ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        11. Kodhanasuttavaṇṇanā
      [64] Ekādasame sapattakantāti sapattānaṃ verīnaṃ kantā piyā tehi
icchitapatthitā. Sapattakaraṇāti sapattānaṃ verīnaṃ atthakaraṇā. Kodhaparetoti kodhānugato.
Pacuratthatāyāti bahuatthatāya bahuhitatāya. Anatthaṃpīti avaḍḍhimpi. Attho me
gahitoti vaḍḍhi me gahitā.
@Footnote: 1 Sī. vacanaṃ panassā, cha.Ma. vacanaṃ
     Atho atthaṃ gahetvānāti atho vaḍḍhiṃ gahetvā. Anatthaṃ paṭipajjatīti
anattho me gahitoti sallakkheti. Vadhaṃ katvānāti pāṇātipātakammaṃ katvā.
Kodhasammadasammattoti kodhamadena matto. Ādinnagahitaparāmaṭṭhoti attho. Āyasakyanti
ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātanti abbhantare uppannaṃ.
Atthaṃ na jānātīti vaḍḍhiatthaṃ na jānāti. Dhammaṃ na passatīti samathavipassanādhammaṃ
na passati. Andhatamanti andhabhāvakaraṃ tamaṃ bahalatamaṃ. 1- Sahateti abhibhavati.
     Dummaṅkuyanti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatīti yadā
nibbattati. Na vāco hoti gāravoti vacanassāpi garubhāvo na hoti. Na dīpaṃ
hoti kiñcananti kāci patiṭṭhā nāma na hoti. Tapanayānīti tāpajanakāni. Dhammehīti
samathavipassanādhammehi. Ārakāti dūre. Brāhmaṇanti khīṇāsavabrāhmaṇaṃ. Yāya mātu
bhatoti yāya mātarā bhato posito. Pāṇadadiṃ santinti jīvitadāyikaṃ samānaṃ.
Hanti kuddho puthuttānanti kuddho puggalo puthunānākāraṇehi attānaṃ hanti.
Nānārūpesu mucchitoti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha
miyyantīti rajjuyā bandhitvā maranti. Pabbatāmapi kandareti pabbatakandarepi
patitvā maranti.
     Bhūtahaccānīti 2- hatavaḍḍhīni. Itāyanti iti ayaṃ. Taṃ damena samucchindeti taṃ
kodhaṃ damena chindeyya. Katarena damenāti? paññāvīriyena diṭṭhiyāti vipassanāpaññāya
ceva vipassanāsampayuttena kāyikacetasikaviriyena ca maggasammādiṭṭhiyā ca. Tatheva
dhamme sikkhethāti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva
sikkheyya. Mā no dummaṅkuyaṃ ahūti mā amhākaṃ dummaṅkubhāvo ahosīti imamatthaṃ
patthayamānā. Anāyāsāti anupāyāsā. Anussukāti katthaci ussukkaṃ anāpannā.
Sesaṃ sabbattha uttānamevāti.
                        Abyākatavaggo chaṭṭho.
@Footnote: 1 Sī. andhabhāvakaraghanamahātamaṃ  2 cha.Ma. bhūnahaccānīti



             The Pali Atthakatha in Roman Book 16 page 196-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1903              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]