ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page31.

7. Abhiṇhapaccavekkhitabbaṭhānasuttavaṇṇanā [57] Sattame jarādhammomhīti jarāsabhāvo amhi. Jaraṃ anatītoti jaraṃ anatikkanto, antojarāyaeva carāmi. Sesapadesupi eseva nayo. Kammassakotiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassako amhi. Kammassa dāyādoti kammadāyādo, kammaṃ mayhaṃ dāyajjaṃ santakanti attho. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhūti kammabandhu, kammañātakoti attho. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalapaṭiggāhako bhavissāmīti attho. Yobbanamadoti yobbanaṃ ārabbha uppannamado. Sesesupi eseva nayo. Maggo sañjāyatīti lokuttaramaggo sañjāyati. Saṃyojanāni sabbaso pahīyantīti dasa saṃyojanāni sabbaso pahīyanti. Anusayā byantīhontīti satta anusayā vigatantā paricchinnā parivaṭumā honti. Evamettha heṭṭhā pañcasu ṭhānesu vipassanā kathitā, imesu pañcasu lokuttaramaggo. Idāni gāthāhi kūṭaṃ gaṇhanto byādhidhammātiādimāha. Tattha ñatvā dhammaṃ nirūpadhinti upadhirahitaṃ arahattadhammaṃ ñatvā. Sabbe made abhibhosmīti sabbe ime tayopi made abhibhaviṃ, atikkamma ṭhitosmīti attho. Nekkhammaṃ daṭṭhu khematoti pabbajjaṃ khemato disvā. Tassa me ahu ussāho, nibbānaṃ abhipassatoti tassa mayhaṃ nibbānaṃ abhipassantassa vāyāmo ahosi. Anivatti bhavissāmīti pabbajjāto anivattiko bhavissāmi, brahmacariyavāsato anivattiko, sabbaññutañāṇato anivattiko bhavissāmi. Brahmaceraparāyanoti maggabrahmacariyaparāyano. Iminā lokuttaro aṭṭhaṅgiko maggo kathitoti.


             The Pali Atthakatha in Roman Book 16 page 31. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=691&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=691&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1649              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1702              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1702              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]