ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Karajakāyasuttavaṇṇanā
     [219] Navame dukkhassāti vipākadukkhassa. Vaṭṭadukkhasseva vā. Imasmiṃ sutte
maṇiopammaṃ natthi. Evaṃ vigatābhijjhoti ettha 1- evanti nipātamattaṃ. Yathā vā
mettaṃ bhāventā vigatābhijjhā bhavanti, evaṃ vigatābhijjho. Evamassa vigatābhijjhatādīhi
nīvaraṇavikkhambhanaṃ dassetvā idāni akusalanissaraṇāni kathento mettāsahagatenāti-
ādimāha. Appamāṇanti appamāṇasattārammaṇatāya vā ciṇṇavasitāya vā appamāṇaṃ.
Pamāṇakataṃ kammaṃ nāma kāmāvacarakammaṃ. Na taṃ tatrāva tiṭṭhatīti taṃ mahogho parittaṃ
udakaṃ viya attano okāsaṃ gahetvā ṭhātuṃ na sakkoti, athakho naṃ oghe parittaṃ
udakaṃ viya idameva appamāṇaṃ kammaṃ ajjhottharitvā attano vipākaṃ nibbatteti.
Daharataggeti daharakālato paṭṭhāya.
     Nāyaṃ kāyo ādāya gamaniyoti imaṃ kāyaṃ gahetvā paralokaṃ gantuṃ nāma na
sakkāti attho. Cittantaroti cittakāraṇo, athavā citteneva antariko. Ekasseva
hi cuticittassa anantarā dutiyapaṭisandhicitte devo nāma hoti, nerayiko nāma
hoti, tiracchānagato nāma hoti. Purimanayepi cittena kāraṇabhūtena devo nerayiko vā
hotīti attho. Sabbantaṃ idha vedanīyanti diṭṭhadhammavedanīyakoṭṭhāsavasenetaṃ vuttaṃ. Na
taṃ anubhavissatīti 2- mettāya upapajjavedanīyabhāvassa upacchinnattā upapajjavedanīya-
vasena anugataṃ na bhavissati. Idaṃ pana 3- sotāpannasakadāgāmiariyapuggalānaṃ paccavekkhaṇaṃ
veditabbaṃ. Anāgāmitāyāti jhānānāgāmitāya. Idha paññassāti imasmiṃ sāsane
paññā idhapaññā nāma, sāsanacaritāya ariyapaññāya ṭhitassa ariyasāvakassāti attho.
Uttariṃ vimuttinti 4- arahattaṃ. Dasamaṃ uttānatthamevāti.
                        Karajakāyavaggo paṭhamo.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. anugaṃ bhavissatīti
@3 cha.Ma. ayaṃ saddo na dissati   4 Sī. yuttassa   5 cha.Ma. uttari vimuttinti



             The Pali Atthakatha in Roman Book 16 page 380. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8527              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8527              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5552              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]