ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Velāmasuttavaṇṇanā
     [20] Dasame api nu te gahapati kule dānaṃ diyyatīti nayidaṃ bhagavā bhikkhusaṃghassa
dinnadānaṃ sandhāya pucchati. Seṭṭhissa hi ghare bhikkhusaṃghassa niccaṃ paṇītadānaṃ
@Footnote: 1 cha.Ma. na sussūsantīti
@2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. vaṭṭetvā gacchati

--------------------------------------------------------------------------------------------- page297.

Diyyati, na taṃ satthā na jānāti. Lokiyamahājanassa pana diyyamānaṃ dānaṃ atthi, taṃ lūkhaṃ hoti, seṭṭhissa cittaṃ na pīṇeti. Taṃ pucchāmīti pucchati. Kaṇājakanti sakuṇḍakaṃ bhattaṃ, sakuṇḍakehipi kaṇikataṇḍuleheva pakkaṃ. Biḷaṅgadutiyanti kañjikadutiyaṃ. Asakkaccaṃ detīti 2- asakkaritvā 3- deti. Apacittiṃ katvā detīti apacittīkārena dakkhiṇeyye agāravena deti. Asahatthā detīti sahatthena adatvā parahatthena deti, āṇattimattameva karotīti attho. Apaviddhaṃ detīti na nirantaraṃ deti, 4- chaḍḍetukāmo viya hutvā vammike godhaṃ pakkhipanto viya deti 4- saṃvaccharikasoṇḍavalli 5- viya hoti. Anāgamanadiṭṭhiko detīti na kammañca phalañca saddahitvā deti. Yattha yatthāti tīsu kulasampadāsu yasmiṃ yasmiṃ kule. Na uḷārāya bhattabhogāyātiādīsu nānaggarasasugandhasālibhojane upanīte cittaṃ na namati, "harathetaṃ rogavaḍḍhanan"ti vatvā yena vā tena vā ḍākena saddhiṃ sakuṇḍakabhattaṃ amataṃ viya sampiyāyamāno bhuñjati. Kāsikādīsu varavatthesu upanītesu "harathetāni nivāsentassa paṭicchādetuṃpi na sakkonti, gattesupi na saṇṭhahantī"ti vatvā nāḷikerasāṭakamūlatacasadisāni pana thūlavatthāni "imāni nivāsento nivatthabhāvaṃpi jānāti, paṭicchādetabbaṃpi paṭicchādentī"ti sampiyāyamāno nivāseti. Hatthiyāna- assayānarathayānasuvaṇṇasivikādīsu upanītesu "harathetāni yānāni, na sakkā ettha sukhaṃ nisīditun"ti 6- vatvā jajjararathake upanīte "ayaṃ niccalo, ettha sukhaṃ nisīditun"ti vatvā 7- taṃ sādiyati. Na uḷāresu pañcasu kāmaguṇesūti alaṅkata- paṭiyattā rūpavatiyo itthiyo disvā "yakkhiniyo maññe etā khāditukāmā, kiṃ etāhī"ti yathāphāsukeneva vītināmeti. Na sussūsantīti sotuṃ na icchanti, na saddahantīti attho. Na sotaṃ odahantīti kathitassa savanatthaṃ na sotappasādaṃ odahanti. Sakkaccantiādīnipi vuttavipariyāyena veditabbāni. @Footnote: 1 cha.Ma. kañciyadutiyaṃ 2 cha.Ma. acittīkatvāti 3 cha.Ma. acittīkārena @4-4 cha.Ma. ime pāṭhā na dissanti 5 cha.Ma. saṃvaccharikaṃ soṇḍabali @6 cha.Ma. harethetāni calacalāni, na sakkā ettha nisīditunti 7 cha.Ma. ayaṃ pāṭho na @dissati

--------------------------------------------------------------------------------------------- page298.

