ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {449} Catutthasikkhāpade. Pahāraṃ dentīti āvuso pīṭhakaṃ paññāpetha
pādadhovanaṃ āharathātiādīni vatvā tathā akarontānaṃ pahāraṃ denti.
     {451} Pahāraṃ deti āpatti pācittiyassāti ettha paharitukāmatāya pahāre
dinne sacepi marati pācittiyameva. Pahārena hattho vā pādo
vā bhijjati sīsaṃ vā bhinnaṃ hoti pācittiyameva. Yathāyaṃ saṅghamajjhe
na virocati tathā naṃ karomīti evaṃ virūpakaraṇādhippāyena kaṇṇaṃ vā
nāsaṃ vā chindati dukkaṭaṃ. {452} Anupasampannassāti gahaṭṭhassa vā
pabbajitassa vā itthiyā vā purisassa vā antamaso tiracchānagatassāpi
pahāraṃ deti dukkaṭaṃ. Sace pana rattacitto 1- itthiyā paharati
saṅghādiseso. {453} Kenaci viheṭhiyamānoti manussena vā tiracchānagatena vā
viheṭhiyamāno. Mokkhādhippāyoti tato attano mokkhaṃ paṭṭhayamāno.
Pahāraṃ detīti kāyakāyapaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ
deti anāpatti. Sacepi antarāmagge coraṃ vā paccatthikaṃ
vā viheṭhetukāmaṃ disvā upāsaka ettheva tiṭṭha mā āgamīti
vatvā vacanaṃ anādiyitvā āgacchantaṃ gaccha reti muggarena vā
satthakena vā paharitvā yāti. So ce tena pahārena marati
anāpattiyeva. Bāḷamigesupi eseva nayo. Sesamettha uttānameva.
Samuṭṭhānādīni panassa paṭhamapārājikasadisāni. Idaṃ pana dukkhavedananti.
                   Pahārasikkhāpadaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 2 page 476. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10039              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10039              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]