ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                     10. Dutiyaariyāvāsasuttavaṇṇanā
     [20] Dasame 2- yasmā kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā yuttappayuttā,
tasmā yathā tesaṃ dīghanikāyādīsu mahānidānādīni kathitāni, evaṃ idampi
gambhīraṃ sukhumaṃ tilakkhaṇāhataṃ suttaṃ tatheva avoca. Tattha pañcaṅgavippahīnoti pañcahi
aṅgehi vippayutto hutvā khīṇāsavo avasi vasati vasissati. Tasmā ayaṃ pañcaṅga-
vippahīnattā ariyassa vāsattā 3- ariyāvāsoti vutto. Esa nayo sabbattha. Evaṃ
kho bhikkhave bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti.
Chaḷaṅgupekkhādhammā nāma keti? ñāṇādayo. "ñāṇan"ti vutte kiriyato cattāri
@Footnote: 1 ka. ariyā ettha vasiṃsu vasanti vasissantīti  2 cha.Ma. dasamaṃ  3 cha.Ma. ayaṃ pāṭho na
@dissati
Ñāṇasampayuttacittāni labbhanti, "satatavihāro"ti vutte aṭṭha mahācittāni,
"rajjanadussanaṃ natthī"ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena
labbhati. Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakāle sati
ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa
ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.
     Puthusamaṇabrāhmaṇānanti bahunnaṃ samaṇabrāhmaṇānaṃ. Ettha samaṇāti
pabbajjūpagatā, brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahupāṭekkasaccāni.
"idameva dassanaṃ saccaṃ, idameva saccan"ti evaṃ pāṭiyekkaṃ gahitāni bahusaccānīti.
Attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni.
Vantānīti vamitāni. Muttānīti chindabandhanāni katāni. Pahīnānīti pajahitāni.
Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni.
Sabbānevetāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.
     Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti vissaṭṭhā. Sammā
avayā saṭṭhā esanā assāti samavayasaṭṭhesano, suṭṭhuvissaṭṭhasabbaesanoti attho.
Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā. Rāgo me pahīnoti-
ādīhi paccavekkhaṇāya phalaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.
                        Nāthakaraṇavaggo dutiyo.
                          -------------



             The Pali Atthakatha in Roman Book 16 page 323-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7268              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7268              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=291              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=291              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]