ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {627} Surusurukārakanti surusurūti evaṃ saddaṃ katvā katvā. Davoti
parihāsavacanaṃ. Taṃ yena kenaci pariyāyena kiṃbuddho silakabuddho
paṭibuddho kiṃdhammo godhammo ajadhammo kiṃsaṅgho migasaṅgho
pasusaṅghotiādinā nayena tīṇi ratanāni ārabbha na kattabbanti attho.
     {628} Hatthanillehakanti hatthaṃ nillehitvā nillehitvā. Bhuñjantena
hi aṅgulīmattaṃpi nillehituṃ na vaṭṭati. Ghanayāguphāṇitapāyāsādike
pana aṅgulīhi gahetvā aṅgulīyo mukhe pavesetvā bhuñjituṃ vaṭṭati.
Pattanillehakaoṭṭhanillehakāsupi 1- eseva nayo. Tasmā ekaṅguliyāpi
patto na nillehitabbo. Ekaoṭṭhopi jivhāya na nillehitabbo.
Oṭṭhamaṃsehiyeva pana gahetvā anto pavesetuṃ vaṭṭati.
     {631} Kokanadeti evaṃnāmake. Kokanadanti padumaṃ vuccati. So ca pāsādo
padumasaṇṭhāno kato. Tenassa kokanadotveva nāmaṃ akaṃsu.
Na sāmisena hatthena pānīyathālakanti etaṃ paṭikūlavasena paṭikkhittaṃ.
Tasmā saṅghikaṃpi puggalikaṃpi gihisantakaṃpi attano santakaṃpi saṅkhaṃpi
sarāvakaṃpi thālakaṃpi na gahetabbameva. Gaṇhantassa dukkaṭaṃ. Sace
pana hatthassa ekadeso āmisamakkhito na hoti tena padesena
gahetuṃ vaṭṭati. {632} Uddharitvā vāti sitthāni udakato uddharitvā
ekasmiṃ ṭhāne rāsiṃ katvā udakaṃ chaḍḍeti. Bhinditvā vāti
sitthāni bhinditvā udakagatikāni katvā chaḍḍeti. Paṭiggahe vāti
@Footnote: 1. nillehakesu.
Paṭiggahena paṭicchanto naṃ paṭiggahe chaḍḍeti 1-. Nīharitvāti bahi
nīharitvā chaḍḍeti. Evaṃ chaḍḍentassa anāpatti.
     {634} Setacchattanti vatthapaliguṇṭhitaṃ paṇḍaracchattaṃ.
Kilañjacchattanti vilīvacchattaṃ. Paṇṇacchattanti tālapaṇṇādīhi
yehi kehici kataṃ. Maṇḍalabaddhaṃ sasākabaddhanti idaṃ pana tiṇṇaṃpi
chattānaṃ pañjaradassanatthaṃ vuttaṃ. Tāni hi maṇḍalabaddhāni ceva honti
salākabaddhāni ca. Yaṃpi tattha jātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ
hoti taṃpi chattameva. Etesu yaṅkiñci chattaṃ pāṇimhi assāti
chattapāṇi. So taṃ chattaṃ dhārayamāno vā aṃse vā katvā
ūrumhi vā ṭhapetvā yāva hatthena na muñcati tāvassa dhammaṃ
desetuṃ na vaṭṭati. Desentassa vuttanayeneva dukkaṭaṃ. Sace
panassa añño chattaṃ dhāreti chattapādukāya vā ṭhitaṃ hoti hatthato
apagatamatte chatte chattapāṇi nāma na hoti tassa dhammaṃ
desetuṃ vaṭṭati. Dhammaparicchedo panettha padasodhamme
vuttanayeneva veditabbo. {635} Daṇḍapāṇissāti ettha daṇḍo nāma
majjhimassa purisassa catūhatthappamāṇo. Daṇḍapāṇibhāvo panassa
chattapāṇimhi vuttanayeneva veditabbo. {636} Satthapāṇimhipi eseva
nayo. Asiṃ sannahitvā ṭhitopi hi satthapāṇisaṅkhyaṃ na gacchati.
     {637} Āvudhapāṇissāti ettha kiñcāpi vuttaṃ āvudhaṃ nāma cāpo
@Footnote: 1. paṭiggahe vāti ettha paṭiggaho nāma ujjhiṭṭhapaṭiggahaṇabhājanaṃ. tattha pakkhipitvā
@nīharitvā chaḍḍetīti amhākaṃ khanti.
Kodaṇḍoti athakho sabbāpi dhanuvikati saddhiṃ saravikatiyā āvudhanti
veditabbā. Tasmā saddhiṃ vā sarena dhanuṃ gahetvā suddhadhanuṃ vā
suddhasaraṃ vā sajiyadhanuṃ vā nijjiyadhanuṃ vā gahetvā ṭhitassa vā
nisinnassa vā dhammaṃ desetuṃ na vaṭṭati. Sace panassa dhanu
kaṇṭhepi paṭimukkaṃ hoti yāva hatthena na gaṇhāti tāva
dhammaṃ desetuṃ vaṭṭatiyevāti.
                      Chaṭṭho vaggo.



             The Pali Atthakatha in Roman Book 2 page 500-502. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10526              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10526              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]