ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      7. Paṭhamamahāpañhasuttavaṇṇanā
     [27] Sattame abhijānāthāti abhijānitvā paccakkhaṃ katvā viharatha. Abhiññāyāti
abhijānitvā. Idhāti imāya. Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa
gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya
saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vuccetha, taṃ kinnāmāti
vadanti. Dutiyapadepi eseva nayo. Iti te majjhe bhinnasuvaṇṇaṃ viya sāsanena
@Footnote: 1 cha.Ma. sacchiakāsiṃ  2 sā.pa. 1/160/177
@3 cha.Ma. atthoti abhinibbattesunti  4 cha.Ma. assādamaddasāti  5 cha.Ma. patti

--------------------------------------------------------------------------------------------- page335.

Saddhiṃ attano laddhiṃ vacanamattena samadhuraṃ ṭhapayiṃsu. Neva abhinandiṃsūti "evametan"ti na sampaṭicchiṃsu. Na paṭikkosiṃsūti "na idaṃ evan"ti na paṭisedhesuṃ. Kasmā? te kira "titthiyā nāma andhaparisā 1- jānitvā vā ajānitvā vā katheyyun"ti nābhinandiṃsu. Neva 2- sampādayissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariṃpi vighātanti asampādanato uttariṃpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānaṃ dukkhaṃ uppajjati. Yathātaṃ bhikkhave avisayasminti ettha ca tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye pañhaṃ pucchitā hontīti attho. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. 3- Ito sutvā hi atha tathāgatatopi atha tathāgatassa sāvakatopi. 3- Ārādheyyāti paritoseyya, aññathā ārādhanā nāma natthīti dasseti. Ekadhammeti ekasmiṃ dhamme. Iminā uddeso dassito. Parato katamasmiṃ ekadhammeti iminā pañho dassito. Sabbe sattā āhāraṭṭhitikāti idampanettha veyyākaraṇaṃ. Sesesupi eseva nayo. Sammā nibbindamānotiādīsu pana sammā hetunā nayena nibbidānupassanāya nibbindanto ukkaṇṭhanto virāgānupassanāya virajjanto, paṭisaṅkhānupassanāya muccanassa upāyaṃ ñatvā 4- vimuccamāno, adhimokkhavasena vā vimuccamāno sanniṭṭhānaṃ kurumānoti attho. Udayabbayehi paricchinditvā pubbantāparantadassanena sammā pariyantadassāvī. Sammatthābhisameccāti 5- sammā sabhāvatthaṃ ñāṇena abhisamāgantvā. Dukkhassantakaro hotīti sakalavaṭṭadukkhassa pariyantaṃ parivaṭumaṅkaro hoti. Sabbe sattāti kāmabhāvādīsu saññābhavādīsu 6- ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti āhārato ṭhiti etesanti āhāraṭṭhitikā. @Footnote: 1 cha.Ma. andhasadisā 2 cha.Ma. na 3-3 cha.Ma. itoti tathāgatatopi tathāgatasāvakatopi @4 cha.Ma. katvā 5 cha.Ma. sammadatthaṃ abhisameccāti 6 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page336.

