ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         8. 3. Ākaṅkhavagga
                        1. Ākaṅkhasuttavaṇṇanā
     [71] Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino hutvāti attho.
Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena, sīla-
sampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge 1- vitthāritaṃ. Tattha
"sampannasīlā"ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā "pātimokkha-
saṃvarasaṃvutā"ti iminā tattha jeṭṭhakaṃ sīlaṃ vitthāretvā dassesīti dīpavihāravāsī
sumatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha:- ubhayatthāpi
pātimokkhasaṃvaro bhagavatā vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi
sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto vatvā āha:- indriyasaṃvaro nāma
chadvārārakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ,
paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ.
Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ sīsacchinno viya puriso
hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso
viya puriso jīvitaṃ sesāni puna pākatikāni kātuṃ sakkoti. Tasmā "sampannasīlā"ti
iminā pātimokkhasaṃvaraṃ uddisitvā  "sampannapātimokkhā"ti tasseva vevacanaṃ vatvā
taṃ vitthāretvā dassento pātimokkhasaṃvarasaṃvutātiādimāha. Tattha pātimokkhasaṃvara-
saṃvutātiādīni vuttatthāneva. Ākaṅkheyya ceti idaṃ kasmā āraddhanti? sīlānisaṃsa-
dassanatthaṃ. Sace hi 2- acirapabbajitānaṃ vā duppaññānaṃ vā evamassa "bhagavā
`sīlaṃ pūretha sīlaṃ pūrethā'ti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso,
kā vuḍḍhī"ti, tesaṃ dasa ānisaṃse dassetuṃ evamāha "appeva nāma etaṃ
sabrahmacārīnaṃ piyamanāpatādiṃ āsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ
paripūreyyun"ti.
@Footnote: 1 visuddhi. 1/10,63 sīlaniddesa: sīlānisaṃsakathā, sīlasaṅkilesa (syā)
@2  cha.Ma. sacepi
     Tattha ākaṅkheyya ceti yadi iccheyya. Piyo cassanti piyacakkhūhi
sampassitabbo, sinehuppattiyā upaṭṭhānabhūto 1- bhaveyyaṃ. Manāpoti tesaṃ manavaḍḍhako,
2- tesaṃ vā manena pattabbo, mettacittena pharitabboti attho. Garūti tesaṃ
garuṭṭhānīyo pāsāṇacchattasadiso. Bhāvanīyoti "addhāyamāyasmā jānaṃ jānāti passaṃ
passatī"ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrikārīti catupārisuddhisīlesuyeva
paripūrikārī assa, anūnena paripūrena 3- ākārena samannāgato bhaveyyāti vuttaṃ hoti.
Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Anirākatajjhānoti bahi
anīhaṭajjhāno, avināsitajjhāno vā. Vipassanāyāti sattavidhāya anupassanāya. Brūhetā
suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ
gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu "brūhetā
suññāgārānan"ti veditabbo. Ayamettha saṅkhepo, vitthāro pana icchantena
majjhimanikāyaṭṭhakathāya 4- ākaṅkheyyasuttavaṇṇanāyaṃ oloketabbo.
     Lābhīti ettha na bhagavā lābhanimittaṃ sīlādīsu paripūraṇaṃ katheti.  bhagavā
hi "ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe"ti 5- evaṃ sāvake ovadati. So kathaṃ
lābhanimittaṃ sīlādiparipūraṇaṃ kathessati. 6- Puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi
evaṃ ajjhāsayo bhaveyya "sace mayaṃ catūhi paccayehi na kilameyyāma, sīlāni paripūretuṃ
sakkuṇeyyāmā"ti, tesaṃ ajjhāsayavasenevamāha. Apica sarasānisaṃso 7- esa sīlassa
yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā
attanāpi aparibhuñjitvā sīlavantānaṃ denti sīlassa sarasānisaṃsadassanatthametaṃ vuttaṃ.
     Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesante kārāti tesaṃ devānaṃ vā manussānaṃ
vā te mayi katā paccayadānakāRā. Mahapphalā hontu mahānisaṃsāti lokiyasukhena
@Footnote: 1 cha.Ma. padaṭṭhānabhūto  2 cha.Ma. manavaḍḍhanako
@3 cha.Ma. ayaṃ pāṭho na dissati  4 pa.sū 1/64/166
@5 khu.su. 25/717/474 nālakasutta  6 cha.Ma. katheyya  7 Sī.,Ma. dasānisaṃso
Phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇa-
yuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā
anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā
nibbānassa paccayo hoti. "khīrodanaṃ ahamadāsin"tiādīni 1- cettha vatthūni. Sakalameva
vā petavatthu vimānavatthu ca sādhakaṃ.
     Catutthavāre petāti maccubhavaṃ 2- gatā. Ñātīti sassusasurapakkhikā. Sālohitāti
ekalohitabaddhā pitāmahādayo. 3-  Kālakatāti matā. Tesantanti tesaṃ taṃ mayi pasanna-
cittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā
vā mātā vā "amhākaṃ ñātakatthero sīlavā kalyāṇadhammo"ti pasannacitto
hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattaṃpi mahapphalaṃ
mahānisaṃsameva hoti.
     Aratiratisahoti nekkhammapaṭipattiyaṃ 4- aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā
ajjhottharitā. Bhayabheravasahoti ettha bhayaṃ cittutrāsopi ārammaṇaṃpi, bheravaṃ
ārammaṇameva.



             The Pali Atthakatha in Roman Book 16 page 356-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8004              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8004              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=69              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1932              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1986              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1986              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]