ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          2. Sīhasuttavaṇṇanā
     [12] Dutiye abhiññātāti ñātā paññātā pākaṭā. Santhāgāreti
mahājanassa vissamanatthāya 2- kate agāre. Sā kira santhāgārasālā nagaramajjhe
ahosi, catūsu dvāresu 3- ṭhitānaṃ paññāyati, catūhi disāhi āgatā manussā paṭhamaṃ
@Footnote: 1 cha.Ma. suparisuddhāti  2 Sī. mahājanassa santhambhanāgāre vissamanatthāya  3 cha.Ma. catūsu
@ṭhānesu
Tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ
rajjakiccasantharaṇatthaṃ kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavirājāno
rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaññeva
paññattesu mahārahapaccattharaṇesu 1- samussitasetacchattesu āsanesu sannisinnā.
Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakulakiccañceva lokatthacariyañca
vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti kathenti dīpenti.
Paṇḍitā hi te rājāno saddhā pasannā sotāpannāpi sakadāgāminopi
anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ chinditvā buddhādīnaṃ tiṇṇaṃ
ratanānaṃ vaṇṇaṃ bhāsanti. Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo sarīravaṇṇo
guṇavaṇṇoti. Tatrime rājāno cariyavaṇṇaṃ ārabhiṃsu:-  "dukkaraṃ vata kataṃ
sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo
dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pūrentena, ñātatthacariyaṃ
lokatthacariyaṃ buddhacariyaṃ 2- matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenapī"ti
aḍḍhacchaṭṭhehi 4- jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu.
     Dhammassa vaṇṇaṃ bhāsantā pana "tena bhagavatā dhammo desito, nikāyato pañca
nikāyā, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandha-
sahassānī"ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu.
     Saṃghassa vaṇṇaṃ bhāsantā satthu dhammadesanaṃ sutvā "paṭiladdhasaddhā
kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattaṃ uparajjaṃ
senāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇetvā nikkhamma satthu varasāsane
pabbajanti. Setacchattaṃ pahāya pabbajitānaṃ bhaddiyarājamahākappinapukkusātiādīnaṃ
@Footnote: 1 cha.Ma. mahārahavarapaccattharaṇesu  2 Sī. buddhicariyaṃ
@3 cha.Ma. pariccajantenāti  4 cha.Ma. aḍḍhacchakkehi
Rājapabbajitānaṃyeva buddhakāle asītisahassāni ahesuṃ. Anekakoṭidhanaṃ 1- pahāya
pabbajitānaṃ pana  yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālakulaputtādīnaṃ paricchedo natthi.
Evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī"ti pabbajjāsaṅkhepavasena
saṃghaguṇe kathayiṃsu.
     Sīho senāpatīti evaṃnāmako senāya adhipati. Vesāliyaṃ hi satta sahassāni
satta satāni satta ca rājāno, te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā
"raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā"ti vicinantā 2- sīharājakumāraṃ disvā
"ayaṃ sakkhissatī"ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇaṃ kambalapariyonaddhaṃ
senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ "sīho senāpatī"ti nigaṇṭhasāvakoti
nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambūdīpatalasmiṃ hi tayo
janā nigaṇṭhānaṃ aggupaṭṭhākā:- nāḷandāyaṃ upāli gahapati, kapilapure vappo sakko,
vesāliyaṃ ayaṃ sīho senāpatīti. Nisinno hotīti sesarājūnaṃ parisāya antantena 3-
āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe
rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena, na hete
yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti.
     Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto "sacāyaṃ
sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ
dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī"ti cintetvā paṭhamataraṃyeva sīhaṃ
senāpatiṃ etadavoca "senāpati imasmiṃ loke `ahaṃ buddho ahaṃ buddho'ti bahū
vicaranti. Sace tvaṃ kassaci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi.
