ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {692} Tatiye. Atikkāmentiyāti ettha ekaṃ pādaṃ atikkāmentiyā
thullaccayaṃ dutiye atikkantamatte saṅghādiseso. Aparikkhittassa
gāmassa upacāranti ettha parikkhepārahaṭṭhānaṃ ekena pādena
atikkamati thullaccayaṃ dutiyena atikkantamatte saṅghādiseso. Api
cettha sakagāmato nikkhamantiyā gāmantarapaccayā anāpatti.

--------------------------------------------------------------------------------------------- page522.

Nikkhamitvā pana gāmantaraṃ gacchantiyā padavāre padavāre dukkaṭaṃ. Ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkante thullaccayaṃ dutiyena atikkantamatte saṅghādiseso. Tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace pana khaṇḍapākārena vā vaticchiddena vā bhikkhunī vihārabhūmiṃyeva sakkā hoti pavisituṃ evaṃ pavisamānā kappiyabhūmiṃ nāma paviṭṭhā hoti tasmā vaṭṭati. Sacepi hatthipiṭṭhiādīhi vā iddhiyā vā pavisati vaṭṭatiyeva. Padasā gamanameva hi idhādhippetaṃ. Teneva paṭhamaṃ pādaṃ atikkāmentiyātiādimāha. Dve gāmā bhikkhunīvihārena sambaddhavatikā honti. Yasmiṃ gāme bhikkhunīvihāro tattha piṇḍāya caritvā puna vihāraṃ pavisitvā sace vihāramajjhena itarassa maggo atthi gantuṃ vaṭṭati. Tato pana gāmato teneva maggena paccāgantabbaṃ. Sace gāmadvārena nikkhamitvā āgacchati. Purimanayeneva āpattibhedo veditabbo. Sakagāmato kenaci karaṇīyena bhikkhunīhi saddhiṃ nikkhantāya puna pavisanakāle hatthī vā muccati ussāraṇā vā hoti itarā bhikkhuniyo sahasā gāmaṃ pavisanti yāva aññā bhikkhunī āgacchati tāva bahidvāre ṭhātabbaṃ. Sace na āgacchati dutiyikā bhikkhunī pakkantā nāma hoti pavisituṃ vaṭṭati. Pubbe mahāgāmo hoti majjhe bhikkhunīvihāro. Pacchā taṃ gāmaṃ cattāro janā labhitvā visuṃ visuṃ vatiparikkhepaṃ katvā vibhajitvā bhuñjanti. Vihārato ekaṃ gāmaṃ

--------------------------------------------------------------------------------------------- page523.

Gantuṃ vaṭṭati. Tato aparaṃ gāmadvārena vā vaticchiddena vā pavisituṃ na vaṭṭati. Puna vihārameva paccāgantuṃ vaṭṭati. Kasmā. Vihārassa catuggāmasādhāraṇattā. Antaravāsako temīyatīti yattha yathā timaṇḍalapaṭicchādanaṃ hoti evaṃ nivatthāya bhikkhuniyā vassakāle tiṭṭhena vā atiṭṭhena vā otaritvā yattha katthaci uttarantiyā ekadvaṅgulamattaṃpi antaravāsako temīyati. Sesaṃ nadīlakkhaṇaṃ nadīnimittakathāya āvibhavissati. Evarūpaṃ nadītiṭṭhena vā atiṭṭhena vā otaritvā uttaraṇakāle paṭhamaṃ pādaṃ uddharitvā tīre ṭhapentiyā thullaccayaṃ dutiyapāduddhāre saṅghādiseso. Setunā gacchati anāpatti. Padasā otaritvā uttaraṇakāle setuṃ ārohitvā uttarantiyāpi anāpatti. Setunā pana gantvā uttaraṇakāle padasā gacchantiyā āpattiyeva. Yānanāvāākāsagamanādīsupi eseva nayo. Orimatīrato paratīrameva akkamantiyā anāpatti. Rajanakammatthaṃ gantvā dārusaṅkaḍḍhanādikiccena dve tisso ubhayatīresu vicaranti vaṭṭati. Sace panettha kāci kalahaṃ katvā itaraṃ tīraṃ gacchati āpatti. Dve ekato uttaranti ekā majjhe nadiyā kalahaṃ katvā nivattitvā orimatīrameva āgacchati āpatti. Itarissā pana ayaṃ pakkantaṭṭhāne ṭhitā hoti tasmā paratīraṃ gacchantiyāpi anāpatti. Nahāyituṃ vā pātuṃ vā otiṇṇā tameva tīraṃ paccuttarati anāpatti. Saha aruṇuggamanāti ettha sace sajjhāyaṃ vā

