ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       7. Lokāyatikasuttavaṇṇanā
     [38] Sattame lokāyatikāti lokāyatapāṭhakā. 1- Satatanti sadā. Samitanti
nirantaraṃ. Tiṭṭhatetanti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho.
Dhammaṃ vo brāhmaṇā desissāmīti ahaṃ vo catusaccadhammaṃ desessāmi.
     Daḷhadhammoti daḷhadhanuṃ  gahetvā ṭhito. Dhanuggahoti issāso. Daḷhadhanu
nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho
lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇṭhappamāṇaṃ 2- ukkhittassa paṭhavito
muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasipPo. Katahatthoti
eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasībhāvo.
Katupāsanoti rājakulādīsu dassitasikkho. 3- Lahukena asanenāti anto susiraṃ katvā
tulādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃkatañhi ekausabhagāmī dve
usabhānipi gacchati .pe. Aṭṭhausabhagāmī soḷasa usabhānipi gacchati. Appakasirenāti
niddukkhena. Atipāteyyāti atikkameyya. Idaṃ vuttaṃ hoti:- yathā so dhanuggaho taṃ
vidatthicaturaṅgulaṃ chāyaṃ sīghamevāti atikkameti, evaṃ sakalacakkavāḷaṃ sīghaṃ 4-
atikkamanasamatthena padajavena samannāgato. Sandhāvanikāyāti padasā dhāvanena. Evamāhaṃsūti
evaṃ vadanti.
@Footnote: 1 cha.Ma. lokāyatavādakā  2 cha.Ma. kaṇḍappamāṇā
@3 cha.Ma. dassitasippo  4 cha.Ma. sīghaṃ sīghaṃ



             The Pali Atthakatha in Roman Book 16 page 312. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7032              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7032              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5803              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]