ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                            2. Mahāvagga
                        1. Verañjasuttavaṇṇanā
       [11] Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha
vuttanakārena yojetvā evamatthato veditabbāni 8- "na vandati nāsanā vuṭṭhāti,
nāpi `idha bhonto nisīdantū'ti evaṃ āsanena vā nimantetī"ti. Ettha hi vāsaddo
@Footnote: 1 Ma. osāreti  2 cha.Ma. apaneyyesoti apaneyyo nīharitabbo esa
@3 cha.Ma. phuṇamānassāti  4 Sī.,ka. paharanti  5 Sī.,ka. babbarasaddaṃ
@6 cha.Ma. saṃvāsāyanti  7 cha.Ma. vijānāthāti  8 cha.Ma. evamettha attho veditabbo

--------------------------------------------------------------------------------------------- page218.

Vibhāvane nāma atthe "rūpaṃ niccaṃ vā aniccaṃ vā"tiādīsu viya. Evaṃ vatvā atha attano abhivādanādīni akarontaṃ bhagavantaṃ disvā āha tayidaṃ bho gotama tathevāti. Yaṃ taṃ mayā sutaṃ, taṃ tatheva, taṃ savanañca me dassanañca saṃsandati sameti, atthato ekībhāvaṃ gacchati. Na hi bhavaṃ gotamo .pe. Āsanena vā nimantetīti. Evaṃ attanā sutaṃ diṭṭhena nigametvā nindanto āha tayidaṃ bho gotama na sampannamevāti taṃ abhivādanādīnaṃ akaraṇaṃ ayuttameva. Athassa bhagavā attukkaṃsanaparavambhanadosaṃ anupagamma karuṇāsītalena dahayena taṃ aññāṇaṃ vidhamitvā yuttabhāvaṃ dassetukāmo nāhantaṃ brāhmaṇātiādimāha. Tatrāyaṃ saṅkhepattho:- ahaṃ brāhmaṇa appaṭihatena sabbaññutañāṇacakkhunā olokentopi taṃ puggalaṃ etasmiṃ sadevakādibhede loke na passāmi. Yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Anacchariyaṃ vā etaṃ, svāhaṃ ajja sabbaññutaṃ patto evarūpaṃ nipaccakārārahaṃ puggalaṃ na passāmi. Apica kho yadāpāhaṃ sampatijātova uttarena mukho sattapadavītihārena gantvā sakalaṃ dasasahassīlokadhātuṃ olokesiṃ, tadāpi etasmiṃ sadevakādibhede loke taṃ puggalaṃ na passāmi, yassāhaṃ 1- evarūpaṃ nipaccakāraṃ kareyyaṃ. Athakho maṃ soḷasakappasahassāyuko khīṇāsavamahābrahmāpi añjaliṃ paggahetvā "tvaṃ sadevake 2- loke mahāpuriso, tvaṃ sadevakassa lokassa aggo ca jeṭṭho ca seṭṭho ca, natthi tayā uttaritaro"ti sañjātasomanasso paṭimānesi. Tadāpi cāhaṃ attanā uttaritaraṃ apassanto āsabhivācaṃ nicchāresiṃ "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassā"ti. Evaṃ sampatijātassāpi mayhaṃ abhivādanādiraho puggalo natthi, svāhaṃ idāni sabbaññutaṃ patto kaṃ abhivādeyyaṃ. Tasmā tvaṃ brāhmaṇa mā tathāgatā 3- evarūpaṃ paramanipaccakāraṃ patthayi. 4- Yañhi brāhmaṇa tathāgato abhivādeyya @Footnote: 1 cha.Ma. yamahaṃ 2 cha.Ma. ayaṃ pāṭho na dissati @3 Ma. tathāgate 4 Ma. patthayittha

--------------------------------------------------------------------------------------------- page219.

