ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        2. Sattasuriyasuttavaṇṇanā
     [66] Dutiye yasmā ayaṃ sattasuriyadesanā tejosaṃvaṭṭadassanavasena pavattā,
tasmā tayo saṃvaṭṭā, tisso saṃvaṭṭasīmā, tīṇi saṃvaṭṭamūlāni tīṇi kolāhalānīti
ayaṃ tāva āditova imassa suttassa purecārikakathā veditabbā. Sā visuddhimagge 1-
pubbenivāsānussatiniddese vitthāritāva. Etadavocāti aniccakammaṭṭhānikānaṃ
pañcannaṃ bhikkhusatānaṃ ajjhāsayena upādinnakānaṃ anupādinnakānaṃ saṅkhārānaṃ
vipattidassanatthaṃ evaṃ "aniccā bhikkhave saṅkhārā"tiādiṃ sattasuriyopamasuttantaṃ
avoca. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Saṅkhārāti upādinnaka-
anupādinnakasaṅkhāradhammā. Adhuvāti athiraṭṭhena adhuvā. 2- Anassāsikāti asassatabhāvena
assāsarahitā. Alamevāti yuttameva.
     Ajjhogāḷhoti udake anupaviṭṭho. Accuggatoti udakapiṭṭhito uggato. Devo
na vassatīti paṭhamaṃ tāva udakappanamegho nāma koṭisatasahassacakkavāḷe ekamegho
hutvā vassati. Tadā nikkhantabījaṃ na puna gehaṃ pavisati. Tato paṭṭhāya dhammakaraṇe
niruddhaṃ viya udakaṃ hoti, puna ekabinduṃpi devo na vassatīti upamānadhammakathāva
pamāṇaṃ. Vinassante pana loke paṭhamaṃ avīcito paṭṭhāya tuccho hoti, tato uṭṭhahitvā
sattā manussaloke ca tiracchānesu ca nibbattanti. Tiracchānesu nibbattāpi
@Footnote: 1 visuddhi. 2/252 - 253 abhiññāniddesa  2 cha.Ma. addhuvāti evaṃ aciraṭṭhena na
@dhuvā  3 Ma. assātabhāvena
Puttabhātikesu mettaṃ paṭilabhitvā kālaṃ katvā 1- devamanussesu nibbattanti.
Devatāyo ākāsena carantiyo ārocenti "na idaṃ ṭhānaṃ sassataṃ na nivaddhaṃ, mettaṃ
bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ bhāvethā"ti. Te mettādayo bhāvetvā tato cutā
brahmaloke nibbattanti.
     Bījagāmāti ettha bījagāmā nāma pañca bījajātāni. Bhūtagāmo nāma  yaṅkiñci
nikkhantamūlapaṇṇaṃ harītakaṃ. Osadhitiṇavanappatayoti ettha osadhīti osatharukkhā. Tiṇāti
bahisārā tālanāḷikerādayo. Vanappatayoti vanajeṭṭhakarukkhā. Kunnadiyoti ṭhapetvā
pañca mahānadiyo avasesā ninnagā. Kusobbhāti 2- ṭhapetvā satta mahāsare avasesā
rahadādayo. Dutiyo sūriyotiādīsu dutiyasūriyakāle eko udeti, eko atthaṅgameti.
Tatiyakāle eko udeti, eko atthaṅgameti, eko majjhe hoti. Catutthakāle catukulike
gāme cattāro piṇḍacārikā divārapaṭipāṭiyā ṭhitā viya honti. Pañcamādikālepi
eseva nayo. Palujjantīti chijjitvā 3- patanti. Neva chārikā paññāyati na masīti
cakkavāḷamahāpaṭhavī sinerupabbatarājā himavā cakkavāḷapabbato cha kāmasaggā
paṭhamajjhānabhūmikabrahmalokāti ettake ṭhāne daḍḍhe accharāya gahetabbamattāpi
chārikā vā aṅgāro vā na paññāyati. Ko mantā ko saddhātāti ko tassa
saddhāpanatthāya samattho, ko vā tassa saddhātā. Aññattara diṭṭhapadehīti diṭṭhapade
sotāpanne ariyasāvake ṭhapetvā ko aññe saddahissatīti attho.
     Vītarāgoti  vikkhambhanavasena vītarāgo. Sāsanaṃ ājāniṃsūti anusiṭṭhiṃ jāniṃsu,
brahmalokasahabyatāya maggaṃ paṭipajjiṃsu. Samasamagatiyoti 4- dutiyakabhave 5- sabbākārena
samagatiko ekagatiko. Uttari mettaṃ bhāveyyanti paṭhamajjhānato uttari yāva
tikacatukkajjhānaṃ paṇītaṃ katvā mettaṃ bhāveyyaṃ. Cakkhumāti pañcahi cakkhūhi cakkhumā.
@Footnote: 1 cha.Ma. kālakatā  2 Sī. kussubbhā
@3 cha.Ma. chijjitvā chijjitvā  4 Sī. samagatiyoti  5 cha.Ma. dutiyattabhāve
Parinibbutoti bodhipallaṅkeyeva kilesaparinibbānena parinibbuto. Evaṃ aniccalakkhaṇaṃ
dīpetvā satthari desanaṃ vinivaṭṭente pañcasatāpi te aniccakammaṭṭhānikā bhikkhū
desanānusārena ñāṇaṃ pesetvā nisinnāsanesuyeva arahattaṃ pāpuṇiṃsūti.



             The Pali Atthakatha in Roman Book 16 page 198-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4421              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4421              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1850              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1918              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1918              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]