Ahaṃ te yuttaṭṭhānaṃ pesessāmi, ayuttaṭṭhānato nivāressāmī"ti. So taṃ kathaṃ
anussaritvā "sace maṃ pesessati, gamissāmi. No ce, na gamissāmī"ti cintetvā
yena nigaṇṭho nāṭaputto tenupasaṅkami.
@Footnote: 1 cha.Ma. anekakoṭisataṃ dhanaṃ  2 Ma. vicārethāti vicarantā  3 cha.Ma. antarantare
     Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo
"yattha dānissāhaṃ gamanaṃ na icchāmi tattheva gantukāmo jāto, hatohamasmī"ti
anattamano hutvā "paṭibāhanupāyamassa karissāmī"ti cintetvā kiṃ pana tvanti-
ādimāha. Evaṃ vadanto vicarantaṃ goṇaṃ daṇḍena paharanto viya jalamānaṃ padīpaṃ
nibbāpento viya bhattabharitaṃ pattaṃ nikujjhanto viya ca sīhassa uppannapītiṃ
vināsesi. Gamiyābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena
pavatto saṃyogo. 1- So paṭippassambhīti so vūpasanto.
     Dutiyaṃpi khoti dutiyavārasmimpi. Imasmiṃpi 2- vāre buddhassa vaṇṇaṃ bhāsantā
tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari
kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāvasena
sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā "ekapadepi ekabyañjanepi avakhalitaṃ
nāma natthī"ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṃghassa vaṇṇaṃ bhāsantā "evarūpaṃ
yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu
pana dhutaṅgaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti,
aṭṭhatiṃsaārammaṇavibhattiyo vaḷañjentī"ti paṭipadāvasena saṃghaguṇe kathayiṃsu.
     Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā "itipi so bhagavā"ti
suttantapariyāyeneva buddhaguṇe kathayiṃsu, "svākkhāto bhagavatā dhammo"tiādinā
suttantapariyāyeneva dhammaguṇe, "supaṭipanno bhagavato sāvakasaṃgho"tiādinā suttanta-
pariyāyeneva saṃghaguṇe ca kathayiṃsu. Tato sīho cintesi "imesañca licchavirāja-
kumārānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṃghaguṇe kathentānaṃ mukhaṃ nappahoti,
addhā anomaguṇena samannāgato so bhagavā, imaṃ dāni uppannapītiṃ
avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī"ti. Athassa "kiṃ hi me
@Footnote: 1 cha.Ma. payogo  2 cha.Ma. imasmiñca
Karissanti nigaṇṭhā"ti vitakko udapādi. Tattha kiṃ hi me karissantīti kiṃ
nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā
vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiṃ, na ca
issariyavisesaṃ dassanti, nāpi panāpucchitā harissanti, aphalaṃ etesaṃ āpucchanti
adhippāyo.
     Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ
otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase "dasabalaṃ
passissāmī"ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathā pana 1- dutiyadivase
deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā
appavattaṃ hoti, evaṃ sīhassa dutiyadivase "dasabalaṃ passissāmī"ti uppannāya pītiyā
nigaṇṭhena paṭibāhitakālo. Yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ
otaritvā purāṇapaṇṇasukkhadaṇḍakaṭṭhakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā
samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā
uppanne pītipāmojje "aphalā nigaṇṭhā nipphalā nigaṇṭhā, kiṃ me ime karissanti,
gamissāmahaṃ satthu santikan"ti manaṃ abhinīharitvā velāliyā niyyāsi. Niyyanto
ca "cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena
gantun"ti "ye keci dasabalassa santikaṃ gantukāmā, sabbe nikkhamantū"ti ghosanaṃ
kāretvā pañcarathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi
mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi.
Divā divassāti divasassa divā, majjhantike atikkantamatte.
     Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asītianubyañjana-
byāmappabhādvattiṃsamahāpurisalakkhaṇāni chabbaṇṇaghanabuddharasmiyo ca disvā
@Footnote: 1 cha.Ma. yathāpi
"evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nādassaṃ, vañcito vatamhi,
alābhā vata me"ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo
yena bhagavā tenupasaṅkami. [1]- Paramena assāsenāti catumaggacatuphalasaṅkhātena uttamena
assāsena. 2- Assāsāya dhammaṃ desemīti assāsanatthāya upatthambhanatthāya 3- dhammaṃ
desemi. Iti bhagavā aṭṭhahaṅgehi sīhassa senāpatissa dhammaṃ desesi.
     Anuviccakāranti anuviditvā cintetvā tulayitvā kattabbaṃ karohīti vuttaṃ
hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante
nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante "kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ
gacchatī"ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti.
Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā "asuko nāma rājā vā
rājamahāmatto vā seṭṭhī vā amhākaṃ saraṇaṃ gato sāvako jāto"ti paṭākaṃ
ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? evaṃ no mahantabhāvo
āvibhavissatīti ca, sace panassa "kimahaṃ etesaṃ saraṇaṃ gato"ti vippaṭisāro
uppajjeyya, taṃ sīho 4- "etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni
paṭinivattitun"ti vinodetvā na paṭikkamissatīti. 5- Tenāha "paṭākaṃ
parihareyyun"ti opānabhūtanti. Paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ.
Dātabbaṃ
@Footnote: 1 Sī., cha.Ma. dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ
@kathenti. kāraṇavacano hettha  dhammasaddo "hetumhi ñānaṃ dhammapaṭisambhidā"tiādīsu
@viYu. 1/1 kāraṇanti cettha tathāpavattassa saddassa attho adhippeto  tassa
@pavattihetubhāvato. atthappayutto hi saddappayogo. anukāraṇanti esoeva parehi tathā
@vuccamāno. sahadhammiko  vādānuvādoti parehi vuttakāraṇehi sakāraṇo hutvā tumhākaṃ
@vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi  viññūhi garahitabbaṃ ṭhānaṃ
@kāraṇaṃ na āgacchati. idaṃ vuttaṃ hoti:- kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ
@natthīti.  anabbhakkhātukāmāti na abhūtena vattukāmā. atthi sīhapariyāyotiādīnaṃ
@attho verañjakaṇḍe āgatanayeneva veditabbo. (1/1 abhi. vi. 35/720/360)
@2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. santhambhanatthāya  4 cha.Ma. tampi so
@5 Ma.na paṭikkamissati, cha.na paṭikkamissatīti ca
Maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti
avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ
upacchindi. Sampattānañhi dātabbamevāti ovadi. Sutametaṃ 1- bhanteti kuto
sutanti? nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti "mayaṃ yassa
kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo `mayhameva dānaṃ
dātabbaṃ na aññesaṃ, mayhameva sāvakānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ,
mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na
aññesan'ti evaṃ vadatī"ti. Taṃ sandhāya ayaṃ "sutametan"ti āha.
     Anupubbikathanti 2- dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti
evaṃ anupaṭipāṭiyā kathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ,
sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyanaṃ,
idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati
parāyanaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena
mahāpaṭhavīsadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena
nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi
anūpalittaṭṭhena padumaṃ, nesaṃ niddahanaṭṭhena 3- aggi, durāsadaṭṭhena āsīviso,
asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho,
khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānannāmetaṃ mayā gatamatto
mayheso vaṃso, mayā dasapāramiyo pūrentena velāmamahāyañño mahāgovinda-
mahāyañño mahāsudassanamahāyañño vessantaramahāyaññoti anekamahāyaññā pavattitā,
sasabhūtena jalite aggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ.
@Footnote: 1 cha.Ma. sutaṃ metaṃ  2 Sī. ānupubbikathanti, Ma. anupubbakathanti, cha. anupubbiṃ
@kathanti  3 cha.Ma. tesaṃ nidahanaṭṭhena
Dānañhi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ
sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādidānaguṇapaṭisaṃyuttakathaṃ.
     Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ
sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ
gati parāyanaṃ. Sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle bhūridatta-
nāgarājakāle campeyyanāgarājakāle sīlavanāgarājakāle 1- mātuposakahatthirājakāle
chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparaloka-
sampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ
natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandha-
sadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlagandhānulittaṃ sadevakopi
loko olokento tittiṃ na gacchatīti evamādisīlaguṇapaṭisaṃyuttakathaṃ.
     "idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatī"ti dassetuṃ sīlānantaraṃ saggakathaṃ
kathesi. Saggakathanti "ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ
sampattiyo labbhanti, cātummahārājikā devā navutivassasahassāni 2- dibbasukhaṃ
dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasata-
sahassānī"ti evamādisaggaguṇapaṭisaṃyuttakathaṃ. Saggasampattiṃ kathayantānaṃ hi buddhānaṃ
mukhaṃ nappahoti. Vuttampi cetaṃ "anekapariyāyenapi kho ahaṃ bhikkhave saggakathaṃ
katheyyan"tiādi. 3-
     Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ
chindanto viya "ayaṃpi saggo anicco adhuvo, na ettha chandarāgo kattabbo"ti
dassanatthaṃ "appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha
@Footnote: 1 cha.Ma. sīlavarājakāle  2 cha.Ma. navutivassasatasahassāni
@3 Ma.u. 14/250-1/218-9 (atthato samānaṃ)
Bhiyyo"tiādinā 1- nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kathesi. Tattha ādīnavoti
doso. Okāroti avakāro lāmakabhāvo. Saṅkilesoti tehi sattānaṃ saṃsāre
saṅkilissanaṃ. Yathāha "saṅkilissanti vata bho sattā"ti. 2-
     Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi.  kallacittanti
arogacittaṃ.  sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva uddharitvā gahitā,
sayambhuñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā pana sāti? ariyasaccadesanā.
Tenevāha dukkhaṃ samudayaṃ nirodhaṃ magganti. Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā
virajaṃ, rāgamalādīnaṃ vigatattā vitamalaṃ. Dhammacakkhunti idha sotāpattimaggo adhippeto.
Tassa uppattiākāradassanatthaṃ yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti āha.
Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasenaeva sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.
3- Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. 4-
Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho.
Vesārajjaṃ 5- pattoti vesārajjappatto. Kattha? satthu sāsane. Nāssa paro paccayo,
Na paraṃ saddhāya ettha vattatīti aparappaccayo.
     Pavattamaṃsanti pakatiyā pavattakappiyamaṃsaṃ mūlaṃ gahetvā antarāpaṇe pariyesāhīti
adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ
gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ,
māritanti attho. Paṭiccakammanti svāyaṃ etaṃ maṃsaṃ paṭicca taṃ pāṇavadhakammaṃ phusati.
Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi.
Aparo nayo:- paṭiccakammanti attānaṃ paṭiccakataṃ.  athavā paṭiccakammanti nimitta-
kammassetaṃ adhivacanaṃ, paṭiccakammaṃ ettha atthīti maṃsaṃpi paṭiccakammanti vuttaṃ.
@Footnote: 1 Ma.mū. 12/235/198 alagaddūpamasutta, Ma.Ma. 13/42/29 kāmādīnavakathā
@2 Ma.Ma. 13/351/335 aṅgulimālasutta  3 su.vi. 1/298/250, Sī. saccasaṅkhātaṃ paṭipadaṃ
@paṭipajjati  4 cha.Ma. sesesupi  5 cha.Ma. visārajjaṃ
Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ hetaṃ, 1- kiṃ imināti attho. Na
ca paneteti ete āyasmanto dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi
abbhācikkhantā na jīranti 2- abbhakkhānassa antaṃ na gacchantīti attho. Athavā
lajjanaṭṭhena idaṃ jīrantīti 3- padaṃ daṭṭhabbaṃ. Na lajjantīti attho.



             The Pali Atthakatha in Roman Book 16 page 229-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5124              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5124              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2574              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2699              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2699              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]