ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {638} Akkantassāti chattadaṇḍake aṅgulantaraṃ appavesetvā kevalaṃ
pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa.
Upāhanāyapi eseva nayo. Omukkoti panettha paṇhikabandhaṃ
omuñcitvā ṭhito vuccati. {640} Yānagatassāti ettha sacepi dvīhi
janehi hatthasaṅghāṭena gahito sāṭake vā ṭhapetvā aṃsena vayhati
ayutte vā vayhādike yāne visaṅkharitvā vā ṭhapite cakkamattepi
nisinno yānagatotveva saṅkhyaṃ gacchati. Sace pana dvepi
ekayāne nisinnā honti vaṭṭati. Visuṃ nisinnesupi ucce
yāne nisinnena nīce yāne nisinnassa dhammaṃ desetuṃ vaṭṭati.
Samappamāṇepi vaṭṭati. Purime yāne nisinnena pacchime nisinnassa
dhammaṃ desetuṃ vaṭṭati. Pacchime pana uccatarepi nisinnena dhammaṃ
desetuṃ na vaṭṭati. {641} Sayanagatassāti antamaso kaṭasārakepi
pakatibhūmiyaṃpi nipannassa uccepi mañce vā piṭhe vā bhūmippadese
vā ṭhitena vā nisinnena vā dhammaṃ desetuṃ na vaṭṭati.

--------------------------------------------------------------------------------------------- page503.

Sayanagatena pana sayanagatassa uccatare vā samappamāṇe vā nipannena dhammaṃ desetuṃ vaṭṭati. Nipannena ṭhitassa vā nisinnassa vā dhammaṃ desetuṃ vaṭṭati. Nisinnenāpi ṭhitassa vā nisinnassa vā vaṭṭati. Ṭhitena ṭhitasseva vaṭṭati. {642} Pallatthikāyāti āyogapallatthikāya vā hatthapallatthikāya vā dussapallatthikāya vā yāya kāyaci pallatthithāya nisinnassa agilānassa dhammaṃ desetuṃ na vaṭṭati. {643} Veṭhitasīsassāti dussaveṭhanena vā mālādīhi vā yathā kesanto na dissati evaṃ veṭhitasīsassa. {644} Oguṇṭhitasīsassāti sasīsaṃ pārutassa. {645} Chamāyaṃ nisinnenāti bhūmiyaṃ nisinnena. Āsane nisinnassāti antamaso vatthaṃpi tiṇānipi santharitvā nisinnassa. {647} Chavakassāti caṇḍālassa. Chavakāti caṇḍālī. Nilīnoti paṭicchanno hutvā. Yatra hi nāmāti yo hi nāma. Sabbamidaṃ ca parigatanti tattheva paripatīti sabbo ayaṃ loko saṅkaraṃ gato nimmariyādoti evaṃ vacanaṃ vatvā tattheva tesaṃ dvinnaṃpi antarā rukkhato patito. Patitvā ca pana ubhinnaṃpi purato ṭhatvā imaṃ gāthaṃ abhāsi ubho atthaṃ na jānanti .pe. Asmā kumbhamivābhidāti 1-. Tattha ubho atthaṃ na jānantīti dvepi janā pāliyā atthaṃ na jānanti. Dhammaṃ na passareti pāliṃ na passanti. Katame te ubhoti. Yo cāyaṃ mantaṃ vāceti yo cādhammena dhīyatīti evaṃ brāhmaṇaṃ ca rājānaṃ ca ubhopi adhammikabhāve ṭhapesi. Tato brāhmaṇo sālīnanti gāthamāha. @Footnote: 1. vi. mahāvibhaṅga. 2/565-566. naYu. jā. khu. 27/134.135.

--------------------------------------------------------------------------------------------- page504.

Tassattho jānāmahaṃ bho ayaṃ adhammoti apica kho mayā dīgharattaṃ saputtadāraparijanena rañño santako sālīnaṃ odano bhutto. Sucimaṃsūpasecanoti nānappakāravikatisaṃpāditaṃ sucimaṃsūpasecanaṃ āmisakaraṇamassāti sucimaṃsūpasecano. Tasmā dhamme na vattāmīti yasmā evaṃ mayā rañño odano bhutto aññe ca bahū lābhā laddhā tasmā dhamme ahaṃ na vattāmi udare baddho hutvā na dhammaṃ ajānanto ayaṃ hi dhammo ariyehi vaṇṇito pasaṭṭho thomitoti jānāmi. Atha naṃ chavako dhiratthūtiādinā gāthādvayena ajjhabhāsi. Tassattho yo tayā dhanalābho ca yasalābho ca laddho dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa 1-. Kasmā. Yasmā ayaṃ tayā laddhalābho āyatiṃ apāyesu vinipātanahetunā sampatti ca adhammacaraṇena vutti nāma hoti. Evarūpā yā vutti āyatiṃ vinipātena idha adhammacaraṇena vā nippajjati kintāya vuttiyā. Tena vuttaṃ dhiratthu taṃ dhanalābhaṃ yasalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vāti 2-. Paribbaja mahābrahmeti mahābrāhmaṇa ito desā sīghaṃ palāyassu. Pacantaññepi pāṇinoti aññepi sattā pacanti ceva bhuñjanti ca na kevalaṃ tvañceva rājā ca. Mā taṃ adhammo ācarito asmā kumbhamivābhidāti sace hi tvaṃ ito aparibbajitvā imaṃ adhammaṃ ācarissasi tato taṃ so adhammoeva ācarito yathā @Footnote: 1. pāliyaṃ dhiratthu taṃ yasalābhaṃ dhanalābhañca brāhmaṇāti dissati. 2. jā. khu. 27/134. @ 135.261.

