ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         8. 3. Yodhājīvavagga
                    1. Paṭhamacetovimuttiphalasuttavaṇṇanā
     [71] Tatiyassa paṭhame yato kho bhikkhaveti heṭṭhā vuttanayena vipassanaṃ
vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ. Tattha
yato khoti yadā kho. Ukkhittapalighoti avijjāpalighaṃ ukkhipitvā apanetvā ṭhito.
Saṅkiṇṇaparikhoti saṃsāraparikhaṃ saṅkiritvā vināsetvā ṭhito. Abbuḷhesikoti 1-
taṇhāsaṅkhātaṃ esikāthambhaṃ abbuyha luñcitvā ṭhito. Niraggaḷoti nīvaraṇakavāṭaṃ
ugghāṭetvā ṭhito. Pannaddhajo pannabhāroti mānaddhajañca khandhābhisaṅkhāra-
kilesabhārañca pātetvā ohāretvā 2- ṭhito. Visaṃyuttoti vaṭṭena visaṃyutto. Sesaṃ
pālinayeneva veditabbaṃ. Ettāvatā bhagavatā maggena kilese khepetvā
nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo
dassito.
     Yathā hi dve nagarāni ekaṃ coranagaraṃ ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa
evaṃ bhaveyya "yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ
anagaraṃ karissāmī"ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā
nagaradvāre ussāpite esikāthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ
bhinditvā palighaṃ ukkhipitvā pākāraṃ bhinditvā parikhaṃ vikiritvā nagarasobhatthāya
ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ āruyha
ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ
viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti "yāva sakkāyo vattati, 3-
tāva dvattiṃsakammakaraṇaaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī"ti. So
mahāyodho sannāhaṃ viya sīlasannāhaṃ
@Footnote: 1 cha. abbūḷhesikoti  2 cha.Ma. otāretvā  3 cha.Ma. sakkāyavaṭṭaṃ vaṭṭati
Katvā paññākhaggaṃ gahetvā khaggena esikāthambhe viya arahattamaggena taṇhesikaṃ
luñcitvā so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ
ugghāṭetvā so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā so yodho pākāraṃ
bhindanto parikhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikhaṃ pakiritvā 1- so
yodho coranagarasobhatthāya 2- ussāpitaddhaje viya mānaddhaje pātetvā sakkāyanagaraṃ
jhāpetvā so yodho khemanagare uparipāsāde subhojanaṃ viya kilesaparinibbānanagaraṃ
pavisitvā amataṃ nirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītimāneti.



             The Pali Atthakatha in Roman Book 16 page 34-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=762              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=762              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1959              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2006              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2006              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]