ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {692} Tatiye. Atikkāmentiyāti ettha ekaṃ pādaṃ atikkāmentiyā
thullaccayaṃ dutiye atikkantamatte saṅghādiseso. Aparikkhittassa
gāmassa upacāranti ettha parikkhepārahaṭṭhānaṃ ekena pādena
atikkamati thullaccayaṃ dutiyena atikkantamatte saṅghādiseso. Api
cettha sakagāmato nikkhamantiyā gāmantarapaccayā anāpatti.
Nikkhamitvā pana gāmantaraṃ gacchantiyā padavāre padavāre dukkaṭaṃ.
Ekena pādena itarassa gāmassa parikkhepe vā upacāre vā
atikkante thullaccayaṃ dutiyena atikkantamatte saṅghādiseso.
Tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace
pana khaṇḍapākārena vā vaticchiddena vā bhikkhunī vihārabhūmiṃyeva
sakkā hoti pavisituṃ evaṃ pavisamānā kappiyabhūmiṃ nāma paviṭṭhā
hoti tasmā vaṭṭati. Sacepi hatthipiṭṭhiādīhi vā iddhiyā vā
pavisati vaṭṭatiyeva. Padasā gamanameva hi idhādhippetaṃ.
Teneva paṭhamaṃ pādaṃ atikkāmentiyātiādimāha. Dve gāmā
bhikkhunīvihārena sambaddhavatikā honti. Yasmiṃ gāme bhikkhunīvihāro
tattha piṇḍāya caritvā puna vihāraṃ pavisitvā sace vihāramajjhena
itarassa maggo atthi gantuṃ vaṭṭati. Tato pana gāmato
teneva maggena paccāgantabbaṃ. Sace gāmadvārena nikkhamitvā
āgacchati. Purimanayeneva āpattibhedo veditabbo. Sakagāmato
kenaci karaṇīyena bhikkhunīhi saddhiṃ nikkhantāya puna pavisanakāle hatthī
vā muccati ussāraṇā vā hoti itarā bhikkhuniyo sahasā gāmaṃ
pavisanti yāva aññā bhikkhunī āgacchati tāva bahidvāre
ṭhātabbaṃ. Sace na āgacchati dutiyikā bhikkhunī pakkantā nāma
hoti pavisituṃ vaṭṭati. Pubbe mahāgāmo hoti majjhe
bhikkhunīvihāro. Pacchā taṃ gāmaṃ cattāro janā labhitvā visuṃ visuṃ
vatiparikkhepaṃ katvā vibhajitvā bhuñjanti. Vihārato ekaṃ gāmaṃ
Gantuṃ vaṭṭati. Tato aparaṃ gāmadvārena vā vaticchiddena vā
pavisituṃ na vaṭṭati. Puna vihārameva paccāgantuṃ vaṭṭati.
Kasmā. Vihārassa catuggāmasādhāraṇattā. Antaravāsako
temīyatīti yattha yathā timaṇḍalapaṭicchādanaṃ hoti evaṃ nivatthāya
bhikkhuniyā vassakāle tiṭṭhena vā atiṭṭhena vā otaritvā yattha
katthaci uttarantiyā ekadvaṅgulamattaṃpi antaravāsako temīyati.
Sesaṃ nadīlakkhaṇaṃ nadīnimittakathāya āvibhavissati. Evarūpaṃ nadītiṭṭhena
vā atiṭṭhena vā otaritvā uttaraṇakāle paṭhamaṃ pādaṃ uddharitvā
tīre ṭhapentiyā thullaccayaṃ dutiyapāduddhāre saṅghādiseso.
Setunā gacchati anāpatti. Padasā otaritvā uttaraṇakāle
setuṃ ārohitvā uttarantiyāpi anāpatti. Setunā pana
gantvā uttaraṇakāle padasā gacchantiyā āpattiyeva.
Yānanāvāākāsagamanādīsupi eseva nayo. Orimatīrato
paratīrameva akkamantiyā anāpatti. Rajanakammatthaṃ gantvā
dārusaṅkaḍḍhanādikiccena dve tisso ubhayatīresu vicaranti vaṭṭati.
Sace panettha kāci kalahaṃ katvā itaraṃ tīraṃ gacchati āpatti.
Dve ekato uttaranti ekā majjhe nadiyā kalahaṃ katvā
nivattitvā orimatīrameva āgacchati āpatti. Itarissā pana ayaṃ
pakkantaṭṭhāne ṭhitā hoti tasmā paratīraṃ gacchantiyāpi anāpatti.
Nahāyituṃ vā pātuṃ vā otiṇṇā tameva tīraṃ paccuttarati
anāpatti. Saha aruṇuggamanāti ettha sace sajjhāyaṃ vā
Padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā pure aruṇaṃyeva
dutiyikāya santikaṃ gamissāmīti ābhogaṃ karoti ajānantiyā eva
cassā aruṇo uggacchati anāpatti. Atha pana yāva aruṇuggamanā
idheva bhavissāmīti ābhogena vā anābhogena vā vihārassa
ekadese acchati. Dutiyikāya hatthapāsaṃ na otarati aruṇuggamane
saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ. Hatthapāsātikkame
ekagabbhopi na rakkhati. Agāmake araññeti ettha
nikkhamitvā bahi indakhīlā sabbametaṃ araññanti evaṃ vuttalakkhaṇameva
araññaṃ. Taṃ panetaṃ kevalaṃ gāmābhāvena agāmakanti
vuttaṃ na vijjhāṭavīsadisatāya. Tādise araññe okkante
dassanūpacāre vijahite sacepi savanūpacāro atthi āpatti.
Tena vuttaṃ aṭṭhakathāyaṃ sace bhikkhunīsu mahābodhiaṅgaṇaṃ pavisantīsu
ekā bahi tiṭṭhati tassāpi āpatti. Lohapāsādaṃ pavisantīsupi
pariveṇaṃ pavisantīsupi eseva nayo. Mahācetiyavandanādīsu ekā
uttaradvārena nikkhamitvā gacchati tassāpi āpatti. Thūpārāmaṃ
pavisantīsu ekā bahi tiṭṭhati tassāpi āpattīti.
Ettha ca dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati.
Sace pana sāṇipākārantarikāpi hoti dassanūpacāraṃ vijahati
nāma. Savanūpacāro nāma yattha ṭhitā maggamuḷhasaddena viya
dhammassavanārocanasaddena viya ca ayyeti saddāyantiyā saddaṃ
suṇāti. Ajjhokāse dūrepi dassanūpacāro nāma hoti. So
Evarūpe savanūpacāre vijahite na rakkhati vijahitamatteva āpatti
saṅghādisesassa. Ekā maggaṃ gacchantī ohīyati saussāhā ce hutvā
idāni pāpuṇissāmīti anubandhati anāpatti. Sace purimāyo
aññena maggena gacchanti pakkantā nāma honti anāpattiyeva.
Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī gacchatu ayanti
ohīyati. Itarāpi ohīyatu ayanti gacchati. Dvinnaṃpi āpatti.
Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti pacchimāpi
aññaṃ. Ekā ekissā pakkantaṭṭhāne tiṭṭhati dvinnaṃpi
anāpatti. {693} Pakkhasaṅkantā vāti tiṭṭhāyatanaṃ 1- saṅkantā. Sesaṃ
uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ
sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                      Tatiyasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 521-525. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10979              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10979              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1254              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=995              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]