ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 16 : PALI ROMAN An.A. (manoratha.3)

                        7. Gopalasuttavannana
     [17] Sattame tisso katha ekanalika caturassa nisinnavattikati. Tattha
palim vatva ekekassa padassa atthakathanam ekanalika nama. Apanditagopalakam
dassetva, apanditabhikkhum dassetva, panditagopalakam dassetva, panditabhikkhum
dassetvati catukkam bandhitva kathanam caturassa nama. Apanditagopalakam dassetva
pariyosanagamanam, apanditabhikkhum dassetva pariyosanagamanam, panditagopalakam dassetva
@Footnote: 1 cha.Ma. pavattehiti  2 cha.Ma. pavattetva
Pariyosanagamanam, panditabhikkhum dassetva pariyosanagamananti ayam nisinnavattika nama.
Ayam idha sabbacariyanam acinna.
     Ekadasahi bhikkhave angehiti ekadasahi agunakotthasehi. Gogananti gomandalam.
Pariharitunti gahetva 1- vicaritum. Phatim katunti vuddhim apadetum. Idhati imasmim
loke. Na rupannu hotiti gananato va vannato va rupam na janati. Gananato
na janati nama attano gunnam satam va sahassam vati sankhyam na janati,
so gavisu hatasu va palatasu va goganam ganetva "ajja ettaka na
dissanti"ti dve tini gamantarani va atavim va vicaranto na pariyesati. Annesam
gavisu attano goganam pavitthasupi goganam gahetva "ima ettika gavo na
amhakan"ti yatthiya pothetva na niharati. Tassa nattha gaviyo natthava honti.
Paragaviyo gahetva carati. Gosamika disva "ayam ettakam kalam amhakam dhenu
duhi"ti tajjetva attano gaviyo gahetva gacchanti. Tassa goganopi parihayati,
panca gorasaparibhogatopi paribahiro hoti. Vannato na janati nama "ettika
gavi ratta, ettika seta, ettika kala, ettika odata, ettika
kabara, ettika patalati 2- na janati. So gavisu hatasu va palatasu va
.pe. Pancagorasaparibhogatopi paribahiro hoti.
     Na lakkhanakusalo hotiti 3- gavinam sarire katam dhanusattisuladibhedam lakkhanam na
janati. So gavisu hatasu va palatasu va "ajja asukalakkhana ca asukalakkhana
ca gavo na dissanti"ti .pe. Pancagorasaparibhogatopi paribahiro hoti.
     Na asatikam satetati gunnam janukantakadihi pahatatthanesu vano hoti.
Tattha nilamakkhika andakani thapenti, tesam asatikani nama. 4- Tani dandakena
@Footnote: 1 cha.Ma. pariggahetva  2 cha.Ma. nilati
@3 cha.Ma. na lakkhanakusaloti  4 cha.Ma. asatikati namam
Apanetva bhesajjam databbam hoti, balo gopalako tatha na karoti. Tena
vuttam "na asatikam sateta 1- hoti"ti. Tassa gunnam vana vaddhanti, gambhira
honti, panaka kucchim pavisanti, gavo gelannabhibhuta neva yavadattham tinam
khaditum na paniyam patum sakkonti. Tattha gunnam khiram chijjati, gonanam javo
hayati, ubhayesampi jivitantarayo hoti. Evamassa goganopi parihayati .pe. Panca
gorasatopi paribahiro hoti.
     Na vanam paticchadeta hotiti gunnam vuttanayeneva sanjate vane 2- bhesajjam
datva vakena va cirakena va bandhitva paticchadetabbo hoti. Balagopalako
tam na karoti. Athassa 3- gunnam vanehi yusa paggharati, ta annamannam nighamsanti.
Tena annesampi vana jayanti. Evam gavo gelannabhibhuta neva yavadattham
tinani khaditum .pe. Paribahiro hoti.
     Na dhumam katta hotiti antovasse damsamakasadinam ussannakale gogane vajam
pavitthe tattha tattha dhumo katabbo hoti. Apanditagopalako tam na karoti,
gogano sabbarattim damsadihi upadduto niddam alabhitva punadivase aranne tattha
tattha rukkhamuladisu nipajjitva niddayati. Neva yavadattham tinani khaditum .pe.
Paribahiro hoti.