--------------------------------------------------------------------------------------------- page505.

Udakakumbhaṃ pāsāṇo bhindeyya evaṃ bhijjati 1- tena mayaṃ vadāma paribbaja mahābrahme pacantaññepi pāṇino mā taṃ adhammo ācarito asmā kumbhamivābhidāti 2-. Ucce āsaneti antamaso bhūmippadesepi unnatatare nisinnassa dhammaṃ desetuṃ na vaṭṭati. {648} Na ṭhitena nisinnassāti sacepi therūpaṭṭhānaṃ gantvā ṭhitaṃ daharabhikkhuṃ āsane nisinno mahāthero pañhaṃ pucchati na kathetabbaṃ. Gāravena pana theraṃ uṭṭhahitvā pucchathāti vattuṃ na sakkā. Passe ṭhitassa bhikkhussa kathemīti kathetuṃ vaṭṭati. {649} Na pacchato gacchantenāti ettha sace purato gacchanto pacchato gacchantaṃ pañhaṃ pucchati na kathetabbaṃ. Pacchimassa bhikkhuno kathemīti kathetuṃ vaṭṭati. Saddhiṃuggahitadhammaṃ pana sajjhāyituṃ vaṭṭati. Samadhurena gacchantassa kathetuṃ vaṭṭati. {650} Na uppathenāti etthāpi sace dvepi sakaṭapathe ekekacakkapathena uppatheneva vā samadhuraṃ gacchanti vaṭṭati. {651} Asañciccāti paṭicchannaṭṭhānaṃ gacchantassa sahasā uccāro vā passāvo vā nikkhamati asañcicca kato nāma anāpatti. {652} Na hariteti ettha yaṃpi jīvarukkhassa mūlaṃ paṭhaviyaṃ dissamānaṃ gacchati sākhā vā bhūmilaggā gacchati sabbaṃ haritasaṅkhātameva. Khandhe nisīditvā apaharitaṭṭhāne pātetuṃ vaṭṭati. Apaharitaṭṭhānaṃ olokentasseva sahasā nikkhamati gilānaṭṭhāne ṭhito hoti vaṭṭati. Apaharite @Footnote: 1. bhindissati. 2. jā. khu. 27/134.

--------------------------------------------------------------------------------------------- page506.

Katoti apaharitaṃ alabhante tiṇaṇḍūpakaṃ vā palālaṇḍūpakaṃ vā ṭhapetvā katopi pacchā haritaṃ ottharati vaṭṭatiyeva. Kheḷena cettha siṃghānikāpi saṅgahitāti mahāpaccariyaṃ vuttaṃ. {653} Na udaketi etaṃ paribhogaudakameva sandhāya vuttaṃ. Vaccakuṭīsamuddādiudakesu pana aparibhogesu anāpatti. Deve vassante samantato udakogho hoti. Anudakaṭṭhānaṃ olokentasseva nikkhamati vaṭṭati. Mahāpaccariyaṃ pana vuttaṃ tādise kāle anudakaṭṭhānaṃ alabhantena kātuṃ vaṭṭatīti. Sesaṃ sabbasikkhāpadesu uttānameva. Sattamo vaggo. Samuṭṭhānādidīpanatthāya panettha idaṃ pakiṇṇakaṃ ujjagghikauccāsaddapaṭisaṃyuttāni cattāri sakavaḷena mukhena byāharaṇaṃ ekaṃ chamā nīcāsanaṭṭhānapacchatogamanauppathagamanapaṭisaṃyuttāni pañcāti imāni dasasikkhāpadāni samanubhāsanasamuṭṭhānāni kāyavācācittato samuṭṭhahanti kiriyā saññāvimokkhāni sacittakāni lokavajjāni kāyakammāni vacīkammāni akusalacittāni dukkhavedanānīti. Sūpodanaviññattisikkhāpadaṃ theyyasatthasamuṭṭhānaṃ kāyacittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Chattapāṇidaṇḍapāṇisatthapāṇi- āvudhapāṇipādukaupāhanayānasayanapallatthikaveṭhitaoguṇṭhitanāmakāni ekādasa sikkhāpadāni dhammadesanasamuṭṭhānāni vācācittato samuṭṭhahanti kiriyākiriyāni saññāvimokkhāni sacittakāni lokavajjāni vacīkammāni

--------------------------------------------------------------------------------------------- page507.

Akusalacittāni dukkhavedanānīti. Avasesāni tepaṇṇāsa sikkhāpadāni paṭhamapārājikasamuṭṭhānānīti. Sabbasekhiyesu ābādhapaccayā anāpatti. Thūpīkatapiṇḍapāte sūpabyañjanapaṭicchādane ujjhānasaññamhīti tīsu sikkhāpadesu gilāno natthīti. Sekhiyavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 502-507. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10574&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10574&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]