Vā .pe. Āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipariyosāne paripākasithilabandhanaṃ vaṇṭā muttatālaphalaṃ viya gīvato chijjitvā sahasāva bhūmiyaṃ vipateyya. Evaṃ vuttepi brāhmaṇo duppaññatāya tathāgatassa kolajeṭṭhabhāvaṃ asallakkhento kevalaṃ taṃ vacanaṃ asahamāno āha arasarūpo bhavaṃ gotamoti. Ayaṃ kirassa adhippāyo:- yaṃ loke abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ "sāmaggi- raso"ti vuccati, taṃ bhoto gotamassa natthi. Tasmā arasarūpo bhavaṃ gotamo, arasajātiko arasasabhāvoti. Athassa bhagavā cittamudubhāvajananatthaṃ ujuvipaccanakabhāvaṃ pariharanto aññathā tassa vacanassa atthaṃ attani sandassento atthi khvesa brāhmaṇa pariyāyotiādimāha. Tattha atthi khvesāti atthi kho esa. Pariyāyoti kāraṇaṃ. Idaṃ vuttaṃ hoti:- atthi kho brāhmaṇa etaṃ kāraṇaṃ, yena kāraṇena maṃ "arasarūpo bhavaṃ gotamo"ti vadamāno puggalo sammā vadeyya, avitathavādīti saṅkhaṃ gaccheyya, katamo pana soti? ye te brāhmaṇa rūparasā .pe. Phoṭṭhabbarasā, te tathāgatassa pahīnāti. Kiṃ vuttaṃ hoti? ye te jātivasena vā upapattivasena vā seṭṭha- sammatānampi puthujjanānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ rajjantānaṃ uppajjanti kāmasukhassādasaṅkhātā rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā, ye imaṃ lokaṃ gīvāyaṃ bandhitvā viya āviñchanti vatthārammaṇādisāmaggiyā vā 1- uppannattā sāmaggirasāti vuccanti, te sabbepi tathāgatassa pahīnā. "mayhaṃ pahīnā"ti vattabbepi mamaṃkārena 2- attānaṃ anukkhipanto dhammaṃ deseti. Desanāvilāso vā esa tathāgatassa. @Footnote: 1 cha.Ma.... sāmaggiyañca 2 cha.Ma. mamākārena

--------------------------------------------------------------------------------------------- page220.

Tattha pahīnāti cittasantānato vigatā, pajahitā vā. Etasmiṃ panatthe karaṇe sāmivacanaṃ daṭṭhabbaṃ. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayamūlaṃ etesanti ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te tālāvatthukatāti vuccanti. Aviruḷhidhammattā vā matthakacchinnatālo viya katāti tālāvatthukatā. Yasmā pana evaṃ tālāvatthukatā anabhāvaṃkatā honti, yathā nesaṃ pacchābhāvo na hoti, tathā katā honti. Tasmā āha anabhāvaṃkatāti. Āyatiṃ anuppādadhammāti anāgate anuppajjanakasabhāvā. No ca kho yaṃ tvaṃ sandhāya vadesīti yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hoti. Nanu ca evaṃ vutte yo brāhmaṇena vutto sāmaggiraso, tassa attani vijjamānatā anuññātā hotīti? na hoti. Yo hi naṃ sāmaggirasaṃ kātuṃ bhabbo hutvā na karoti, so tadabhāvena arasarūpoti vattabbataṃ arahati. Bhagavā pana abhabbova etaṃ kātuṃ, tenassa kāraṇena 1- abhabbataṃ pakāsento āha "no ca kho yaṃ tvaṃ sandhāya vadesī"ti. Yaṃ pariyāyaṃ sandhāya tvaṃ maṃ "arasarūpo"ti vadesi, so amhesu neva vattabboti. Evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ āropetuṃ asakkonto athāparaṃ nibbhogo bhavantiādimāha. Sabbapariyāyesu cettha vuttanayeneva yojanākkamaṃ viditvā sandhāya bhāsitamatthaṃ evaṃ veditabbaṃ:- brāhmaṇo tadeva vayovuḍḍhānaṃ abhivādanādikammaṃ loke "sāmaggiparibhogo"ti maññamāno tadabhāvena ca bhagavantaṃ "nibbhogo"tiādi āha. Bhagavā ca yvāyaṃ rūpādīsu sattānaṃ chandarāgaparibhogo, tadabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni. @Footnote: 1 cha.Ma. karaṇe

--------------------------------------------------------------------------------------------- page221.

