ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 16 : PALI ROMAN An.A. (manoratha.3)

                      7. Pathamamahapanhasuttavannana
     [27] Sattame abhijanathati abhijanitva paccakkham katva viharatha. Abhinnayati
abhijanitva. Idhati imaya. Dhammadesanaya va dhammadesananti yadidam samanassa
gotamassa dhammadesanaya saddhim amhakam dhammadesanam, amhakam va dhammadesanaya
saddhim samanassa gotamassa dhammadesanam arabbha nanakaranam vuccetha, tam kinnamati
vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvannam viya sasanena
@Footnote: 1 cha.Ma. sacchiakasim  2 sa.pa. 1/160/177
@3 cha.Ma. atthoti abhinibbattesunti  4 cha.Ma. assadamaddasati  5 cha.Ma. patti
Saddhim attano laddhim vacanamattena samadhuram thapayimsu. Neva abhinandimsuti "evametan"ti
na sampaticchimsu. Na patikkosimsuti "na idam evan"ti na patisedhesum. Kasma?
te kira "titthiya nama andhaparisa 1- janitva va ajanitva va katheyyun"ti
nabhinandimsu.
     Neva 2- sampadayissantiti sampadetva kathetum na sakkhissanti. Uttarimpi
vighatanti asampadanato uttarimpi dukkham apajjissanti. Sampadetva kathetum
asakkontanam dukkham uppajjati. Yathatam bhikkhave avisayasminti ettha ca tanti
nipatamattam. Yathati karanavacanam, yasma avisaye panham pucchita hontiti attho.
Ito va pana sutvati ito va pana mama sasanato sutva. 3- Ito sutva
hi atha tathagatatopi atha tathagatassa savakatopi. 3- Aradheyyati  paritoseyya,
annatha aradhana nama natthiti dasseti.
     Ekadhammeti ekasmim dhamme. Imina uddeso dassito. Parato katamasmim
ekadhammeti imina panho dassito. Sabbe satta aharatthitikati idampanettha
veyyakaranam. Sesesupi eseva nayo. Samma nibbindamanotiadisu pana samma
hetuna nayena nibbidanupassanaya nibbindanto ukkanthanto viraganupassanaya
virajjanto, patisankhanupassanaya  muccanassa upayam natva 4- vimuccamano,
adhimokkhavasena va vimuccamano sannitthanam kurumanoti attho. Udayabbayehi
paricchinditva pubbantaparantadassanena samma pariyantadassavi.
Sammatthabhisameccati 5- samma sabhavattham nanena abhisamagantva. Dukkhassantakaro
hotiti sakalavattadukkhassa pariyantam parivatumankaro hoti.
     Sabbe sattati kamabhavadisu sannabhavadisu 6- ekavokarabhavadisu ca sabbabhavesu
sabbe satta. Aharatthitikati aharato thiti etesanti aharatthitika.
@Footnote: 1 cha.Ma. andhasadisa  2 cha.Ma. na  3-3 cha.Ma. itoti tathagatatopi tathagatasavakatopi
@4 cha.Ma. katva  5 cha.Ma. sammadattham abhisameccati 6 cha.Ma. ayam patho na dissati
Iti sabbasattanampi thitihetu aharo nama eko dhammo, tasmim ekadhamme. Nanu ca
evam sante yam vuttam "asannisatta 1- deva ahetuka anahara aphassaka"tiadi, 2-
tam virujjhatiti. Na virujjhati. Tesanhi jhanam aharo hoti. Evam santepi "cattarome
bhikkhave ahara"ti 3- idampi virujjhatiti. Idampi na virujjhati. Etasminhi
sutte nippariyayena aharalakkhanava dhamma aharati vutta, idha pana pariyayena
paccaya aharati  vutta. 4- Sabbadhammananhi paccayo laddhum vattati. So ca yam
yam phalam janeti, tam tam aharati nama. Tasma aharoti vuccati. Tenevaha "avijjampaham
bhikkhave aharam vadami, no anaharam. Ko ca bhikkhave avijjaya aharo,
pancanivaranatissa vacaniyan"ti. 5- Ayam idha adhippeto, ekasminhi paccayahare gahite
pariyayaharopi nippariyayaharopi sabbo gahitova hoti.
     Tattha asannibhave paccayaharo labbhati. Anuppanne hi buddhe titthayatane
pabbajita vayokasine parikammam katva catutthajjhanam nibbattetva tato vutthaya
"dhi cittam, dhi vatetam cittam, cittassa nama abhavoyeva sadhu. Cittanhi nissaya
vadhabandhadipaccayam dukkham uppajjati. Citte asati natthetan"ti khantim rucim
uppadetva aparihinajjhana kalam katva asannibhave nibbattanti. Yo yassa
iriyapatho manussaloke panihito ahosi, so tena iriyapathena nibbattitva
cittarupasadiso hutva pancakappasatani titthati. Ettakam addhanam sayito viya 6- hoti.
Evarupanampi sattanam paccayaharo labbhati. Te hi yam jhanam bhavetva nibbatta,
tadeva nesam paccayo hoti. Yatha jiyavegena khittasaro yava jiyavego atthi, tava
gacchati. Evam yava jhanapaccayo atthi, tava titthanti. Tasmim nitthite khinavego viya
saro patati. Cavanakale ca tesam so rupakayo antaradhayati, kamavacarasanna uppajjati,
tena sannuppadena te deva tamha kaya cutati pannayanti.
@Footnote: 1 cha.Ma. asannasatta  2 abhi.vi. 35/1017/511  dhammahadayavibhanga
@3 sam.ni. 16/11/12 aharasutta  4 cha.Ma. paccayo aharoti vutto
@5 an. dasaka. 24/61/120 aharasutta (sya)  6 Ma. patthayiko viya
     Ye pana te nerayika neva vutthanaphalupajivi, na punnaphalupajiviti vutta,
tesam ko aharoti? tesam kammameva aharo. Kim panca ahara atthiti?
panca, na pancati idam na vattabbam, nanu "paccayo aharo"ti vuttametam. Tasma
yena kammena niraye nibbattanti, tadeva tesam thitipaccayatta aharo hoti. Yam
sandhaya idam vuttam "na ca tava kalam karoti, yava na tam papakammam byantihoti"ti. 1-
     Kavalinkaram aharam arabbhapi cettha vivado na katabbo. Mukhe
uppannakhelopi hi tesam aharakiccam sadheti. Khelo hi niraye dukkhavedaniyo hutva
paccayo hoti, sagge sukhavedaniyo. Iti kamabhave nippariyayena cattaro ahara,
ruparupabhavesu thapetva asannam 2- sesanam tayo asannananceva avasesananca
paccayaharoti imina niharena 3- sabbe satta aharatthitikati veditabba. Tattha
cattaro ahara yo va pana koci 4- paccayaharo dukkhasaccam,  aharasamutthapika
purimatanha samudayasaccam, ubhinnam appavatti nirodhasaccam, nirodhapajanana panna
maggasaccanti evam catusaccavasena sabbatthanesu yojana katabba.



             The Pali Atthakatha in Roman Book 16 page 334-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7522&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7522&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=510              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]