ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       2. Adhimuttipadasuttavaṇṇanā
     [22] Dutiye ye te dhammāti ye te dasabalañāṇasabbaññutañāṇadhammā.
Adhimuttipadānanti adhivacanapadānaṃ, khandhāyatanadhātudhammānanti attho. Adhimuttiyoti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. sampatticittavisesaṃ
@3 cha. adhivutti...evamuparipi

--------------------------------------------------------------------------------------------- page332.

Hi adhivacanāni vuccanti tesaṃ tesaṃ padabhūtāya desanāya padaṭṭhānattā. 1- Atītā budadhāpi hi eteva dhamme kathayiṃsu, anāgatāpi eteva kathayissanti. Tasmā khandhādayo adhimuttipadāni nāma. Tesaṃ adhimuttipadānaṃ. Athavā bhūtamatthaṃ abhibhavitvā yathāsabhāvato agahetvā vattanato adhimuttiyo diṭṭhiyo vuccanti, adhimuttīnaṃ padāni adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho. Tesaṃ adhimuttipadānaṃ diṭṭhivohārānaṃ. Abhiññā sacchikiriyāyāti jānitvā paccakkhakaraṇatthāya. Visāradoti ñāṇasomanassappatto. Tatthāti tesu dhammesu. Tesaṃ tesaṃ tathā tathā dhammaṃ desetunti tesaṃ tesaṃ diṭṭhigatikānaṃ vā itaresaṃ vā āsayaṃ ñatvā tathā tathā dhammaṃ desetuṃ. Hīnaṃ vā hīnanti ñassatīti hīnaṃ vā dhammaṃ "hīno dhammo"ti jānissati. 2- Ñātayyanti ñātabbaṃ. Diṭṭhayyanti daṭṭhabbaṃ. Sacchikatayyanti sacchikattabbaṃ. 2- Tattha tattha yathābhūtañāṇanti tesu tesu dhammesu yathāsabhāvañāṇaṃ. Iminā sabbaññutañāṇaṃ dasseti. Evaṃ sabbaññutañāṇaṃ dassetvā puna dasabalañāṇaṃ dassento dasayimānītiādimāha. Dasabalañāṇampi hi tattha tattha yathābhūtañāṇamevāti.


             The Pali Atthakatha in Roman Book 16 page 331-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7452&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7452&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=321              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]