ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         4. Nandakasuttavaṇṇanā
     [4] Catutthe upaṭṭhānasālāyanti bhojanasālāyaṃ. Yenupaṭṭhānasālāti satthā
nandakattherena madhurassarena āraddhāya dhammadesanāya saddaṃ sutvā "ānanda
ko eso upaṭṭhānasālāyaṃ madhuravacanena dhammaṃ desetī"ti pucchitvā "dhammakathika-
nandakattherassa ajja bhante vāro"ti sutvā "atimadhuraṃ katvā ānanda eso
bhikkhu dhammaṃ katheti, mayaṃpi gantvā suṇissāmā"ti vatvā yenupaṭṭhānasālā
tenupasaṅkami. Bahidvārakoṭṭhake aṭṭhāsīti chabbaṇṇasmiyo cīvaragabbhe paṭicchādetvā
aññātakavesena aṭṭhāsi. Kathāpariyosānaṃ āgamayamānoti  "idamavocā"ti idaṃ
kathāvasānaṃ udikkhamāno dhammakathaṃ suṇanto aṭṭhāsiyeva. Athāyasmā ānando
nikkhante paṭhame yāme satthu saññaṃ adāsi "paṭhamo bhante yāmo atikkanto
thokaṃ vissamathā"ti. Satthā tattheva aṭṭhāsi. Athāyasmā ānando majjhimayāme nikkhante
"bhante tumhe pakatiyā khattiyasukhumālā, puna buddhasukhumālā 1- paramasukhumālā,
majjhimayāmopi atikkanto, muhuttaṃ vissamathā"ti āha. Satthā tattheva aṭṭhāsi.
Tassa ṭhitakasseva aruṇuggamanaṃ 2- paññāyittha. Aruṇuggamanañca therassa idamavocā"ti
pāpetvā kathāpariyosānañca dasabalassa chabbaṇṇarasmivissajjanañca 3- ekappahāreneva
ahosi. Aggaḷaṃ ākoṭesīti agganakhena dvārakavāṭaṃ ākoṭesi.
@Footnote: 1 cha.Ma. buddhasukhumālāti  2 cha.Ma. tattha ṭhitakassevassa aruṇaggaṃ
@3 cha.Ma. chabbaṇṇasarīrarasmivissajjanañca
     Sārajjamānarūpoti harāyamāno ottappamāno sārajjamāno. 1- Domanassasārajjaṃ
panassa natthi. Ettakaṃpi no nappaṭibhāseyyāti paṭisambhidāppattassa appaṭibhāṇaṃ
nāma natthi. Ettakaṃ pana 2- na katheyyanti dasseti. Sādhu sādhūti therassa dhamma-
desanaṃ sampahaṃsanto āha. Ayañhettha attho "suggahitā ca te dhammadesanā
sukathitā cā"ti. Kulaputtānanti ācārakulaputtānañceva jātikulaputtānañca. Ariyo
vā tuṇhībhāvoti dutiyajjhānasamāpattiṃ sandhāyevamāha. Adhipaññādhammavipassanāyāti
saṅkhārapariggahavipassanāñāṇassa. Catuppādakoti assagoṇagadrabhādiko viya. 3- Idaṃ
vatvāti imaṃ catūhaṅgehi samannāgataṃ dhammaṃ kathayitvā. Vihāraṃ pāvisīti gandhakuṭiṃ
paviṭṭho.
     Kālena dhammassavaneti kāle kāle dhammassavanasmiṃ. Dhammasākacchāyāti pañhākathāya.
Gambhīraṃ atthapadanti gambhīraṃ guḷhaṃ rahassaṃ atthaṃ. Paññāyāti saha vipassanāya
maggapaññāya. Sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyeva. Patto
vā gacchati vāti 4- arahattaṃ patto vā pāpuṇissati vāti evaṃ guṇasambhāvanāya
sambhāveti. Appattamānasāti appattaarahattā, arahattaṃ vā appattaṃ mānasaṃ
etesantipi appattamānasā. Diṭṭhadhammasukhavihāranti ettha diṭṭhadhammasukhavihāro
lokiyopi vaṭṭati lokuttaropi.



             The Pali Atthakatha in Roman Book 16 page 288-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6479              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6479              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4544              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4599              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]