     Na tittham janatiti titthampi samanti va visamanti va sagahanti va niggahanti
va na janati. So atitthena gaviyo otareti. Tasam visamatitthe pasanadini
akkamantinam pada bhijjanti. Sagaham gambhiratittham otinne kumbhiladayo gavo
ganhanti. "ajja ettika gavo nattha, ajja ettika gavo nattha"ti vattabbatam
apajjanti. Evamassa goganopi parihayati .pe. Pancagorasatopi paribahiro hoti.
@Footnote: 1 cha.Ma. hareta  2 cha.Ma. sanjato vano  3 Si. avassam, pa.su
@2/346/166 mahagopalakasutta
     Na pitam janatiti pitampi apitam na janati. Gopalakena hi "imaya gaviya
pitam, imaya na pitam, imaya paniyatitthe okaso laddho, imaya na laddho"ti
evam pitapitam janitabbam hoti. Ayam pana divasabhage aranne goganam rakkhitva
"paniyam payessami"ti nadim va talakam va ogahetva gacchati. Tattha mahausabha
ca anusabha ca balavagaviyo ca  1- dubbalani ceva mahallikani ca gorupani singehi
va phasukahi va paharitva attano okasam katva uruppamanam udakam pavisitva
yathakamam pivanti. Avasesa okasam alabhamana tire thatva kalalamissakam udakam
pivanti va apitaeva va honti. Atha so gopalako pitthiyam paharitva puna
arannam paveseti. Tattha apita gaviyo pipasaya sussamana yavadattham tinani
khaditum na sakkonti. Tattha gunnam khiram chijjati. Gonanam javo hayati .pe.
Paribahiro hoti.
     Na vithim janatiti "ayam maggo samo khemo, ayam visamo sasanko sappatibhayo"ti
na janati. So samam khemam  maggam vajjetva goganam itaram maggam patipadeti.
Tattha gavo sihabyagghadinam gandhena coraparassayena ca abhibhuta bhantamigasappatibhaga
givam ukkhipitva titthanti, neva yavadattham tinani khadanti, na paniyam pivanti.
Tattha gunnam khiram chijjati .pe. Paribahiro hoti.
     Na gocarakusalo hotiti gopalakena hi gocarakusalena bhavitabbam, pancahikacaro
va sattahikacaro va janitabbo. Ekaya disaya goganam caretva punadivase
tattha na caretabbo. Mahata hi goganena acinnatthanam 2- bheritalam viya suddham
hoti nittinam, udakampi alulissati. 3- Tasma pancame va sattame va  divase puna
tattha caretum vattati. Ettakena hi tinampi pativiruhati, udakampi pasidati, ayam pana
imam pancadikacaram va sattahikacaram va na janati, divase divase rakkhitatthaneyeva
@Footnote: 1 Si. mahavasabha ca  2 cha.Ma. cinnatthanam  3 cha.Ma. aluliyati
Rakkhati. Athassa gogano haritatinam na labhati, sukkhatinam khadanto kalalamissakam udakam
pivati.  tattha gunnam khiram chijjati .pe. Paribahiro hoti.
     Anavasesadohi ca hotiti panditagopalakena hi yava vacchakassa mamsalohitam
santhati, tava ekam dve thane thapetva savasesadohina bhavitabbam. Ayam vacchakassa kinci
asesetva 1- duhati. Khirapako 2- vaccho khirapipasaya sussati, santhatum asakkonto
kampamano matu parato patitva kalam karoti. Mata puttakam disva "mayham
puttako attano matukhiram patum na labhati"ti puttasokena neva yavadattham tinani
khaditum na paniyam patum sakkoti, thanesu khiram chijjati. Evamassa goganopi parihayati
.pe. Pancagorasatopi paribahiro hoti.
     Gunnam pititthanam karontiti gopitaro. Gavo parinayanti yatharucim gahetva
gacchantiti goparinayaka. Te na atirekapujayati pandito gopalako evarupe
usabhe atirekapujaya pujeti, panitam gobhattam deti, gandhapancangulikehi mandeti,
malam pilandheti, singesu suvannarajatakosake ca thapeti, 3- rittim padipam jaletva
celavitanassa hettha sayapeti. Ayam pana tato ekasakkarampi na karoti. Usabha
atirekapujam alabhamana goganam na rakkhanti, parissayam na varenti. Evamassa goganopi
parihayati .pe. Pancagorasatopi paribahiro hoti.