Puna brāhmaṇo yaṃ loke vayovuḍḍhānaṃ abhivādanādikusalasamudācārakammaṃ lokiyā karonti, tassa akiriyaṃ sampassamāno bhagavantaṃ akiriyavādoti āha. Bhagavā pana yasmā kāyaduccaritādīnaṃ akiriyaṃ vadati, tasmā taṃ akiriyavāditaṃ 1- attani sampassamāno aparaṃ pariyāyamanujāni. Tattha ṭhapetvā kāyaduccaritādīni avasesā akusalā dhammā anekavihitā pāpakā akusalā dhammāti veditabbā. Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto "imaṃ āgamma ayaṃ lokatanti lokappaveṇī ucchijjatī"ti maññamāno bhagavantaṃ ucchedavādoti āha. Bhagavā pana yasmā pañcakāmaguṇikarāgassa ceva akusalacittadvayasampayuttassa ca dosassa anāgāmimaggena ucchedaṃ vadati, sabbākusalasambhavassa pana mohassa arahattamaggena ucchedaṃ vadati, ṭhapetvā te tayo avasesānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ yathānurūpaṃ catūhi maggehi ucchedaṃ vadati, tasmā taṃ ucchedavādaṃ 2- attani sampassamāno aparaṃ pariyāyamanujāni. Puna brāhmaṇo "jigucchati maññe samaṇo gotamo idaṃ vayovuḍḍhānaṃ abhivādanādikulasamudācārakammaṃ, tena na taṃ karotī"ti maññamāno bhagavantaṃ jegucchīti āha. Bhagavā pana yasmā jigucchati kāyaduccaritādīhi, yāni kāyavacīmanoduccaritāni ceva yā ca anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpatti samāpajjanā samaṅgibhāvo, taṃ sabbaṃpi gūthaṃ viya maṇḍanakajātiko puriso jigucchati hiriyati, tasmā taṃ jegucchitaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tattha kāyaduccaritenātiādi karaṇavacanaṃ upayogatthe daṭṭhabbaṃ. Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto "ayaṃ idaṃ lokajeṭṭhakakammaṃ vineti vināseti, athavā yasmā etaṃ sāmīcikammaṃ na karoti, @Footnote: 1 Ma. akiriyavādaṃ 2 Ma. taṃ ucchedabhāvaṃ

--------------------------------------------------------------------------------------------- page222.

