ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {835} Dasame. Yaṅkiñci naccanti naṭādayo vā naccantu soṇḍā
vā antamaso morasuvamakkaṭādayopi sabbametaṃ naccameva.
Yaṅkiñci gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle
ratanattayaguṇopasaṃhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ
dhammabhāṇakagītaṃ vā sabbametaṃ gītameva. Yaṅkiñci vāditanti
tantibaddhādivādanīyabhaṇḍaṃ vā hotu kūṭabherīvāditaṃ vā antamaso
udakabherīvāditaṃpi sabbametaṃ vāditameva. {836} Dassanāya gacchati
āpatti dukkaṭassāti padavāragaṇanāya āpatti dukkaṭassa.
Yattha ṭhitā passati vā suṇāti vāti ekappayogena olokentī
passati tesaṃyeva gītaṃ vāditaṃ suṇāti ekameva pācittiyaṃ. Sace
pana ekaṃ disaṃ oloketvā naccaṃ passati puna aññato
oloketvā gāyante passati aññato vādente pāṭekkā
āpattiyo. Bhikkhunī sayaṃpi naccituṃ vā gāyituṃ vā vādituṃ vā
na labhati. Aññe nacca gāya vādehīti vuttaṃpi na labhati.
Cetiyassa upahāraṃ detha upāsakāti vattuṃpi tumhākaṃ cetiyassa
upaṭṭhānaṃ karomāti vutte sādhūti sampaṭicchituṃpi na labhati.
Sabbattha pācittiyanti sabbaaṭṭhakathāsu vuttaṃ. Bhikkhuno dukkaṭaṃ.
Tumhākaṃ cetiyassa upaṭṭhānaṃ karomāti vutte pana upāsaka
upaṭṭhānakaraṇaṃ nāma sundaranti vattuṃ vaṭṭati. {837} Ārāme ṭhitāti
ārāme ṭhitā antoārāme vā bahiārāme vā naccādīni
passati vā suṇāti vā anāpatti. Sati karaṇīyeti
Salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā
gataṭṭhāne passati vā suṇāti vā anāpatti. Āpadāsūti
tādisena upaddavena upaddūtā samajjaṭṭhānaṃ pavisati evaṃ pavisitvā
passantiyā vā suṇantiyā vā anāpatti. Sesaṃ uttānameva.
     Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ tivedananti.
                      Dasamasikkhāpadaṃ.
                     Lasuṇavaggo paṭhamo.



             The Pali Atthakatha in Roman Book 2 page 540-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11364              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11364              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-342              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=12740              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4765              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]