ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         3. Meghiyasuttavaṇṇanā
     [3] Tatiye cālikāyanti evaṃnāmake nagare. Taṃ kira calapaṅkaṃ 5- nissāya katattā
olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cālikāpabbateti
@Footnote: 1 cha.Ma. kopassa  2 cha.Ma. ayaṃ pāṭho na dissati  3 Ma. meghiya
@4 cha.Ma. paṭisevitabbādīni  5 cha.Ma. calamaggaṃ

--------------------------------------------------------------------------------------------- page287.

Sopi pabbato sabbasetattā kāḷapakkhuposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā cālikāpabbatoti vutto. Tattha mahantaṃ vihāraṃ kārayiṃsu. Iti bhagavā taṃ nagaraṃ nissāya cālikāpabbatamahāvihāre viharati. Jantugāmanti evaṃnāmakaṃ aparaṃpi tasseva vihārassa gocaragāmaṃ. Jattugāmantipi paṭhanti. Padhānatthikassāti padhānakammikassa. Padhānāyāti samaṇadhammakaraṇatthāya. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento "na tāvassa ñāṇaṃ paripakkan"ti ñatvā paṭibāhanto evamāha. Ekakamhi tāvāti idaṃ panassa "evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī"ti cittamaddavajananatthaṃ āha. Natthi kiñci uttariṃ karaṇīyanti catūsu saccesu catunnaṃ kicchānaṃ katattā aññaṃ uttariṃ karaṇīyaṃ nāma natthi. Katassa vā paṭicayoti katassa 1- vā puna paṭicayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, na pahīnakilesānaṃ puna pahānaṃ atthi. Padhānanti kho meghiya vadamānaṃ kinti vadeyyāmāti "samaṇadhammaṃ karomī"ti taṃ vadamānaṃ mayaṃ aññaṃ kinnāma vadeyyāma. Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. nisīdanto 2- ca yasmiṃ maṅgala- silāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷikaṃ kīḷanto tividhanāṭakaparivāro nisīdi, tasmiṃyeva nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo jahito viya ahosi, rājavesaṃ gahetvā nāṭakavaraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe mahāyodhehi gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ 3- āṇāpanavasenassa byāpādavitakko uppajji. Ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko. Evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya ca akusalavitakkehi parikkhitto samparikiṇṇo 4- @Footnote: 1 cha.Ma. adhikatassa 2 ka. nisinno @3 ka. kammakaraṇaṃ 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page288.

Ahosi. Taṃ sandhāya athakho āyasmato meghiyassātiādi vuttaṃ. Anvāsattāti anubaddhā samparivāritā. Yena bhagavā tenupasaṅkamīti evaṃ pāpavitakkehi samparikiṇṇo kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto "idaṃ vata disvā dīghadassī bhagavā paṭisedhesī"ti sallakkhetvā "idaṃ kāraṇaṃ dasabalassa ārocessāmī"ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami.


             The Pali Atthakatha in Roman Book 16 page 286-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6445&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6445&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4499              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4499              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]