Tasmā ayaṃ vinetabbo niggaṇhitabbo"ti maññamāno bhagavantaṃ venayikoti āha. Tatrāyaṃ vacanattho 1-:- vinayatīti vinayo, vināsetīti vuttaṃ hoti. Vinayoeva venayiko. Vinayaṃ vā arahatīti venayiko, niggahaṃ arahatīti vuttaṃ hoti. Bhagavā pana yasmā rāgādīnaṃ vinayāya vūpasamāya dhammaṃ deseti, tasmā venayiko hoti. Ayameva cettha padattho:- vinayāya dhammaṃ desetīti venayiko. Vicitrā hi taddhitavutti. Svāyantaṃ venayikabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni. Puna brāhmaṇo yasmā abhivādanādīni sāmīcikammāni karontā vayovuḍḍhe tosenti hāsenti, akarontā pana tāpenti vihesenti domanassaṃ nesaṃ uppādenti, bhagavā ca tāni na karoti, tasmā "ayaṃ vayovuḍḍhe tapatī"ti maññamāno sappurisācāravirahitattā vā "kapaṇapuriso ayan"ti maññamāno bhagavantaṃ tapassīti āha. Tatrāyaṃ padattho:- tapatīti tapo, roseti vihesetīti attho. Sāmīcikammākaraṇassetaṃ adhivacanaṃ. Tapo assa atthīti tapasSī. Dutiye atthavikappe byañjanāni avicāretvā loke kapaṇapuriso tapassīti vuccati. Bhagavā pana ye akusalā dhammā lokaṃ tapanato tapanīyāti vuccanti, tesaṃ pahīnattā yasmā tapassīti saṅkhaṃ gato, tasmā taṃ tapassitaṃ attani sampassamāno aparaṃ pariyāya- manujāni. Tatrāyaṃ vacanattho:- tapantīti tapā, akusalānaṃ dhammānametaṃ adhivacanaṃ. Te tape assi nirassi pahāsi viddhaṃsīti tapasSī. Puna brāhmaṇo taṃ abhivādanādikammaṃ devalokagabbhasampattiyā devalokapaṭisandhi- paṭilābhāya saṃvattatīti maññamāno bhagavati cassa abhāvaṃ disvā bhagavantaṃ apagabbhoti āha. Kodhavasena vā bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassentopi evamāha. Tatrāyaṃ padattho 2-:- gabbhato apagatoti apagabbho, abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo. Hīno vā gabbho assāti apagabbho. @Footnote: 1 cha.Ma. padattho 2 cha.Ma. vacanattho

--------------------------------------------------------------------------------------------- page223.

Devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgīti hīno vāssa 1- mātukucchismiṃ gabbhavāso ahosīti adhippāyo. Bhagavato pana yasmā āyatiṃ gabbhaseyyā apagatā, tasmā so taṃ apagabbhataṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatrāpi 2- yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnāti etesaṃ padānaṃ evamattho daṭṭhabbo:- brāhmaṇa yassa puggalassa anāgate gabbhaseyyā punabbhave ca abhinibbatti anuttarena maggena vihatakāraṇattā pahīnā. Gabbhaseyyāgahaṇena cettha jalābujayoni gahitā, punaḷbhavābhinibbattiggahaṇena itarā tissopi. Apica gabbhassa seyyā gabbhaseyyā. Punabbhavoeva abhinibbatti punabbhavābhi- nibbattīti evamettha attho daṭṭhabbo. Yathā ca viññāṇaṭṭhitīti vuttepi na viññāṇato aññā ṭhiti atthi, evamidhāpi na gabbhato aññā seyyā veditabbā. Abhinibbatti ca nāma yasmā punabbhavabhūtāpi apunabbhavabhūtāpi atthi, idha ca punabbhavabhūtā adhippetā, tasmā vuttaṃ "punabbhavoeva abhinibbatti punabbhavābhi- nibbattī"ti. Evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi akkosavatthūhi akkosantaṃpi brāhmaṇaṃ bhagavā dhammissaro dhammarājā dhammassāmī tathāgato anukampāya sītaleneva 3- cakkhunā brāhmaṇaṃ olokento yaṃ dhammadhātuṃ paṭivijjhitvā desanā- vilāsappatto nāma hoti, tassā dhammadhātuyā suppaṭividdhattā vigatavalāhake nabhe puṇṇacando viya ca saradakāle suriyo viya ca brāhmaṇassa hadayandhakāraṃ vidhamanto 4- tāniyeva akkosavatthūni tena tena pariyāyena aññathā desetvā punapi attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiyabhāvena paṭiladdhaṃ @Footnote: 1 Ma. tassa 2 cha.Ma. tatra ca @3 Sī. anukampāsītaleneva 4 cha.Ma. vidhamento

--------------------------------------------------------------------------------------------- page224.

