ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        5. Anuruddhasuttavaṇṇanā
     [46] Chaṭṭhe yenāyasmā anuruddhoti tā kira devatā attano sampattiṃ
oloketvā "kiṃ nu kho nissāya ayaṃ amhehi sampatti laddhā"ti āvajjamānā theraṃ
disvā "mayaṃ amhākaṃ ayyassa pubbe cakkavattirajjaṃ kārentassa 3- pādaparicārikā
hutvā tena dinnovāde ṭhatvā imaṃ sampattiṃ labhimhā, gacchāma theraṃ ānetvā
imaṃ sampattiṃ anubhavissāmā"ti divāyeva 4- yenāyasmā anuruddho tenupasaṅkamiṃsu.
Tīsu ṭhānesūti tīsu kāraṇesu. Ṭhānaso paṭilabhāmāti khaṇeneva labhāma. Saddanti 5-
vacanasaddaṃ vā gītasaddaṃ vā ābharaṇasaddaṃ vā. Pītā assūtiādīni nīlā tāva
jātā, pītā bhavituṃ na sakkhissantītiādinā nayena cintetvā vitakkesi. Tāpi
"idāni ayyo amhākaṃ pītabhāvaṃ icchati, idāni lohitabhāvan"ti tādisāva ahesuṃ.
     Accharikaṃ 6- vādesīti pāṇitalaṃ vādesi. Pañcaṅgikassāti ātataṃ vitataṃ
ātatavitataṃ susiraṃ ghananti imehi pañcahaṅgehi samannāgatassa. Tattha ātataṃ nāma
cammapariyonaddhesu bheriādīsu ekatalaturiyaṃ, vitataṃ nāma ubhayatalaṃ. Ātatavitataṃ
nāma sabbaso pariyonaddhaṃ, susiraṃ vaṃsādi, ghanaṃ sammādi. Suvinītassāti
ākaḍḍhanasithilakaraṇādīhi sumucchitassa. Suppaṭipatāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ
suṭṭhu paṭipatāḷitassa. Kusalehi susamannāhatassāti ye vādetuṃ kusalā chekā, tehi
vāditassa. Vaggūti madhuro 7- sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti
kāmetabbayutto. Khamanīyotipi pāṭho, divasaṃpi suyyamāno khamateva, na nibbindatīti
@Footnote: 1 cha.Ma. uposathavāso  2 cha.Ma. bhūte
@3 cha.Ma. karontassa  4 cha.Ma. divā
@5 cha.Ma. saranti  6 cha.Ma. accharaṃ  7 cha.Ma. cheko

--------------------------------------------------------------------------------------------- page260.

Attho. Madanīyoti mānamadapurisamadajanano. Indriyāni okkhipīti "asāruppaṃ imā devatā karontī"ti indriyāni heṭṭhā khipi, na akkhīni ummiletvā olokesi. Na khvayyo anuruddho sādiyatīti "mayaṃ naccāma gāyāma, ayyo pana anuruddho na kho sādiyati, akkhīni ummiletvā na oloketi, kiṃ mayaṃ naccitvā vā gāyitvā vā karissāmā"ti tattheva antaradhāyiṃsu. Yena bhagavā tenupasaṅkamīti tāsaṃ devatānaṃ ānubhāvaṃ disvā "katihi nu kho dhammehi samannāgato mātugāmo manāpakāyike devaloke nibbattatī"ti imamatthaṃ pucchituṃ upasaṅkami.


             The Pali Atthakatha in Roman Book 16 page 259-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5818&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5818&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=119              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3285              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3335              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3335              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]