ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page380.

9. Karajakāyasuttavaṇṇanā [219] Navame dukkhassāti vipākadukkhassa. Vaṭṭadukkhasseva vā. Imasmiṃ sutte maṇiopammaṃ natthi. Evaṃ vigatābhijjhoti ettha 1- evanti nipātamattaṃ. Yathā vā mettaṃ bhāventā vigatābhijjhā bhavanti, evaṃ vigatābhijjho. Evamassa vigatābhijjhatādīhi nīvaraṇavikkhambhanaṃ dassetvā idāni akusalanissaraṇāni kathento mettāsahagatenāti- ādimāha. Appamāṇanti appamāṇasattārammaṇatāya vā ciṇṇavasitāya vā appamāṇaṃ. Pamāṇakataṃ kammaṃ nāma kāmāvacarakammaṃ. Na taṃ tatrāva tiṭṭhatīti taṃ mahogho parittaṃ udakaṃ viya attano okāsaṃ gahetvā ṭhātuṃ na sakkoti, athakho naṃ oghe parittaṃ udakaṃ viya idameva appamāṇaṃ kammaṃ ajjhottharitvā attano vipākaṃ nibbatteti. Daharataggeti daharakālato paṭṭhāya. Nāyaṃ kāyo ādāya gamaniyoti imaṃ kāyaṃ gahetvā paralokaṃ gantuṃ nāma na sakkāti attho. Cittantaroti cittakāraṇo, athavā citteneva antariko. Ekasseva hi cuticittassa anantarā dutiyapaṭisandhicitte devo nāma hoti, nerayiko nāma hoti, tiracchānagato nāma hoti. Purimanayepi cittena kāraṇabhūtena devo nerayiko vā hotīti attho. Sabbantaṃ idha vedanīyanti diṭṭhadhammavedanīyakoṭṭhāsavasenetaṃ vuttaṃ. Na taṃ anubhavissatīti 2- mettāya upapajjavedanīyabhāvassa upacchinnattā upapajjavedanīya- vasena anugataṃ na bhavissati. Idaṃ pana 3- sotāpannasakadāgāmiariyapuggalānaṃ paccavekkhaṇaṃ veditabbaṃ. Anāgāmitāyāti jhānānāgāmitāya. Idha paññassāti imasmiṃ sāsane paññā idhapaññā nāma, sāsanacaritāya ariyapaññāya ṭhitassa ariyasāvakassāti attho. Uttariṃ vimuttinti 4- arahattaṃ. Dasamaṃ uttānatthamevāti. Karajakāyavaggo paṭhamo. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. anugaṃ bhavissatīti @3 cha.Ma. ayaṃ saddo na dissati 4 Sī. yuttassa 5 cha.Ma. uttari vimuttinti


             The Pali Atthakatha in Roman Book 16 page 380. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8527&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8527&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=194              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5552              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]