ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {675} Catutthe. Avassutāti lokassādamittasanthavavasena
kāyasaṃsaggarāgena avassutā. Dutiyapadepi eseva nayo. Purisapuggalassa
hatthaggahaṇaṃ vātiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ
taṃ purisapuggalassa hatthaggahaṇanti vuttaṃ. Eseva nayo
saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇanti ettha ca hatthaggahaṇañca aññaṃpi
apārājikakkhette gahaṇañca ekajjhaṃ katvā hatthaggahaṇaṃ vuttanti
Veditabbaṃ. Tenevassa padabhājane hatthaggahaṇaṃ vā sādiyeyyāti
hattho nāma kupparaṃ upādāya yāva agganakhā etassa asaddhammassa
paṭisevanatthāya ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti
thullaccayassāti vuttaṃ. Ettha ca asaddhammoti kāyasaṃsaggo
veditabbo na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ
hoti. Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitunti vacanaṃpi cettha
sādhakaṃ.
          Tissitthiyo methunantaṃ na seve
          tayo purise tayo ca anariyapaṇḍake na cācare
          methunaṃ byañjanasmiṃ chejjaṃ siyā methunadhammapaccayā
          pañhāmesā kusalehi cintitāti 1-
     imāya parivāre vuttāya sedamocanagāthāya virujjhatīti ce.
Na methunadhammassa pubbabhāgattā. Parivāreyeva hi methunadhammassa
pubbabhāgo jānitabboti vaṇṇo avaṇṇo kāyasaṃsaggo duṭṭhullavācā
attakāmapāricariyā vanamanuppadānanti evaṃ sukkavisaṭṭhiādīni pañca
sikkhāpadāni methunadhammassa pubbabhāgoti vuttāni. Tasmā
kāyasaṃsaggo methunadhammassa pubbabhāgattā paccayo hoti. Iti chejjaṃ
siyā methunadhammapaccayāti ettha iminā pariyāyena attho veditabbo.
Etenūpāyena sabbapadesu vinicchayo veditabbo. Apica saṅketaṃ vā
gaccheyyāti etassa padabhājane itthannāmaṃ āgacchāti evaṃ nāmakaṃ
ṭhānaṃ āgacchāti attho. {676} Aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī
@Footnote: 1. vi. parivāra. 8/534-535.
Hotīti anulomato vā paṭilomato vā ekantarikāya vā yena
tena nayena aṭṭhamavatthuṃ paripūrentīyeva assamaṇī hoti. Yā pana
ekaṃ vā vatthuṃ satta vā vatthūni sattakkhattuṃpi pūrentī neva
assamaṇī hoti āpannā āpattiyo desetvā muccati. Apicettha
gaṇanūpikā āpatti veditabbā. Vuttaṃ hetaṃ atthāpatti desitā
gaṇanūpikā atthāpatti desitā na gaṇanūpikāti. Tatrāyaṃ vinicchayo
idāni nāpajjissāmīti dhuranikkhepaṃ katvā desitā gaṇanūpikā
desitagaṇanaṃ upeti pārājikassa aṅgaṃ na hoti. Tasmā yā
ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena
āpajjati puna deseti evaṃ aṭṭha vatthūni pūrentīpi pārājikā
na hoti. Yā pana āpajjitvā punapi aññaṃ vatthuṃ āpajjissāmīti
saussāhāva deseti tassā sā āpatti agaṇanūpikā desitāpi
adesitāva hoti desitagaṇanaṃ na gacchati pārājikasseva aṅgaṃ
hoti aṭṭhame vatthumhi paripuṇṇamatte pārājikā hoti. Sesaṃ
uttānamevāti. Dhuranikkhepasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti
kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dvivedananti.
     Catutthapārājikasikkhāpadaṃ samattaṃ vaṇṇanākkamenāti.
     Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti bhikkhū
ārabbha paññattā sādhāraṇā cattāro ime ca cattāroti evaṃ
pāṭimokkhuddesamattena uddiṭṭhā kho ayyāyo aṭṭha pārājikā
Dhammāti evamettha attho daṭṭhabbo. Sesaṃ mahāvibhaṅge
vuttanayamevāti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅage pārājikakaṇḍavaṇṇanā
niṭṭhitā.
                 ------------



             The Pali Atthakatha in Roman Book 2 page 513-516. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10810              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10810              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=751              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=765              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]