ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         5. Kasiṇasuttavaṇṇanā
     [25] Pañcame sakalaṭṭhena kasiṇāni, tadārammaṇānaṃ dhammānaṃ khettaṭṭhena
adhiṭṭhānaṭṭhena vā āyatanānīti 3- kasiṇāyatanāni. Uddhanti uparigaganatalābhimukhaṃ.
Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalaṃ viya samantā paricchinditvā.
Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, 4- ekacco adho, ekacco samantato. Tena
tenevākārena 5- evaṃ sampasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ "paṭhavīkasiṇameko
sañjānāti uddhaṃ adho tiriyan"ti. Advayanti idampana ekassa aññabhāvānupagamanatthaṃ
vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva hoti na aññaṃ, evameva
paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti. Natthi tassa 6- añño kasiṇasambhedoti. Eseva nayo
sabbattha. Appamāṇanti idaṃ tassa tassa pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto
sakalameva pharati, na "ayamassa ādi, idammajjhan"ti pamāṇaṃ gaṇhāti. Viññāṇakasiṇanti
cettha kasiṇugghāṭimākāseva 7- pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghāṭimākāse,
kasiṇugghāṭimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā. Ayamettha
saṅkhepo, kammaṭṭhānabhāvanānayena panetāni paṭhavīkasiṇādīni vitthārato visuddhimagge 8-
vuttāneva.
@Footnote: 1 cha.Ma. ñāṇavādassa vadanākāro  2 Sī. bhāvitassa, cha.Ma. bhāvanāvādassa
@3 Sī.,Ma. āyatanāni  4 Sī. uddhameva pasāreti, Ma. uddhameva jānāti  5 cha.Ma. tena tena
@vā kāraṇena  6 Sī. idaṃ tassa  7 cha.Ma. kasiṇugghāṭimākāse
@8 visuddhi. 1/148 paṭhavīkasiṇaniddesa, visuddhi. 1/217 sesakasiṇaniddesa:
@āpokasiṇakathā (syā)



             The Pali Atthakatha in Roman Book 16 page 333. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7487              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7487              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=451              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=438              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]