ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page563.

{1167-1168} Ekādasame. Parivāsiyachandadānenāti parivāsiyena chandadānena. Tattha catubbidhapārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti. Atha megho vā uṭṭheti ussāraṇā vā karīyati manussā vā ajjhottharantā āgacchanti bhikkhū anokāso mayaṃ aññattha gacchāmāti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ chandassa pana avisaṭṭhattā kammaṃ kātuṃ vaṭṭati. Puna bhikkhū uposathādīni karissāmāti rattiṃ sannipatitvā yāva sabbe sannipatanti tāva dhammaṃ suṇissāmāti ekaṃ ajjhesanti. Tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchi. Sace cātuddasikaṃ uposathaṃ karissāmāti nisinnā paṇṇarasoti kātuṃ vaṭṭati. Sace paṇṇarasikaṃ kātuṃ nisinnā pāṭipade anuposatho uposathaṃ kātuṃ na vaṭṭati. Aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma. Puna bhikkhū kiñcideva abbhānādisaṅghakammaṃ karissāmāti nisinnā honti. Tatreko nakkhattapāṭhako bhikkhu evaṃ vadeti ajja nakkhattaṃ dāruṇaṃ mā imaṃ kammaṃ karothāti. Te tassa vacanena chandaṃ vissajjetvā tatheva nisinnā honti. Athañño āgantvā nakkhattaṃ paṭimānentaṃ attho bālaṃ upaccagāti 1- vatvā kiṃ nakkhattena karothāti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati. Vuṭṭhitāya @Footnote: 1. jā. kh. 27/16. tadaṭṭhakathā. 2/35.

--------------------------------------------------------------------------------------------- page564.

Parisāyāti chandaṃ vissajjetvā kāyena vā chandavissajjanamatteneva vā uṭṭhitāya. {1169} Anāpatti avuṭṭhitāya parisāyāti chandaṃ avissajjetvā avuṭṭhitāya anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ekādasamaṃ.


             The Pali Atthakatha in Roman Book 2 page 563-564. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11846&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11846&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]