     Idhati imasmim sasane. Na rupannu hotiti "cattari ca mahabhutani catunnanca
mahabhutanam upadayarupan"ti evam vuttam rupam dvihakarehi na janati gananato
va samutthanato va. Gananato na janati nama:- "cakkhvayatanam sotaghanajivhakayarupa-
saddagandharasaphotthabbayatanam, itthindriyam purisindriyam jivitindriyam
kayavinnatti vacivinnatti akasadhatu apodhatu rupassa lahuta, muduta, kammannata,
@Footnote: 1 cha.Ma. anavasesetva  2 Ma. khirupako  3 cha.Ma. dhareti
Upacayo, santati, jarata, rupassa aniccata, kavalinkaro aharo"ti evam paliyam 1-
agata pancavisati rupakotthasati na janati. Seyyathapi so gopalako gananato
gunnam rupam na janati, tathupamo ayam bhikkhu. So gananato rupam ajananto rupam
pariggahetva arupam vavatthapetva ruparupam pariggahetva paccayam sallakkhetva
lakkhanam aropetva kammatthanam matthakam papetum na sakkoti. So yatha tassa gopalakassa
gogano na vaddhati, evam imasmim sasane silasamadhivipassanamaggaphalanibbanehi na
vaddhati. Yatha ca so gopalako pancahi gorasehi paribahiro hoti, evamevayam
asekhena silakkhandhena asekhena samadhipannavimuttivimuttinanadassanakkhandhenati pancahi
dhammakkhandhehi paribahiro hoti.
     Samutthanato na janati nama:- "ettakam rupam  ekasamutthanam, ettakam dvisamut-
thanam, ettakam tisamutthanam, ettakam catusamutthanam, ettakam nakutocisamutthanan"ti
na janati. Seyyathapi so gopalako vannato gunnam rupam na janati, tathupamo
ayam bhikkhu. So samutthanato rupam ajananto rupam pariggahetva arupam vavatthapetva
.pe. Paribahiro hoti.
     Na lakkhanakusalo hotiti "kammalakkhano balo, kammalakkhano pandito"ti
evam vuttam kusalakusalakammam panditabalalakkhananti na janati. So evam ajananto
bale vajjetva pandite na sevati. Bale vajjetva pandite asevanto kappiya-
kappiyam kusalakusalam savajjanavajjam garukalahukam satekicchatekiccham karanakaranam na
janati. Tam ajananto kammatthanam gahetva vaddhetum na sakkoti. So yatha
tassa gopalakassa gogano na vaddhati, evam imasmim sasane yathavuttehi siladihi
na vaddhati. So gopalako viya pancahi gorasehi, pancahi dhammakkhandhehi paribahiro
hoti.
@Footnote: 1 abhi.sam. 34/595/181 rupakanda
     Na asatikam sateta hotiti "uppannam kamavitakkan"ti evam vutte kama-
vitakkadayo na vinodeti. So imam akusalavitakkam asodhetva 1- vitakkavasiko hutva
vicaranto kammatthanam gahetva vaddhetum na sakkoti. So yatha tassa gopalakassa
.pe. Paribahiro hoti.
     Na vanam paticchadeta hotiti "cakkhuna rupam disva nimittaggahi hoti"ti-
adina nayena sabbarammanesu nimittam ganhanto yatha so gopalako vanam
na paticchadeti, evam samvaram na sampadeti. So vivatadvaro vicaranto kammatthanam
gahetva vaddhetum na  sakkoti .pe. Paribahiro hoti.
     Na dhumam katta hotiti so gopalako dhumam viya dhammadesanadhumam na karoti,
dhammakatham va sarabhannam va upanisinnakatham va anumodanam va na karoti, tato
nam manussa "bahussuto gunava"ti na jananti. Te gunagunam ajananta catuhi
paccayehi sangaham na karonti. So paccayehi kilamamano buddhavacanam sajjhayam katum
vattapativattam puretum kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro
hoti.
     Na tittham janatiti titthabhute bahussutabhikkhu na upasankamati. Anupasankamanto
"idam bhante byanjanam katham puretabbam, 2- imassa bhasitassa ko attho, imasmim thane
pali kim vadati, imasmim thane attho kim dipeti"ti evam na paripucchati na paripanhati,
na janapetiti attho. Tassa te evam aparipucchita avivatam  3- na vivaranti, bhajetva
na dassenti, anuttanikatam 4- na uttanikaronti, apakatam na pakatam karonti.
