ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       4. Dutiyahatthakasuttavaṇṇanā
     [24] Catutthe pañcamattehi upāsakasatehīti sotāpannasakadāgāmi-
anāgāmīnaṃyeva 6- ariyasāvakaupāsakānaṃ pañcahi satehi parivuto bhuttapātarāso
@Footnote: 1 cha.Ma. taṃ eva  2 cha.Ma. uyyānakīḷikaṃ  3 cha.Ma. paricāriyamāno
@4 cha.Ma. pahīyi 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. sotāpannasakadāgāmīnaṃyeva
Gandhamālāvilepanacuṇṇādīni 1- gahetvā yena bhagavā tenupasaṅkami. Saṅgahavatthūnīti
saṅgaṇhanakāraṇāni. 2- Tehāhanti tehi ahaṃ. Taṃ dāne saṅgaṇhāmīti
naṅgalabalibaddabhattabījādīni ceva gandhamālāvilepanacuṇṇādīni 3- ca datvā saṅgaṇhāmi.
Peyyavācenāti 4- ammatātabhātarabhaginītiādikena kaṇṇasukhena mudukena piyavacanena
saṅgaṇhāmi. Atthacariyāyāti "imassa dānena vā piyavacanena vā kiccaṃ natthi,
atthacariyāya saṅgaṇhitabbayuttako ayan"ti ñatvā uppannakiccanittharaṇasaṅkhātāya
atthacariyāya saṅgaṇhāmi. Samānattatāyāti "imassa dānādīhi kiccaṃ natthi,
samānattatāya saṅgaṇhitabbo ayan"ti ñatvā 5- ekato khādanapivananisajjādīhi
attanā samānaṃ katvā saṅgaṇhāmi. Daliddassa kho no tathā sotabbaṃ
maññantīti daliddassa kiñci dātuṃ vā kātuṃ vā asakkontassa, yathā daliddassa
no tathā sotabbaṃ maññanti, mama pana sotabbaṃ maññanti, dinnovāde tiṭṭhanti,
na me anusāsaniṃ atikkamitabbaṃ maññanti. Yoni kho tyāyanti upāyo kho
te ayaṃ. Imesu pana dvīsupi suttesu satthārā sīlacāgapaññā missikā kathitāti
veditabbā.



             The Pali Atthakatha in Roman Book 16 page 246-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5528              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5528              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2776              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2859              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]