ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         9. Akkhaṇasuttavaṇṇanā
     [29] Navame khaṇe kiccāni karotīti khaṇakicco, okāsaṃ labhitvāva
kiccāni karotīti attho. Dhammoti catusaccadhammo. Upasamikoti 8- kilesūpasamāvaho.
Parinibbānikoti kilesaparinibbānakaro. Catumaggañāṇasaṅkhātaṃ sambodhiṃ gacchati
sampāpuṇātīti sambodhagāmī. Dīghāyukaṃ devanikāyanti idaṃ asaññīdevanikāyaṃ 9-
sandhāya vuttaṃ. Aviññātāresūti ativiya aviññūsu.
     Suppavediteti sukathite. Antarāyikāti antarāyakaRā. Khaṇo vo mā upajjhagāti
ayaṃ  laddho khaṇo tumhe mā atikkami. Idha ce na 10- virādhetīti sace koci pamattacārī
@Footnote: 1 cha.Ma. adhivāsanabalā 2 cha.Ma. sahavipassanāya maggapaññāya 3 cha.Ma. kāmāti
@4 cha.Ma. vigatantabhūtaṃ ekadesenāpi 5 cha.Ma. visaṃyuttaṃ  6 cha.Ma. vigatavāyanti
@7  cha.Ma. ayaṃ pāṭho na dissati  8 cha.Ma. opasamikoti
@9 cha.Ma. asaññaṃ devanikāyaṃ 10 cha.Ma. naṃ
Idha imaṃ khaṇaṃ labhitvāpi saddhammassa niyāmataṃ ariyamaggaṃ na 1- nirādheti na sampādeti.
Atītatthoti hāpitattho. Cirattanutapissatīti 2- ciraṃ rattaṃ socissati. Yathā
hi "asukaṭṭhāne bhaṇḍaṃ samuppannan"ti sutvā eko vāṇijo na gaccheyya,
aññe gantvā gaṇheyyuṃ, tesaṃ taṃ aṭṭhaguṇaṃpi dasaguṇaṃpi bhaveyya. Atha itaro
"mama attho atikkanto"ti anutappeyya, evaṃ yo idha khaṇaṃ labhitvā appaṭipajjanto
saddhammassa niyāmataṃ virādheti, so ayaṃ vāṇijova atītattho ciraṃ anutappissati
socissati. Kiñca bhiyyo avijjānivutoti 3- tathā. Paccavidunti paṭivijjhiṃsu.
Saṃvarāti sīlasaṃvaRā. Māradheyyasarānugeti 4- māradheyyasaṅkhātaṃ saṃsāraṃ anugate.
Pāragatāti 5- nibbānaṃ gatā. Ye pattā āsavakkhayanti ye arahattaṃ pattā. Evamidha
gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 16 page 248-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5569              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5569              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2942              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3033              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3033              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]