Iti sabbasattānaṃpi ṭhitihetu āhāro nāma eko dhammo, tasmiṃ ekadhamme. Nanu ca evaṃ sante yaṃ vuttaṃ "asaññīsattā 1- devā ahetukā anāhārā aphassakā"tiādi, 2- taṃ virujjhatīti. Na virujjhati. Tesañhi jhānaṃ āhāro hoti. Evaṃ santepi "cattārome bhikkhave āhārā"ti 3- idaṃpi virujjhatīti. Idaṃpi na virujjhati. Etasmiñhi sutte nippariyāyena āhāralakkhaṇāva dhammā āhārāti vuttā, idha pana pariyāyena paccayā āhārāti vuttā. 4- Sabbadhammānañhi paccayo laddhuṃ vaṭṭati. So ca yaṃ yaṃ phalaṃ janeti, taṃ taṃ āharati nāma. Tasmā āhāroti vuccati. Tenevāha "avijjampāhaṃ bhikkhave āhāraṃ vadāmi, no anāhāraṃ. Ko ca bhikkhave avijjāya āhāro, pañcanīvaraṇātissa vacanīyan"ti. 5- Ayaṃ idha adhippeto, ekasmiñhi paccayāhāre gahite pariyāyāhāropi nippariyāyāhāropi sabbo gahitova hoti. Tattha asaññībhave paccayāhāro labbhati. Anuppanne hi buddhe titthāyatane pabbajitā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā tato vuṭṭhāya "dhi cittaṃ, dhi vatetaṃ cittaṃ, cittassa nāma abhāvoyeva sādhu. Cittañhi nissāya vadhabandhādipaccayaṃ dukkhaṃ uppajjati. Citte asati natthetan"ti khantiṃ ruciṃ uppādetvā aparihīnajjhānā kālaṃ katvā asaññībhave nibbattanti. Yo yassa iriyāpatho manussaloke paṇihito ahosi, so tena iriyāpathena nibbattitvā cittarūpasadiso hutvā pañcakappasatāni tiṭṭhati. Ettakaṃ addhānaṃ sayito viya 6- hoti. Evarūpānampi sattānaṃ paccayāhāro labbhati. Te hi yaṃ jhānaṃ bhāvetvā nibbattā, tadeva nesaṃ paccayo hoti. Yathā jiyāvegena khittasaro yāva jiyāvego atthi, tāva gacchati. Evaṃ yāva jhānapaccayo atthi, tāva tiṭṭhanti. Tasmiṃ niṭṭhite khīṇavego viya saro patati. Cavanakāle ca tesaṃ so rūpakāyo antaradhāyati, kāmāvacarasaññā uppajjati, tena saññuppādena te devā tamhā kāyā cutāti paññāyanti. @Footnote: 1 cha.Ma. asaññasattā 2 abhi.vi. 35/1017/511 dhammahadayavibhaṅga @3 saṃ.ni. 16/11/12 āhārasutta 4 cha.Ma. paccayo āhāroti vutto @5 aṅ. dasaka. 24/61/120 āhārasutta (syā) 6 Ma. paṭṭhayiko viya

--------------------------------------------------------------------------------------------- page337.

Ye pana te nerayikā neva vuṭṭhānaphalūpajīvī, na puññaphalūpajīviti vuttā, tesaṃ ko āhāroti? tesaṃ kammameva āhāro. Kiṃ pañca āhārā atthīti? pañca, na pañcāti idaṃ na vattabbaṃ, nanu "paccayo āhāro"ti vuttametaṃ. Tasmā yena kammena niraye nibbattanti, tadeva tesaṃ ṭhitipaccayattā āhāro hoti. Yaṃ sandhāya idaṃ vuttaṃ "na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhotī"ti. 1- Kavaḷiṅkāraṃ āhāraṃ ārabbhāpi cettha vivādo na kātabbo. Mukhe uppannakheḷopi hi tesaṃ āhārakiccaṃ sādheti. Kheḷo hi niraye dukkhavedanīyo hutvā paccayo hoti, sagge sukhavedanīyo. Iti kāmabhave nippariyāyena cattāro āhārā, rūpārūpabhavesu ṭhapetvā asaññaṃ 2- sesānaṃ tayo asaññānañceva avasesānañca paccayāhāroti iminā nīhārena 3- sabbe sattā āhāraṭṭhitikāti veditabbā. Tattha cattāro āhārā yo vā pana koci 4- paccayāhāro dukkhasaccaṃ, āhārasamuṭṭhāpikā purimataṇhā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, nirodhapajānanā paññā maggasaccanti evaṃ catusaccavasena sabbaṭṭhānesu yojanā kātabbā.


             The Pali Atthakatha in Roman Book 16 page 334-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7522&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7522&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=510              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]