Velāmoti jātigottarūpabhogasaddhāpaññādīhi mariyādaṃ velaṃ atikkantehi uḷārehi guṇehi samannāgatattā evaṃladdhanāmo. So evarūpaṃ dānamadāsi mahādānanti ettha ayaṃ anupubbīkathā:- so kira atīte bārāṇasiyaṃ purohitagehe paṭisandhiṃ gaṇhi, velāmakumārotissa nāmaṃ akaṃsu. So soḷasavassikakāle bārāṇasīrājakumārena saddhiṃ sippuggahaṇatthaṃ takkasilaṃ agamāsi. Te ubhopi disāpāmokkhassa ācariyassa santike sippaṃ paṭṭhayiṃsu. Yathā ca te, evamaññepi jambūdīpe caturāsītisahassarājakumāRā. Bodhisatto attanā gahitaṭṭhāne piṭṭhiācariyo. Hutvā caturāsīti kumārasahassāni sikkhāpeti, sayaṃpi soḷasavassehi gahitabbaṃ sippaṃ tīhi vassehi uggaṇhi. Ācariyo "velāmakumārassa sippaṃ paguṇan"ti ñatvā "tātā velāmo mayā ñātaṃ sabbaṃ jānāti, tumhe sabbepi samaggā gantvā tassa santike sippaṃ uggaṇhathā"ti caturāsīti kumārasahassāni bodhisattassa niyyādesi. Bodhisatto ācariyaṃ vanditvā caturāsītikumārasahassaparivāro nikkhamitvā ekaṃ āsannanagaraṃ patvā taṃ nagarasāmikaṃ rājakumāraṃ uggaṇhāpetvā tassa sippe paguṇe jāte taṃ tattheva nivattesi. Etenupāyena caturāsīti nagarasahassāni gantvā caturāsītiyā rājakumārānaṃ sippaṃ paguṇaṃ kāretvā tasmiṃ tasmiṃ nagare taṃ taṃ nivattetvā bārāṇasīrājakumāraṃ ādāya bārāṇasiṃ paccāgañchi. Tattha manussā rājakumāraṃ pariyositasippaṃ rajje abhisiñciṃsu, velāmassa purohitaṭṭhānaṃ adaṃsu. Tepi caturāsīti sahassarājakumārā sakesu sakesu rajjesu abhisekaṃ patvā anusaṃvaccharaṃ bārāṇasīrañño upaṭṭhānaṃ āgacchanti. Te rājānaṃ disvā velāmassa santikaṃ gantvā "ācariya amhesu rajje patiṭṭhitesu, 1- vadeyyātha yenattho"ti vatvā gacchanti. Tesaṃ gamanāgamanakāle sakaṭasandamānikagāvīgoṇakukkuṭasūkarādayo gaṇhantānaṃ janapado ativiya upadduto hoti, mahājano sannipatitvā rājaṅgaṇe kandati. @Footnote: 1 cha.Ma. amhe rajjesu patiṭṭhitā

--------------------------------------------------------------------------------------------- page299.

