ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        6. Ānandasuttavaṇṇanā
     [37] Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti okāsassa adhigamo.
Sattānaṃ visuddhiyāti sattānaṃ visuddhipāpanatthāya. Samatikkamāyāti samatikkamanatthāya.
Atthaṅgamāyāti atthaṅgamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa
adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayanibbānassa paccakkhakaraṇatthāya.
Tadeva nāma cakkhuṃ bhavissatīti taññeva pasādacakkhu asambhinnaṃ bhavissati. Te rūpāti
tadeva rūpārammaṇaṃ āpāthaṃ āgamissati. Tañcāyatanaṃ no paṭisaṃvedissatīti taṃ ca
rūpāyatanaṃ na jānissati. Sesesupi eseva nayo.
     Udāyīti kāḷudāyitthero. Saññīmeva nu khoti sacittakoyeva nu kho. Makāro
padasandhimattaṃ. Kiṃsaññīti katarasaññāya saññī hutvā. Sabbaso rūpasaññānanti
idaṃ kasmā gaṇhi, kiṃ paṭhamajjhānādisamaṅgino rūpādipaṭisaṃvedanā hotīti? na
hoti, yāva pana kasiṇarūpaṃ ārammaṇaṃ hoti, tāva rūpaṃ samatikkantaṃ nāma na
hoti. Taṃ 1- asamatikkantatāya paccayo bhavituṃ sakkhissati. Samatikkantattā pana taṃ
natthi nāma hoti, natthitāya paccayo bhavituṃ na sakkotīti dassetuṃ idameva
gaṇhi.
     Jaṭilabhāgikāti 2- jaṭilanagaravāsinī. Na cābhiṇatotiādīsu rāgavasena na abhiṇato,
dosavasena na apanato. Na sasaṅkhārena sampayogena kilese niggaṇhitvā vāretvā ṭhito,
kilesānaṃ pana chinnante uppannoti na sasaṅkhāraniggayhavāritavato. 3- Vimuttattā
ṭhitoti kilesehi vimuttattāyeva ṭhito. Ṭhitattā santusitoti patiṭṭhitattāyeva 4-
santuṭṭho nāma  jāto. Santusitattā no paritassatīti santuṭṭhattāyeva paritāsaṃ
nāpajjati. Ayaṃ bhante ānanda samādhi kiṃphaloti iminā ayaṃ therī tālaphalaññeva
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī.,i. jaṭilabhāgiyāti, ka. jaṭilagāhiyāti,
@cha.Ma. jaṭilavāsikāti  3 cha.Ma. sasaṅkhāraniggayhavāritagato  4 cha.Ma. ṭhitattāyeva
Gahetvā "idaṃ phalaṃ kiṃphalaṃ nāmā"ti pucchamānā viya arahattaphalasamādhiṃ gahetvā
"ayaṃ bhante ānanda samādhi kiṃphalo vutto bhagavatā"ti pucchati. Aññāphalo
vuttoti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto bhagavatāti
attho. Evaṃsaññīpīti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no
paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.



             The Pali Atthakatha in Roman Book 16 page 311-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7004              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7004              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5677              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5751              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5751              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]