ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page356.

8. 3. Ākaṅkhavagga 1. Ākaṅkhasuttavaṇṇanā [71] Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena, sīla- sampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge 1- vitthāritaṃ. Tattha "sampannasīlā"ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā "pātimokkha- saṃvarasaṃvutā"ti iminā tattha jeṭṭhakaṃ sīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha:- ubhayatthāpi pātimokkhasaṃvaro bhagavatā vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto vatvā āha:- indriyasaṃvaro nāma chadvārārakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ sīsacchinno viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni kātuṃ sakkoti. Tasmā "sampannasīlā"ti iminā pātimokkhasaṃvaraṃ uddisitvā "sampannapātimokkhā"ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento pātimokkhasaṃvarasaṃvutātiādimāha. Tattha pātimokkhasaṃvara- saṃvutātiādīni vuttatthāneva. Ākaṅkheyya ceti idaṃ kasmā āraddhanti? sīlānisaṃsa- dassanatthaṃ. Sace hi 2- acirapabbajitānaṃ vā duppaññānaṃ vā evamassa "bhagavā `sīlaṃ pūretha sīlaṃ pūrethā'ti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vuḍḍhī"ti, tesaṃ dasa ānisaṃse dassetuṃ evamāha "appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiṃ āsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyun"ti. @Footnote: 1 visuddhi. 1/10,63 sīlaniddesa: sīlānisaṃsakathā, sīlasaṅkilesa (syā) @2 cha.Ma. sacepi

--------------------------------------------------------------------------------------------- page357.

Tattha ākaṅkheyya ceti yadi iccheyya. Piyo cassanti piyacakkhūhi sampassitabbo, sinehuppattiyā upaṭṭhānabhūto 1- bhaveyyaṃ. Manāpoti tesaṃ manavaḍḍhako, 2- tesaṃ vā manena pattabbo, mettacittena pharitabboti attho. Garūti tesaṃ garuṭṭhānīyo pāsāṇacchattasadiso. Bhāvanīyoti "addhāyamāyasmā jānaṃ jānāti passaṃ passatī"ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrikārīti catupārisuddhisīlesuyeva paripūrikārī assa, anūnena paripūrena 3- ākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā. Vipassanāyāti sattavidhāya anupassanāya. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu "brūhetā suññāgārānan"ti veditabbo. Ayamettha saṅkhepo, vitthāro pana icchantena majjhimanikāyaṭṭhakathāya 4- ākaṅkheyyasuttavaṇṇanāyaṃ oloketabbo. Lābhīti ettha na bhagavā lābhanimittaṃ sīlādīsu paripūraṇaṃ katheti. bhagavā hi "ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe"ti 5- evaṃ sāvake ovadati. So kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ kathessati. 6- Puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya "sace mayaṃ catūhi paccayehi na kilameyyāma, sīlāni paripūretuṃ sakkuṇeyyāmā"ti, tesaṃ ajjhāsayavasenevamāha. Apica sarasānisaṃso 7- esa sīlassa yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā attanāpi aparibhuñjitvā sīlavantānaṃ denti sīlassa sarasānisaṃsadassanatthametaṃ vuttaṃ. Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesante kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakāRā. Mahapphalā hontu mahānisaṃsāti lokiyasukhena @Footnote: 1 cha.Ma. padaṭṭhānabhūto 2 cha.Ma. manavaḍḍhanako @3 cha.Ma. ayaṃ pāṭho na dissati 4 pa.sū 1/64/166 @5 khu.su. 25/717/474 nālakasutta 6 cha.Ma. katheyya 7 Sī.,Ma. dasānisaṃso

--------------------------------------------------------------------------------------------- page358.

Phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇa- yuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā nibbānassa paccayo hoti. "khīrodanaṃ ahamadāsin"tiādīni 1- cettha vatthūni. Sakalameva vā petavatthu vimānavatthu ca sādhakaṃ. Catutthavāre petāti maccubhavaṃ 2- gatā. Ñātīti sassusasurapakkhikā. Sālohitāti ekalohitabaddhā pitāmahādayo. 3- Kālakatāti matā. Tesantanti tesaṃ taṃ mayi pasanna- cittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā vā mātā vā "amhākaṃ ñātakatthero sīlavā kalyāṇadhammo"ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattaṃpi mahapphalaṃ mahānisaṃsameva hoti. Aratiratisahoti nekkhammapaṭipattiyaṃ 4- aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā ajjhottharitā. Bhayabheravasahoti ettha bhayaṃ cittutrāsopi ārammaṇaṃpi, bheravaṃ ārammaṇameva.


             The Pali Atthakatha in Roman Book 16 page 356-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8004&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8004&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=69              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1932              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1986              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1986              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]