Tādiguṇalakkhaṇaṃ paṭhavīsamacittataṃ akuppadhammatañca pakāsento "ayaṃ brāhmaṇo kevalaṃ palitasirakhaṇḍadantavalittacatādīhi attano vuḍḍhabhāvaṃ sallakkheti, no ca kho jānāti attānaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ 1- maraṇena abbhāhataṃ ajja maritvā puna sveva uttānasayanadārakabhāvagamanīyaṃ. Mahantena kho pana ussāhena mama santikaṃ āgato, tadassa āgamanaṃ sātthakaṃ hotū"ti cintetvā imasmiṃ loke attano appaṭisamaṃ purejātabhāvaṃ dassento seyyathāpi brāhmaṇātiādinā nayena brāhmaṇassa dhammadesanaṃ vaḍḍhesi. Tattha seyyathāpītiādīnaṃ heṭṭhā vuttanayeneva attho veditabbo. Ayaṃ pana viseso:- heṭṭhā vuttanayeneva hi te kukkuṭapotakā pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamanti. Evaṃ nikkhamantānañca 2- tesaṃ yo paṭhamataraṃ nikkhamati, so jeṭṭhoti vuccati. Tasmā bhagavā tāya upamāya attano jeṭṭhabhāvaṃ sādhetukāmo brāhmaṇaṃ pucchati yo nu kho tesaṃ kukkuṭacchāpakānaṃ .pe. Kinti svāssa vacanīyoti. Tattha kukkuṭacchāpakānanti kukkuṭapotakānaṃ. Kinti svāssa vacanīyoti so kinti vacanīyo assa, kiṃ vattabbo bhaveyya jeṭṭho vā kaniṭṭho vāti. "jeṭṭho"tissa bho gotama vacanīyoti bho gotama so jeṭṭhoiti assa vacanīyo. Kasmāti ce? so hi nesaṃ jeṭṭhoti, yasmā so tesaṃ vuḍḍhataroti attho. Athassa bhagavā upamaṃ sampaṭipādento evameva khoti āha. Yathā so kukkuṭapotako, evaṃ ahampi. Avijjāgatāya pajāyāti avijjā vuccati aññāṇaṃ, tattha gatāya. Pajāyāti sattādhivacanametaṃ, avijjākosassa anto paviṭṭhesu sattesūti vuttaṃ hoti. Aṇḍabhūtāyāti aṇḍe bhūtāya jātāya 3- sañjātāya. Yathā hi aṇḍe nibbattā ekacce sattā aṇḍabhūtāti vuccanti, evamayaṃ sabbāpi pajā @Footnote: 1 cha.Ma. adhibhūtaṃ 2 Ma. nikkhantānaṃ 3 cha.Ma. pajātāya

--------------------------------------------------------------------------------------------- page225.

Avijjaṇḍakose nibbattattā aṇḍabhūtāti vuccati. Pariyonaddhāyāti tena avijjaṇḍakosena samantato onaddhāya baddhāya veṭhitāya. Avijjaṇḍakosaṃ padāletvāti taṃ avijjāmayaṃ aṇḍakosaṃ bhinditvā. Ekova loketi sakalepi lokasannivāse ahameva eko adutiyo. Anuttaraṃ sammāsambodhiṃ abhisambuddhoti uttaravirahitaṃ sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, athavā pasatthaṃ sundarañca bodhiṃ. Arahatta- maggañāṇassetaṃ nāmaṃ, sabbaññutañāṇassāpi nāmameva, ubhayampi vaṭṭati. Aññesaṃ arahattamaggo anuttarā bodhi hoti, na hotīti? na hoti. Kasmā? asabbaguṇa- dāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ. Paccekabuddhānaṃpi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ deti abhiseko viya rañño sabbalokissarabhāvaṃ. Tasmā aññassa kassacipi anuttarā bodhi na hotīti. Abhisambuddhoti abbhaññāsiṃ paṭivijjhiṃ, pattomhi adhigatomhīti vuttaṃ hoti. Idāni yadetaṃ bhagavatā "evameva kho"tiādinā nayena vuttaṃ opammasampaṭipādanaṃ, taṃ evaṃ atthena saṃsanditvā veditabbaṃ:- yathā hi tassā kukkuṭiyā attano aṇḍesu adhisayanāditividhakiriyākaraṇaṃ, evaṃ bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato attano santāne aniccaṃ dukkhaṃ anattāti tividhānupassanākaraṇaṃ, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa aparihāni, kukkuṭiyā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, kukkuṭiyā tividhakiriyākaraṇena aṇḍakapālānaṃ tanubhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena avijjaṇḍakosassa tanubhāvo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhatuṇḍakānaṃ thaddhakharabhāvo viya bodhisattabhūtassa

