ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      8. Pabbajitaabhiṇhasuttavaṇṇanā
     [48] Aṭṭhame pabbajitenāti gharāvāsaṃ pahāya sāsane pabbajjaṃ upagatena.
Abhiṇhanti abhikkhaṇaṃ punappunaṃ. Paccavekkhitabbāti oloketabbā sallakkhetabbā.
Vevaṇṇiyanti vivaṇṇabhāvaṃ virūpabhāvaṃ. 2- Taṃ panetaṃ vevaṇṇiyaṃ duvidhaṃ hoti
sarīravevaṇṇiyaṃ parikkhāravevaṇṇiyañca. Tattha kesamassuoropanena sarīravevaṇṇiyaṃ
veditabbaṃ. Pubbe pana nānāvirāgāni sukhumavatthāni nivāsetvāpi nānaggarasabhojanaṃ
suvaṇṇarajatabhājanesu bhuñjitvāpi sirigabbhe varasayanāsanesu nipajjitvāpi nisīditvāpi
sappinavanītādīhi bhesajjaṃ katvāpi pabbajitakālato paṭṭhāya chinnasaṅghaṭita-
kasāvarasapītavatthāni nivāsetabbāni, ayapatte vā mattikāpatte vā missakodano
bhuñjitabbo, rukkhamūlādisenāsanesu muñjatiṇasantharaṇādīsu nipajjitabbaṃ,
cammakhaṇḍataṭṭikādīsu nisīditabbaṃ, pūtimuttādīhi bhesajjaṃ kātabbaṃ hoti. Evamettha
parikkhāravevaṇṇiyaṃ veditabbaṃ. Evaṃ paccavekkhato hi kopo ca māno ca pahīyati.
     Parapaṭibaddhā me jīvikāti mayhaṃ paresu paṭibaddhā parāyattā catupaccayajīvikāti.
Evaṃ paccavekkhato hi 3- iriyāpatho sārūppo hoti 3- ājīvo parisujjhati,
piṇḍapāto ca apacito hoti, catūsu paccayesu apaccavekkhitaparibhogo nāma na
hoti. Añño me ākappo karaṇīyoti yo gihīnaṃ uraṃ abhinīharitvā gīvaṃ paggahetvā
lalitenākārena aniyatapadavītihārena 4- gamanākappo hoti, tato aññova ākappo
@Footnote: 1 Ma. idameva  2 cha.Ma. ayaṃ pāṭho na dissati
@3-3 cha.Ma. ime pāṭhā na dissanti  4 Ma. aniyatapadavītihāro

--------------------------------------------------------------------------------------------- page349.

Mayā karaṇīyo, santindriyena santamānasena yugamattadassinā visamaṭṭhāne udakasakaṭeneva mandamitapadavītikārena 1- hutvā gantabbanti paccavekkhitabbaṃ. Evaṃ paccavekkhato hi iriyāpatho sāruppo hoti, tisso sikkhā paripūrenti. Kacci nu khoti sallakkhaṇe nipātasamudāyo. Attāti cittaṃ. Sīlato na upavadatīti aparisuddhaṃ te sīlanti sīlapaccayā na upavadati. Evaṃ paccavekkhato hi ajjhattaṃ hiri samuṭṭhāti, sā tīsu dvāresu saṃvaraṃ sādheti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti, catupārisudadhisīle ṭhito. Vipassanaṃ vaḍḍhetvā arahattaṃ gaṇhāti. Anuvicca viññū sabrahmacārīti paṇḍitā sabrahmacārino anuvicāretvā. Evaṃ paccavekkhato hi bahiddhā ottappaṃ saṇṭhāti, taṃ tīsu dvāresu saṃvaraṃ sādhetīti anantaranayeneva veditabbaṃ. Nānābhāvo vinābhāvoti jātiyā nānābhāvo, maraṇena vinābhāvo. Evaṃ paccavekkhato hi tīsu dvāresu pamattākāro 2- nāma na hoti, maraṇassati supaṭṭhitā hoti. Kammassakomhītiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassakā. Kammena dātabbaṃ phalaṃ dāyaṃ, kammassa dāyaṃ kammadāyaṃ, taṃ ādiyāmīti kammadāyādo. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhu ñātakoti kammabandhu. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalaṃ paṭiggāhako bhavissāmi. Evaṃ kammassakataṃ paccavekkhato pāpakaraṇaṃ nāma na hoti. Kathambhūtassa me rattindivā vītipatantīti 3- kiṃ nu kho me vattapaṭipattiṃ karontassa, udāhu akarontassa, buddhavacanaṃ sajjhāyantassa, udāhu asajjhāyantassa, yonisomanasikāre kammaṃ karontassa, udāhu akarontassāti kathambhūtassa me rattindivā vītipatanti, parivattantīti attho. Evaṃ paccavekkhato hi appamādo paripūrati. Suññāgāre abhiramāmīti vivittokāse sabbiriyāpathesu ekakova hutvā kacci nu kho abhiramāmīti attho. Evaṃ paccavekkhato kāyaviveko paripūrati. Uttarimanussadhammāti 4- @Footnote: 1 Sī. manāpanīyamitapadavītapadavītihārena 2 cha.Ma. asaṃvutākāro @3 cha.Ma. vītivattantīti 4 cha.Ma. uttarimanussadhammoti

--------------------------------------------------------------------------------------------- page350.

Uttarimanussānaṃ ukkaṭṭhamanussabhūtānaṃ jhāyīnaṃ ceva ariyānaṃ ca jhānādidhammā, 1- dasakusalakammapathasaṅkhātamanussadhammato vā uttaritarā visiṭṭhatarā dhammā 2- me mama santāne atthi nu kho, santi nu khoti attho. Alamariyañāṇadassanavisesoti mahaggatalokuttarapaññā pajānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanaṭṭhena dassananti ñāṇadassanaṃ, ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ, alaṃ pariyattakaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, assa vāti alamariyañāṇadassano, jhānādibhedo uttarimanussadhammo. Alamariyañāṇadassano ca so viseso cāti alamariyañāṇadassanaviseso. Athavā tameva kilesaviddhaṃsanasamatthaṃ visudadhaṃ ñāṇadassanameva visesoti alamariyañāṇadassanaviseso vā. Adhigatoti paṭiladdho me atthi nu kho. Sohanti paṭiladdhaviseso so ahaṃ. Pacchime kāleti maraṇamañce nipannakāle. Puṭṭhoti sabrahmacārīhi adhigataguṇavisesaṃ pucchito. Na maṅku bhavissāmīti patitakkhandho nittejo na hessāmīti. Evaṃ paccavekkhantassa hi moghakālakiriyā nāma na hoti.


             The Pali Atthakatha in Roman Book 16 page 348-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7831&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7831&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1201              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1232              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]