Anekavihitesu ca kankhatthaniyesu dhammesuti anekavidhasu kankhasu ekam kankhampi na
pativinodenti. Kankhayeva hi kankhatthaniya dhamma nama. Tattha ekam kankhampi
@Footnote: 1 cha.Ma. asatikam aharetva  2 cha.Ma. ropetabbam  3 cha.Ma. avivatanceva
@4 cha.Ma. anuttatanikatanca
Na niharantiti attho. So evam bahussutatittham anupasankamitva sakankho kammatthanam
gahetva vaddhetum na sakkoti. Yatha va so gopalako tittham na janati,
evam ayampi bhikkhu dhammatittham na janati. Ajananto avisaye panham pucchati,
abhidhammikam upasankamitva kappiyakappiyam pucchati, vinayadharam upasankamitva
ruparupaparicchedam pucchati. Te avisaye puttha kathetum na sakkonti. So attana sakankho
kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro hoti.
     Na pitam janatiti yatha so gopalako pitapitam na janati, evam dhammupasanhitam
pamujjam na janati na labhati. Savanamayam punnakiriyavatthum nissaya anisamsam
na vindati, dhammassavanaggam gantva sakkaccam na sunati, nisinno niddayati,
katham katheti, annavihitako hoti. So sakkaccam dhammam assunanto kammatthanam
gahetva vaddhetum na sakkoti .pe. Paribahiro hoti.
     Na vithim janatiti so gopalako maggamaggam viya "ayam lokiyo, ayam lokuttaro"ti
ariyam atthangikam maggam yathabhutam nappajanati. Ajananto lokiyamagge abhinivisitva
lokuttaram nibbattetum na sakkoti .pe. Paribahiro hoti.
     Na gocarakusalo hotiti so gopalako pancahikasattahikacaram viya cattaro
satipatthane "ime lokiya, ime lokuttara"ti yathabhutam nappajanati. Ajananto sukhuma-
kammatthanesu 1- attano nanam apanametva lokiyasatipatthane abhinivisitva lokuttaram
nibbattetum na sakkoti .pe. Paribahiro hoti.
     Anavasesadohi hotiti patiggahane mattam ajananto anavasesam duhati. Niddesa-
vare panassa abhihatthum pavarentiti abhiharitva pavarenti. Ettha dve abhihara
vacabhiharo paccayabhiharo ca. Vacabhiharo nama manussa bhikkhussa santikam gantva
@Footnote: 1 cha.Ma. sukhumatthanesu
"vadeyyatha bhante yena attho"ti pavarenti. Paccayabhiharo nama vatthadini
va sappinavanitadini va gahetva bhikkhussa santikam gantva "ganhatha bhante
yavatakena attho"ti vadanti. Tatra bhikkhu mattam na janatiti bhikkhu tesu paccayesu
pamanam na janati. "dayakassa vaso veditabbo, deyyadhammassa vaso veditabbo,
attano thamo veditabbo"ti imina nayena pamanayuttakam aggahetva yam aharanti,
tam sabbam ganhatiti attho. Manussa vippatisarino na puna abhiharitva pavarenti.
So paccayehi kilamanto kammatthanam gahetva vaddhetum na sakkoti .pe. Paribahiro
hoti.
     Te na atirekapujaya pujeta hotiti so gopalako mahausabhe viya te there
bhikkhu imaya avi ceva raho ca mettakayakammadikaya atirekapujaya na pujeti. Tato
te thera "ime amhesu garucittikaram na karonti"ti navake bhikkhu dvihi sangahehi
na ganhanti, neva dhammasangahena sanganhanti na amisasangahena sanganhanti,
civarena va pattena va pattapariyapannena va  vasanatthanena va kilamante
nappatijagganti, palim va atthakatham va dhammakathabandham va gulhagantham va na
sikkhapenti. Navaka theranam santika sabbaso ime dve sangahe alabhamana
imasmim sasane patitthatum na sakkonti. Yatha tassa gopalakassa gogano na
vaddhati, evam siladihi na vaddhanti. Yatha ca so gopalako pancahi gorasehi, evam
pancahi dhammakkhandhehi paribahira honti. Sukkapakkho kanhapakkhe vuttavipallasa-
vasena yojetva veditabbo. 1- Sesam imasmim ceva vagge ito ca uttari sabbasuttesu



             The Pali Atthakatha in Roman Book 16 page 388-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8703&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8703&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5928              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]