--------------------------------------------------------------------------------------------- page226.

Bhagavato tividhānupassanāsampādanena vipassanāñāṇassa tikkhakharavippasannasūrabhāvo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pariṇāmakālo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya bhagavato tividhānupassanāsampādanena vipassanāñāṇagabbhaṃ 1- gaṇhāpetvā anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā chaabhiññāpakkhe 2- papphoṭetvā sotthinā sakalabuddhaguṇānaṃ sacchikatakālo veditabbo. Ahañhi brāhmaṇa jeṭṭho lokassāti brāhmaṇa yathā tesaṃ kukkuṭa- potakānaṃ paṭhamataraṃ aṇḍakosaṃ padāletvā abhinibbatto 3- kukkuṭapotako jeṭṭho hoti, evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padāletvā paṭhamataraṃ ariyāya jātiyā jātattā ahañhi jeṭṭho vuḍḍhatamoti saṅkhaṃ gato, sabbaguṇehi pana appaṭisamattā seṭṭhoti. Evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa pakāsetvā idāni yāya paṭipadāya taṃ adhigato, taṃ paṭipadaṃ pubbabhāgato pabhūti dassetuṃ āraddhaṃ kho pana me brāhmaṇātiādimāha. Tattha āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosīti brāhmaṇa na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena muṭṭhassatinā sāraddhakāyena vikkhittacittena adhigato, apica kho tadadhigamāya āraddhaṃ kho pana me viriyaṃ ahosi. Bodhimaṇḍe nisinnena mayā catusammappadhāna- bhedaṃ viriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitaṃ. Āraddhattāyeva ca mametaṃ 4- asallīnaṃ ahosi. Na kevalañca viriyameva, satipi me ārammaṇābhimukhībhāvena 5- @Footnote: 1 Sī. vipassanāñāṇaṃ gabbhaṃ 2 cha.Ma. abhiññāpakkhe @3 Ma. abhinibbhido 4 cha.Ma. metaṃ 5 cha.Ma. ārammaṇābhimukhabhāvena

--------------------------------------------------------------------------------------------- page227.

Upaṭṭhitā ahosi, upaṭṭhitattāyeva ca appammuṭṭhā. 1- Passaddho kāyo asāraddhoti kāyacittapassaddhivasena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye passaddhe rūpakāyopi passaddhoyeva ahosi, 2- tasmā "nāmakāyo rūpakāyo"ti avisesetvāva "passaddho kāyo"ti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittaṃpi me sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi, samāhitattāeva ca taṃ ekaggaṃ acalaṃ nipphandananti. Ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti. Idāni imāya paṭipadāya adhigatapaṭhamajjhānaṃ ādiṃ katvā vijjāttaya- pariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha yaṃ tāva vinicchayanayena vattabbaṃ siyā, taṃ visuddhimagge 3- vuttameva. Ayaṃ kho me brāhmaṇātiādīsu pana vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādakamoho. Tamoti sveva moho tappaṭicchādakaṭṭhena tamo nāma. Ālokoti sāeva vijjā obhāsakaraṇaṭṭhena ālokoti. Ettha ca vijjā adhigatāti attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha:- ayaṃ kho me vijjā adhigatā, tassa me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? yasmā vijjā uppannā. Esa nayo itarasmiṃpi padadvaye. Yathātanti ettha tanti nipātamattaṃ, satiyā avippavāsena appamattassa viriyātāpena ātāpino kāye ca jīvite ca anapekkhatāya pahitattassa pesitacittassāti 4- attho. Idaṃ vuttaṃ hoti:- yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya, tamo vihaññeyya, āloko uppajjeyya, evameva mama avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno. Etassa me padhānānuyogassa anurūpameva phalaṃ laddhanti. @Footnote: 1 cha.Ma. asammuṭṭhā 2 cha.Ma. hoti @3 visuddhi. 1/175 paṭhavīkasiṇaniddesa paṭhamajjhānavaṇṇanā 4 cha.Ma. pesitattassāti

