ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        5. Migasālāsuttavaṇṇanā
     [75] Pañcamassa ādimhi tāva yaṃ vattabbaṃ, taṃ chakkanipāte vuttameva.
Dussīlo hotītiādīsu pana dussīloti nissīlo. Cetovimuttinti phalasamādhiṃ.
Paññāvimuttinti phalañāṇaṃ. Nappajānātīti uggahaparipucchāvasena na jānāti.
Dussīlyaṃ aparisesaṃ nirujjhatīti ettha pañca dussīlyāni tāva sotāpattimaggena
pahīyanti, dasa arahattamaggena. Phalakkhaṇe tāni pahīnāni nāma honti. Phalakkhaṇaṃ sandhāya
idha "nirujjhatī"ti vuttaṃ. Puthujjanassa pana sīlaṃ pañcahi kāraṇehi bhijjati pārājikā-
pajjanena sikkhāpaccakkhānena titthiyapakkamanena 2- arahattena maraṇenāti. Tattha purimā
tayo bhāvanāparihānāya saṃvattanti, catuttho vaḍḍhiyā, pañcamo neva hānāya
na vaḍḍhiyā. Kathaṃ panetaṃ arahattena sīlaṃ bhijjatīti? puthujjanassa hi sīlaṃ accanta-
kusalameva hoti, arahattamaggo ca kusalākusalakammakkhayāya saṃvattatīti evaṃ tena taṃ
bhijjati. Savanenapi akataṃ hotīti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi
akataṃ hotīti ettha bāhusaccanti viriyaṃ. Viriyena kattabbayuttakaṃ akataṃ hoti, tassa
akatattā saggatopi maggatopi hāyati. 3- Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā
paṭivijjhitabbaṃ appaṭividdhaṃ hoti apaccakkhakataṃ. Sāmāyikampi vimuttiṃ na labhatīti
kālānukālaṃ dhammassavanaṃ pītipāmojjaṃ na labhati. Hānāya paretīti hānāya gacchati. 4-
@Footnote: 1 Sī. apothujjanikasīlādīhi  2 cha.Ma. titthiyapakkhandanena
@3 cha.Ma. parihāyati  4 cha.Ma. pavattati

--------------------------------------------------------------------------------------------- page360.

Yathābhūtaṃ pajānātīti "sotāpattiphalaṃ patvā pañcavidhaṃ dussīlyaṃ aparisesaṃ nirujjhatī"ti uggahaparipucchāvasena jānāti. Tassa savanenapi kataṃ hotīti sotabbayuttakaṃ sutaṃ hoti. Bāhusaccenapi kataṃ hotīti viriyena kattabbayuttakaṃ antamaso dubbala- vipassanāmattakaṃpi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hotīti antamaso lokiya- paññāyapi paccayapaṭivedho kato hoti. Imassa hi puggalassa paññā sīlaṃ paridhovati, so paññāya paridhotena sīlena visesaṃ pāpuṇāti. Pamāṇikāti puggalesu pamāṇaggāhakā. Paminantīti pametuṃ tuletuṃ arahanti. Eko hīnoti eko guṇehi hīno. Paṇītoti eko guṇehi uttamo. 1- Taṃ hīti taṃ pamāṇakaraṇaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ pāpeti. Tadanantaraṃ ko jāneyyāti taṃ etaṃ kāraṇaṃ ko jāneyya. Sīlavā hotīti lokiyasīlena sīlavā hoti. Yatthassa taṃ sīlanti arahattavimuttiṃ patvā sīlaṃ aparisesaṃpi nirujjhati nāma, tattha yutti vuttāyeva. Ito paresu dvīsu aṅgesu anāgāmiphalaṃ vimutti nāma, pañcame arahattameva. Sesamettha vuttanayānusāreneva veditabbaṃ. Chaṭṭhaṃ uttānatthameva.


             The Pali Atthakatha in Roman Book 16 page 359-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8082&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8082&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2068              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2068              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]