ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        6. Vimokkhasuttavaṇṇanā
     [66] Chaṭṭhe vimokkhāti kenaṭṭhena vimokkhā? adhimuccanaṭṭhena. Ko panāyaṃ
adhimuccanaṭṭho nāma? paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena
suṭṭhu muccanaṭṭho. Pitu aṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya
aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayampanattho pacchime
vimokkhe natthi, purimesu vimokkhesu atthi.
     Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādivasena uppāditaṃ
rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhā rūpāni passatīti 5- bahiddhāpi
nīlakasiṇādīni
@Footnote: 1 cha.Ma. sā ca nesaṃ  2 visuddhi. 1/127-8 kammaṭṭhānaggahaṇaniddesa  3 cha.Ma. ayaṃ pāṭho
@na dissati  4 cha.Ma. visuddhi 1/156 paṭhavīkasiṇaniddesa  5 cha.Ma. bahiddhā rūpāni
@passatīti pāṭhā na dissanti
Rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu
uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ
arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti
attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa
rūpāvacarajjhānāni dassitāni.
     Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni
dassitāni. Tattha kiñcāpi antoappanāyaṃ "subhan"ti ābhogo natthi, yo pana
suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā "subhanti adhimutto hotī"ti
vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana:-
             "kathaṃ subhanteva adhimutto hotīti vimokkho. Idha bhikkhu mettāsahagatena
          cetasā ekaṃ disaṃ .pe. Pharitvā viharati. Mettāya bhāvitattā
          sattā appaṭikūlā honti. Karuṇāmuditāupekkhāsahagatena cetasā ekaṃ
          disaṃ .pe. Pharitvā viharati. Upekkhāya bhāvitattā sattā appaṭikūlā
          honti. Evaṃ subhanteva adhimutto hotīti vimokkho"ti 1- vuttaṃ.
     Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge 2-
vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā
vimuttattā aṭṭhamo uttamo vimokkho nāma.



             The Pali Atthakatha in Roman Book 16 page 272-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6124              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6124              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3680              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3690              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3690              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]