Rājā velāmaṃ pakkosāpetvā 1- "ācariya upadduto janapado, rājāno gamanāgamanakāle mahāvilopaṃ karonti, manussā sandhāretuṃ na sakkonti, janapadassa pīḷāya upasametuṃ 2- ekaṃ upāyaṃ karothā"ti. Sādhu mahārāja upāyaṃ karissāmi, tumhākaṃ yattakena janapadena attho, taṃ paricchinditvā gaṇhathāti. Rājā tathā akāsi. Velāmo caturāsītiyā rājasahassānaṃ janapade vicāretvā cakkanābhiyaṃ are viya rañño janapadasmiṃ osārāpesi. 3- Tato paṭṭhāya te rājāne āgacchantāpi gacchantāpi attano attano janapadeneva sañcaranti, amhākaṃ janapadoti vilopaṃ na karonti. Rājagāravena rañño janapadampi na pīḷenti. Janapadā sannisinnā nissaddā nīravā ahesuṃ. Sabbe rājāno haṭṭhatuṭṭhā "yena vo ācariya attho, taṃ amhākaṃ vadathā"ti pavārayiṃsu. Velāmo sīsaṃnhāto attano antonivesane sattasatanaparipūrānaṃ gabbhānaṃ dvārāni vivarāpetvā yāva sattamā kulaparivaṭṭā ṭhapitaṃ dhanaṃ oloketvā āyavayaṃ upadhāretvā "mayā sakalajambūdīpaṃ khobhentena dānaṃ dātuṃ vaṭṭatī"ti rañño ārocetvā gaṅgātīre dvādasayojanikā uddhanapantiyo kāretvā tasmiṃ tasmiṃ ṭhāne sappimadhuphāṇitatelatilataṇḍulādīnaṃ ṭhapanatthāya mahākoṭṭhāgārāni patiṭṭhāpetvā "ekekasmiṃ 4- ṭhāne ettakā ettakā janā saṃvidahatha, yaṅkiñci manussānaṃ laddhabbaṃ nāma atthi, tato ekasmiṃpi asati mayhaṃ āroceyyāthā"ti manussānaṃ saṃvidhāya "asukadivasato paṭṭhāya velāmabrāhmaṇassa dānaṃ bhuñjantū"ti nagare bheriṃ cārāpetvā "dānaggaṃ pariniṭṭhitan"ti dānayuttehi ārocite sahassagghanikaṃ vatthaṃ nivāsetvā pañcasatagghanikaṃ 5- ekaṃsaṃ katvā sabbālaṅkārabhūsito dānavīmaṃsanatthāya phalikavaṇṇassa udakassa suvaṇṇabhiṅgāraṃ pūretvā "imasmiṃ loke sace imaṃ dānaṃ paṭiggahetuṃ yuttarūpā dakkhiṇeyyapuggalā atthi, idaṃ udakaṃ nikkhamitvā paṭhaviṃ gaṇhātu. Sace natthi, evameva tiṭṭhatū"ti saccakiriyaṃ katvā suvaṇṇabhiṅgāraṃ adhomukhaṃ akāsi. Udakaṃ. Udakaṃ dhammakaraṇena gahitaṃ @Footnote: 1 cha.Ma. pakkositvā 2 cha.Ma. upasamaṃ @3 cha.Ma. oropesi 4 ka. tasmiṃ tasmiṃ 5 cha.Ma. sahassagghanakaṃ

--------------------------------------------------------------------------------------------- page300.

Viya ahosi. Bodhisatto "suñño vata bho jambūdīpo, ekapuggalopi dakkhiṇaṃ paṭiggahetuṃ yuttarūpo natthī"ti vippaṭisāraṃ akatvā "sace dāyakassa vasenāyaṃ dakkhiṇā visujjhissati, udakaṃ nikkhamitvā paṭhaviṃ gaṇhātū"ti cintesi. Phalikavaṇṇasadisaṃ udakaṃ nikkhamitvā paṭhaviṃ gaṇhi. "idāni dānaṃ dassāmī"ti dānaggaṃ gantvā 1- dānaṃ oloketvā yāguvelāya yāguṃ, khajjakavelāya khajjakaṃ, bhojanavelāya bhojanaṃ yāpesi. Eteneva nīhārena divase divase dānaṃ diyyati. Tasmiṃ kho pana dānagge "idaṃ nāma atthi, idaṃ natthī"ti vattabbaṃ natthi. Idāni taṃ dānaṃ ettakamatteneva na niṭṭhaṃ gamissatīti rattasuvaṇṇaṃ nīharāpetvā suvaṇṇapātiṃ 2- kāretvā caturāsītisuvaṇṇapātisahassādīnaṃ atthāya caturāsītirājasahassānaṃ sāsanaṃ pahiṇi. Rājāno "cirassaṃ vata mayaṃ ācariyena anuggahitā"ti sabbaṃ sampādetvā pesesuṃ. diyyamāneyeva satta vassāni satta māsā atikkantā. Atha brāhmaṇo "hiraññaṃ bhājetvā dānaṃ dassāmī"ti mahante okāse dānaṃ sajjāpesi. Sajjāpetvā caturāsīti suvaṇṇapātisahassāni ādiṃ katvā koṭito paṭṭhāya adāsi. Tattha rūpiyapūrānīti rajatakaṭṭhirajatathālarajatamāsakehi 3- pūrāni. Pātiyo pana khuddikāti na sallakkhetabbā, ekakarīsappamāṇe bhūmibhāge catassova pātiyo ṭhapayiṃsu. Pātimakulaṃ 4- navaratanaṃ hoti, mukhavaṭṭito paṭṭhāya aṭṭharatanaṃ, pātimukhavaṭṭiyā saṃyutto 5- ājaññaratho anupariyāyati, dadamāno pātiyā bāhirantena vaggavagge paṭiggāhake ṭhapetvā paṭhamaṃ pātiyaṃ pakkhittaṃ katvā 6- pacchā sandhito 7- viyojetvā detīti 8- evaṃ caturāsītipātisahassāni adāsi. Rūpiyapātiādīsupi eseva nayo. Etthāpi ca suvaṇṇapūrānīti suvaṇṇakaṭṭhisuvaṇṇathālasuvaṇṇamāsakehi pūrāni. Hiraññapūrānīti sattavidharatanapūrāni. Sovaṇṇālaṅkārānīti suvaṇṇālaṅkārāni. Kaṃsupadhāraṇānīti rajatamayāni khīrapaṭicchakāni. Tāsaṃ pana dhenūnaṃ siṅgāni suvaṇṇakosakapariyonaddhāni ahesuṃ, gīvāya @Footnote: 1 cha.Ma. patvā 2 cha.Ma. suvaṇṇapātiyo 3 cha.Ma. rajatakaṭṭharajataphālarajatamāsakehi. evamuparipi @4 Sī. pātimakuṭaṃ, cha.Ma. pātimakuḷaṃ 5 cha.Ma. chayutto @6 cha.Ma. datvā 7 cha.Ma. sandhisandhito 8 cha.Ma. pātiṃ

