ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         9. Upālisuttavaṇṇanā
     [99] Navame durabhisambhavāni hīti sambhavituṃ dukkhāni dussahāni, na sakkā
appesakkhehi  ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca
vanapatthāni ca. Āraññakaṅganipphādanena araññāni, gāmantaṃ atikkamitvā manussānaṃ
anupacāraṭṭhānabhāvena vanapatthāni. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanta
kāyavivekaṃ dukkaraṃ. 2- Durabhiramanti abhiramituṃ na sukaraṃ. Ekatteti ekībhāve. Kiṃ
dasseti? kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayadvayārāmo hi ayaṃ
lokoti. Haranti maññeti haranti viya ghaṃsanti 3- viya. Manoti cittaṃ. Samādhiṃ
alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa. Kiṃ dasseti? īdisassa
bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhiṃsanakehi vanāni cittaṃ vikkhipanti
maññeti. Saṃsīdissatīti kāmavitakkena saṃsīdissati. Uppilavissatīti 4-
byāpādavihiṃsāvitakkehi uddhaṃ pilavissati. 5-
     Kaṇṇasandhovikanti kaṇṇaṃ dhovantena 6- kīḷitabbaṃ. Piṭṭhisandhovikanti piṭṭhiṃ
dhovantena kīḷitabbaṃ. Tattha udakaṃ soṇḍāya gahetvā dvīsu kaṇṇesu āsiñcanaṃ
kaṇṇasandhovikaṃ 7- nāma, piṭṭhiyaṃ āsiñcanaṃ piṭṭhisandhovikaṃ nāma. Gādhaṃ vindatīti
patiṭṭhaṃ labhati. Ko cāhaṃ ko ca hatthināgoti ahaṃ ko, hatthināgo ko, ahaṃpi
tiracchānagato, ayampi, mayhaṃpi cattāro pādā, imissāpi, nanu ubhopi mayaṃ samasamāti.
@Footnote: 1 Sī.,Ma. mūlāmūlaṃ  2 cha.Ma. kāyaviveko dukkaro
@3 cha.Ma. ghasanti  4 cha.Ma. uplavissatīti  5 cha.Ma. uddhaṃ plavissati
@6 Sī. kaṇṇadhovanena, cha.Ma. kaṇṇe dhovantena  7 cha.Ma. kaṇṇasandhovikā

--------------------------------------------------------------------------------------------- page371.

Vaṅkakanti kumārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ, ghaṭikanti dīghadaṇḍakena rassadaṇḍāya 1- paharaṇakīḷaṃ. Mokkhacikanti samparivattakakīḷaṃ, ākāse daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷanti vuttaṃ hoti. Ciṅgulikanti 2- tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva. Idha kho pana voti ettha voti nipātamattaṃ, idha kho panāti attho. Iṅgha tvaṃ upāli saṃghe viharāhīti ettha iṅghāti codanatthe nipāto. Tena theraṃ saṃghamajjhe vihāratthāya codeti, nāssa araññavāsaṃ anujānāti. Kasmā? arañña- senāsane vasato kirassa vāsadhurameva pūrissati, na ganthadhuraṃ. Saṃghamajjhe vasanto pana dvepi dhurāni pūretvā arahattaṃ pāpuṇissati, vinayapiṭake ca pāmokkho bhavissati. Athassāhaṃ parisamajjhe pubbapatthanaṃ pubbābhinīhāraṃ kathetvā imaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapessāmīti imamatthaṃ passamāno satthā therassa araññavāsaṃ nānujānīti.


             The Pali Atthakatha in Roman Book 16 page 370-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8331&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8331&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2776              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2859              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]