ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {822} Sattame. Bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti
idaṃ payogadukkaṭaṃ nāma. Tasmā na kevalaṃ paṭiggahaṇeyeva hoti
paṭiggaṇhitvā puna aññato āharaṇepi sukkhāpanepi vaddalidivase
bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni
ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi
koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi
yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati tāva
sabbappayogesu dukkaṭāni. Ajjhohārakāle pana ajjhohāragaṇanāya
pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ.
Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā
bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ
bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana
vuttaṃ idaṃ āmakadhaññaṃ nāma mātaraṃpi viññāpetvā bhuñjantiyā
pācittiyameva aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā
kārāpetvā vā bhuñjantiyā dukkaṭaṃ aññāya viññattiyā laddhaṃ
sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya
vā kārāpetvā bhuñjantiyāpi dukkaṭamevāti. Punapi vuttaṃ
aññāya viññattiyā laddhaṃ taṃ ce sayaṃ bhajjanādīni katvā
bhuñjantiyā pācittiyameva bhajjanādīni kārāpetvā bhuñjantiyā pana
Dukkaṭanti. Taṃ pubbāparaviruddhaṃ hoti. Na hi bhajjanādīnaṃ karaṇe
vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana aññāya
viññattaṃ bhuñjantiyā dukkaṭanti avisesena vuttaṃ. {823} Ābādhapaccayāti
sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. Aviññattiyā
labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatīti mahāpaccariyaṃ
vuttaṃ. Aparaṇṇaṃ viññāpetīti ṭhapetvā satta dhaññāni
muggamāsādiṃ vā alābukumbhaṇḍādiṃ vā aññaṃ vā yaṅkiñci
ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ
pana ñātakapavāritaṭṭhānepi na vaṭṭati. Sesaṃ uttānameva.
     Catussamuṭṭhānaṃ kāyato vācato kāyacittato kāyavācācittato ca
samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                     Sattamasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 537-538. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11303              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11303              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-306              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11521              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4453              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]