--------------------------------------------------------------------------------------------- page301.

Sumanadāmaṃ pilandhiṃsu, catūsu pādesu napūrāni, piṭṭhiyaṃ varadukūlaṃ pārutaṃ, kaṇṭhe suvaṇṇagaṇḍiṃ 1- bandhiṃsu. Vatthakoṭisahassānīti lokavohārena 2- vīsativatthayugāni ekakoṭi, idha pana dasa dasa sāṭakā ekakoṭīti vuttā. 3- Khomasukhumānantiādimhi khomādīsu yaṃ yaṃ sukhumaṃ, taṃ tadeva adāsi. Yāni panetāni itthīdānaṃ usabhadānaṃ majjadānaṃ samajjadānanti adānanti sammatāni, 4- tānipi esa "velāmassa dānamukhe idannāma natthī"ti vacanapathaṃ pacchindituṃ parivāratthāya adāsi. Najjo maññe vissandantīti nadiyo viya vissandanti. Iminā ettakena 5- satthā velāmassa dānaṃ kathetvā "gahapati etaṃ mahādānaṃ na añño adāsi, ahaṃ adāsiṃ. Evarūpaṃ pana dānaṃ dadantopi ahaṃ paṭiggahetuṃ yuttarūpaṃ puggalaṃ nālatthaṃ, tvaṃ mādise buddhe lokasmiṃ dissamāne 6- dānaṃ dadamāno kasmā cintesī"ti seṭṭhissa desanaṃ vaḍḍhento siyā kho pana tetiādimāha. Nanu ca yāni tadā ahesuṃ rūpavedanāsaññāsaṅkhāraviññāṇāni, tāni niruddhāni. Kasmā "ahantena samayena velāmo nāma 7- brāhmaṇo"ti āhāti? paveṇiyā avicchinnattā. Tāni hi rūpādīni nirujjhamānāni imesaṃ paccaye datvā niruddhāni aparāparaṃ avicchinnaṃ paveṇiṃ gahetvā evamāha. Na taṃ koci dakkhiṇaṃ sodhetīti koci samaṇo vā brāhmaṇo vā devo vā māro vā uṭṭhāya taṃ dakkhiṇaṃ sodhetīti vattabbo nāhosi. Tañhi dakkhiṇaṃ sodhento uttamakoṭiyā buddho, heṭṭhimakoṭiyā dhammasenā- patisāriputtattherasadiso sāvako sodheyya. Diṭṭhisampannanti dassanasampannaṃ sotāpannaṃ. Idaṃ tato mahapphalataranti idaṃ sotāpannassa dinnadānaṃ lokiyamahājanassa sattamāsādhikāni satta saṃvaccharāni ettakaṃ hiraññasuvaṇṇaṃ pariccajantena dinnadānato mahapphalaṃ. @Footnote: 1 cha.Ma. suvaṇṇaghaṇṭaṃ 2 cha.Ma. lokavohārato 3 cha.Ma. idha pana dasa sāṭakāti vuttaṃ @4 cha.Ma. adānasammatāni 5 cha.Ma. ayaṃ pāṭho na dissati @6 cha.Ma. diṭṭhamāne 7 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page302.

