ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        7. Paṭhamanāthasuttavaṇṇanā
     [17] Sattame sanāthāti sañātakā bahuñātivaggā hutvā viharatha. Nāthaṃ
karontīti nāthakaraṇā, attano sanāthabhāvakarā patiṭṭhākarāti attho. Kalyāṇamittoti-
ādīsu sīlādiguṇasampannā kalyāṇā mittā assāti kalyāṇamitto. Tevassa
ṭhānanisajjādīsu sahāyanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca
kalyāṇamittesuyeva sampavaṅko oṇatoti kalyāṇasampavaṅko. Suvaco hotīti sukhena
vattabbo hoti, sukhena anusāsitabbo. Khamoti gāḷhapharusena kakkhaḷena vuttopi
khamati na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato
gaṇhāti, paṭippharati vā, assuṇanto vā gacchati, evaṃ akatvā "ovadatha bhante
anusāsatha, tumhesu anovadantesu ko añño ovadissatī"ti padakkhiṇaṃ gaṇhāti.
     Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti "kiṃ karomī"ti evaṃ vatvā
kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇarajanaṃ, cetiye sudhākammaṃ
uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma
pādadhovanamakkhanādikhuddakakammaṃ. Tatrupāyāyāti tatrupagamaniyāya. Alaṃ kātunti kātuṃ
samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho hoti.
     Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakabuddhavacanaṃ piyāyatīti attho.
Piyasamudāhāroti parasmiṃ kathento sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo
hotīti attho. Abhidhamme abhivinayeti ettha dhammo abhidhammo vinayo abhivinayoti
Catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti sattappakaraṇāni.
Vinayoti ubhatovibhaṅgo.  abhivinayoti khandhakaparivāRā. Athavā suttantapiṭakampi
abhidhammapiṭakampi dhammoeva. Maggaphalāni abhidhammo. Sakalaṃ vinayapiṭakaṃ vinayo,
kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmiṃpi ettha dhamme vinaye ca abhivinaye ca vinaye
ca abhivinaye ca uḷārapāmujjo hotīti attho. Kusalesu dhammesūti karaṇatthe bhummaṃ,
cātubhūmikakusalakammakāraṇā tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.



             The Pali Atthakatha in Roman Book 16 page 322-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7238              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7238              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=260              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=260              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]