ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         6. Kāḷīsuttavaṇṇanā
     [26] Chaṭṭhe kumārīpañhesūti kumārīnaṃ māradhītānaṃ pucchāsu. Atthassa patti
hadayassa santīti dvīhipi padehi arahattameva kathitaṃ. Senanti rāgādikilesasenaṃ.
Piyasātarūpanti piyajātikesu ca sātajātikesu ca vatthūsu uppajjanato evaṃladdhanāmaṃ.
Ekohaṃ jhāyaṃ sukhamānubodhinti evaṃ kilesasenaṃ jinitvā ahaṃ ekakova jhāyanto sukhaṃ
anubujjhiṃ sacchikāsiṃ. 1- Sakkhinti 2- sakkhibhāvappattaṃ dhammasakkhiṃ. Sakkhī na
sampajjati kenaci meti mayhaṃ kenaci saddhiṃ mittadhammo nāma natthi. Paṭhavīkasiṇa-
samāpattiparamā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesunti 3- paṭhavīkasiṇa-
samāpattiparamo uttamo atthoti gahetvā abhinibbattesuṃ. Yāvatā kho bhagini paṭhavīkasiṇa-
samāpattiparamatāti yattakā paṭhavīkasiṇasamāpattiyā uttamakoṭi. Tadabhiññāsi bhagavāti
taṃ bhagavā abhiññāpaññāya abhiññāsi. Ādimaddasāti 4- samudayasaccaṃ addasa.
Ādīnavamaddasāti dukkhasaccaṃ addasa. Nissaraṇamaddasāti nirodhasaccaṃ addasa.
Maggāmaggañāṇadassanamaddasāti maggasaccaṃ addasa. Atthassa pattīti etesaṃ catunnaṃ
saccānaṃ diṭṭhattā arahattasaṅkhātassa atthassa paṭisevanaṃ 5- sabbadarathapariḷāha-
vūpasantatāya hadayassa santīti.



             The Pali Atthakatha in Roman Book 16 page 334. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7507              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7507              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=461              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=446              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]