--------------------------------------------------------------------------------------------- page228.

Ayaṃ kho me brāhmaṇa paṭhamā abhinibbhidā ahosi kukkuṭacchāpasseva aṇḍakosamhāti ayaṃ kho mama brāhmaṇa pubbenivāsānussatiñāṇamukhatuṇḍakena pubbenivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā paṭhamā abhinibbhidā paṭhamā nikkhanti paṭhamā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye pacchā jātīti. 1- Ayaṃ tāva pubbenivāsakathāya nayo. Cutūpapātakathāyaṃ pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti cutūpapāta- paṭicchādikā avijjā. Yathā pana pubbenivāsakathāya "pubabenivāsānussatiñāṇamukhatuṇḍakena pubbenivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā"ti vuttaṃ, evamidha "cutūpapātañāṇamukhatuṇḍakena cutūpapātapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā"ti vattabbaṃ. Yaṃ panetaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa dassento ayaṃ kho me brāhmaṇa tatiyā vijjātiādimāha, tattha vijjāti arahatta- maggañāṇaṃ vijjā. 2- Avijjāti catusaccapaṭicchādikā avijjā. Ayaṃ kho me brāhmaṇa tatiyā abhinibbhidā ahosīti ettha ayaṃ kho mama brāhmaṇa āsavānaṃ khayañāṇamukha- tuṇḍakena catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyā abhinibbhidā tatiyā nikkhanti tatiyā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye pacchā jātīti. Ettāvatā kiṃ dassetīti? so hi brāhmaṇa kukkuṭacchāpako aṇḍakosaṃ Padāletvā tato nikkhamanto sakimeva jāyati, ahaṃ pana pubbenivutthakkhandha- paṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ tāva pubbenivāsānussatiñāṇavijjāya @Footnote: 1 cha.Ma. paccājātīti. evamuparipi 2 cha.Ma. arahattamaggavijjā

--------------------------------------------------------------------------------------------- page229.

Jāto, tato sattānaṃ cutipaṭisandhipaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ dibbacakkhuñāṇavijjāya jāto, puna catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto. Evaṃ tīhi vijjāhi tikkhattuṃ jātomhi. Sā ca me jāti ariyā sundarā parisuddhāti 1- idaṃ dasseti. Evaṃ dassento ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ, āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesi. Evaṃ vutte verañjo brāhmaṇoti evaṃ bhagavatā lokānukampakena brāhmaṇaṃ anukampamānena vinigūhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ vijjāttayap- pakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā "īdisaṃ nāmāhaṃ sabbalokajeṭṭhaṃ sabbaguṇasamannāgataṃ sabbaññuṃ `aññesaṃ abhivādanādikammaṃ na karotī'ti avacaṃ, dhiratthu vata bho aññāṇan"ti attānaṃ garahitvā "ayaṃ idāni loke ariyāya jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho"ti niṭṭhaṃ gantvā bhagavantaṃ etadavoca jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamoti. Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno abhikkantaṃ bho gotamātiādimāha. Taṃ vuttatthamevāti.


             The Pali Atthakatha in Roman Book 16 page 217-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4845&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4845&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2691              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]