
magge sameti. Tadubhayasamaṅgī puggalo imāya paṭinissaggānupassanāya samannāgatattā
paṭinissaggānupassī nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Na kiñci loke upādiyatīti
kiñci ekaṃpi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati.
Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaṃyeva
parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa
paccavekkhaṇā dassitā. Iti bhagavā saṅkhittena khīṇāsavassa pubbabhāgapaṭipadaṃ pucchito
saṅkhitteneva kathesi. Idaṃ pana suttaṃ therassa ovādopi ahosi vipassanāpi. So
imasmiṃyeva sutte vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.



             The Pali Atthakatha in Roman Book 16 page 192-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4283              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4283              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1742              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1807              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1807              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]