ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         5. Uttiyasuttavaṇṇanā
     [95] Pañcame tuṇhī ahosīti sattūpaladdhiyaṃ ṭhatvā apucchaṃ pucchatīti tuṇhī
ahosi, sabbaṃ sāmukkaṃsikaṃ vata meti mayā sabbapucchānaṃ uttamapucchaṃ pucchito samaṇo
gotamo saṃsādeti no vissajjeti, nūna na visahati na sakkoti vissajjetunti evaṃ
pāpikaṃ diṭṭhiṃ mā paṭilabhatīti. Tadassāti taṃ evaṃ uppannaṃ diṭṭhigataṃ bhaveyya.
Paccantimanti yasmā majjhimadese nagarassa uddālapākārādīni thirāni vā honti 4-
dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti. Tasmā taṃ
aggahetvā "paccantimaṃ nagaran"ti āha. Daḷhaddālanti thirapākāraṃ. 5- Daḷhapākāra-
toraṇanti thirapākārañceva thirapiṭṭhisaṅghāṭañca. Ekadvāranti kasmā āha?
bahudvārasmiṃ hi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāre ekova
vaṭṭati. Tathāgatassa ca paññāya añño sadiso natthi. Tasmā satthu 6- paṇḍitabhāvassa
opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ "ekadvāran"ti āha. Paṇḍitoti paṇḍiccena
samannāgato. Byattoti veyyattiyena samannāgato. Medhāvīti
@Footnote: 1 cha.Ma. sayaṃkatādīsu  2 Ma. abbhācikkhato
@3 Ma. satthā ca paññattiyā bhagavā sapaññattikoyevāti  4 cha.Ma. uddhāpādīni thirāni vā
@hontu  5 daḷhuddhāpanti thirapākārapādaṃ  6 Sī.,Ma. suṭṭhu

--------------------------------------------------------------------------------------------- page369.

Ṭhānuppattipaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ pākāramaggaṃ. 1- Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Tadevetaṃ pañhanti taṃyeva "sassato loko"tiādinā nayena puṭṭhaṃ ṭhapanīyaṃ pañhaṃ punapi pucchi. Sabbo ca tena lokoti sattūpaladdhiyaṃyeva ṭhatvā aññenākārena pucchatīti dasseti.


             The Pali Atthakatha in Roman Book 16 page 368-369. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8287&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8287&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2733              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2828              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2828              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]