ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                            8. Vinayavagga
                       1. Paṭhamavinayadharasuttavaṇṇanā
     [75] Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti.
Sesapadesupi eseva nayo.
                       2. Dutiyavinayadharasuttavaṇṇanā
     [76] Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti koṭṭhāsato
suṭṭhu vibhattāni. Suppavattīnīti āvajjitāvajjitaṭṭhāne suṭṭhu pavattāni daḷhaṃ
paguṇāni. Suvinicchitānīti suṭṭhu vinicchitāni. Suttasoti vibhaṅgato.
Anubyañjanasoti khandhakaparivārato.
@Footnote: 1 Sī. lahusaṃ, ṭīkāyaṃ ca
                       3. Tatiyavinayadharasuttavaṇṇanā
     [77] Tatiye vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti.
Asaṃhīroti na sakkā hoti gahitaggahaṇaṃ vissajjāpetuṃ.
                       9. Satthusāsanasuttavaṇṇanā
     [83] Navame ekoti adutiyo. Vūpakaṭṭhoti kāyena gaṇato, cittena kilesehi
vūpakaṭṭho dūrībhūto. Appamattoti satiavippavāse ṭhito. Pahitattoti pesitatto.
Nibbidāyāti vaṭṭe ukkaṇṭhanatthāya. Virāgāyāti rāgādīnaṃ virajjanatthāya.
Nirodhāyāti appavattikaraṇatthāya. Vūpasamāyāti kilesavūpasamāya appavattiyā.
Abhiññāyāti tilakkhaṇaṃ āropetvā abhijānanatthāya. Sambodhāyāti maggasaṅkhātassa
sambodhassa atthāya. Nibbānāyāti nibbānassa sacchikaraṇatthāya.
                      10. Adhikaraṇasamathasuttavaṇṇanā
     [84] Dasame adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā.
Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti
samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo .pe. Tiṇavitthārakoti ime
satta samathā dātabbā. Tesaṃ vinicchayo vinayavaṇṇanāto 1- gahetabbo. Apica dīghanikāye
saṅgītisuttavaṇṇanāyaṃpi 2- vitthāritoyeva, tathā majjhimanikāye sāmagāmasutta-
vaṇṇanāyāti.
                         Vinayavaggo aṭṭhamo.
@Footnote: 1 cha.Ma. vinicchayo vinayasaṃvaṇṇanato  2 su.vi. 3/331/239,240-2



             The Pali Atthakatha in Roman Book 16 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4684              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4684              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2039              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2039              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]