Yo ca sataṃ diṭṭhisampannānanti ettha ekassa sakadāgāmissa vasena ekuttarasataṃ sotāpanne katvā sotāpannagaṇanā veditabbā. Iminā upāyena sabbavāresu heṭṭhā 1- āgatena anantarena sataguṇaṃ katvā puggalagaṇanā veditabbā. Buddhappamukhanti ettha sammāsambuddhaṃ saṃghattheraṃ katvā nisinno saṃgho buddhappamukho saṃghoti veditabbo. Cātuddisaṃ saṃghaṃ uddissāti ettha cātuddisaṃ saṃghaṃ uddissa katavihāro nāma yattha cetiyaṃ patiṭṭhitaṃ hoti, dhammassavanaṃ kariyati, catūhi disāhi ca anudisāhi ca bhikkhū āgantvā appaṭipucchitvāyeva pāde dhovitvā kuñcikāya dvāraṃ vivaritvā senāsanaṃ paṭijaggitvā vasitvā yathāphāsukaṃ gacchanti. So antamaso caturataniyā paṇṇasālāpi hoti, cātuddisaṃ saṃghaṃ uddissa katavihārotveva vuccati. Saraṇaṃ gaccheyyāti ettha maggenāgataṃ anivattanasaraṇaṃ adhippetaṃ. Apare panāhu:- attānaṃ niyyādetvā dinnattā saraṇagamanaṃ tato mahapphalataranti vuttaṃ. Sikkhāpadaṃ 2- samādiyeyyāti pañcasīlāni gaṇheyya. Sīlaṃpi maggena āgataṃ anivattana- sīlameva kathitaṃ. Apare panāhu:- sabbasattānaṃ abhayadānassa dinnattā sīlaṃ tato mahapphalataranti vuttaṃ. Gaddūhanamattanti 3- gandhaūhanamattaṃ, dvīhaṅgulīhi gandhapiṇḍaṃ 4- gahetvā upasiṅghanamattaṃ. Apare pana "godohanamattan"ti 5- pāliṃ vatvā gāviyā ekavāraṃ thanaañjanamattanti atthaṃ vadanti. Mettacittanti sabbasattānaṃ hitānupharaṇacittaṃ. Tampana appanāvaseneva gahitaṃ. Aniccasaññanti maggassa anantarapaccayabhāvena sikhāppattabalavavipassanaṃ. Upamāto pana imāni dānādīni puññāni evaṃ veditabbāni:- sacepi hi jambūdīpaṃ bheritalasadisaṃ samatalaṃ katvā koṭito paṭṭhāya pallaṅke attharitvā @Footnote: 1 cha.Ma. heṭṭhā heṭṭhā 2 cha.Ma. sikkhāpadāni 3 cha.Ma. gandhohanamattanti, @Ma. u. 14/211/176 4 cha.Ma. gaṇḍapiṇḍaṃ 5 cha.Ma. gaddohanamattanti

--------------------------------------------------------------------------------------------- page303.

Ariyapuggale nisīdāpeyya, tattha sotāpannānaṃ dasa pantiyo assu, sakadāgāmīnaṃ pañca, anāgāmīnaṃ aḍḍhateyyā, khīṇāsavānaṃ diyaḍḍhā, paccekabuddhānaṃ ekā panti bhaveyya, sammāsambuddho ekakova. Ettakassa janassa dinnadānato sammāsambuddhassa dinnadānameva mahapphalaṃ. Itaraṃ pana:- vihāradānaṃ piṇḍapāto 1- sikkhā mettāya bhāvanā khayato sammasantassa kalaṃ nāgghati soḷasiṃ. Teneva bhagavā parinibbānasamaye "dhammānudhammapaṭipatti anuttarā pūjā"ti 2- āha. Sesaṃ sabbattha uttānatthamevāti. Sīhanādavaggo dutiyo. ---------------


             The Pali Atthakatha in Roman Book 16 page 296-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6671&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6671&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5129              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5189              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5189              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]