--------------------------------------------------------------------------------------------- page524.

Padhānaṃ vā aññaṃ vā kiñci kammaṃ kurumānā pure aruṇaṃyeva dutiyikāya santikaṃ gamissāmīti ābhogaṃ karoti ajānantiyā eva cassā aruṇo uggacchati anāpatti. Atha pana yāva aruṇuggamanā idheva bhavissāmīti ābhogena vā anābhogena vā vihārassa ekadese acchati. Dutiyikāya hatthapāsaṃ na otarati aruṇuggamane saṅghādiseso. Hatthapāsoyeva hi idha pamāṇaṃ. Hatthapāsātikkame ekagabbhopi na rakkhati. Agāmake araññeti ettha nikkhamitvā bahi indakhīlā sabbametaṃ araññanti evaṃ vuttalakkhaṇameva araññaṃ. Taṃ panetaṃ kevalaṃ gāmābhāvena agāmakanti vuttaṃ na vijjhāṭavīsadisatāya. Tādise araññe okkante dassanūpacāre vijahite sacepi savanūpacāro atthi āpatti. Tena vuttaṃ aṭṭhakathāyaṃ sace bhikkhunīsu mahābodhiaṅgaṇaṃ pavisantīsu ekā bahi tiṭṭhati tassāpi āpatti. Lohapāsādaṃ pavisantīsupi pariveṇaṃ pavisantīsupi eseva nayo. Mahācetiyavandanādīsu ekā uttaradvārena nikkhamitvā gacchati tassāpi āpatti. Thūpārāmaṃ pavisantīsu ekā bahi tiṭṭhati tassāpi āpattīti. Ettha ca dassanūpacāro nāma yattha ṭhitaṃ dutiyikā passati. Sace pana sāṇipākārantarikāpi hoti dassanūpacāraṃ vijahati nāma. Savanūpacāro nāma yattha ṭhitā maggamuḷhasaddena viya dhammassavanārocanasaddena viya ca ayyeti saddāyantiyā saddaṃ suṇāti. Ajjhokāse dūrepi dassanūpacāro nāma hoti. So

--------------------------------------------------------------------------------------------- page525.

Evarūpe savanūpacāre vijahite na rakkhati vijahitamatteva āpatti saṅghādisesassa. Ekā maggaṃ gacchantī ohīyati saussāhā ce hutvā idāni pāpuṇissāmīti anubandhati anāpatti. Sace purimāyo aññena maggena gacchanti pakkantā nāma honti anāpattiyeva. Dvinnaṃ gacchantīnaṃ ekā anubandhituṃ asakkontī gacchatu ayanti ohīyati. Itarāpi ohīyatu ayanti gacchati. Dvinnaṃpi āpatti. Sace pana gacchantīsu purimāpi aññaṃ maggaṃ gaṇhāti pacchimāpi aññaṃ. Ekā ekissā pakkantaṭṭhāne tiṭṭhati dvinnaṃpi anāpatti. {693} Pakkhasaṅkantā vāti tiṭṭhāyatanaṃ 1- saṅkantā. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Tatiyasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 521-525. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10979&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10979&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1254              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=995              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]