ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {409} Tena samayena buddho bhagavāti saṅghabhedasikkhāpadaṃ. Tattha
athakho devadattotiādīsu yo ca devadatto yathā ca pabbajito
yena ca kāraṇena kokālikādayo upasaṅkamitvā etha mayaṃ āvuso
samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti 1- āha. Taṃ
sabbaṃ saṅghabhedakkhandhake āgatameva. Pañcavatthuyācanā pana kiñcāpi
tattheva āgamissati athakho idhāpi āgatattā yadettha vattabbaṃ
taṃ vatvāva gamissāma. Sādhu bhanteti āyācanā sādhu. Bhikkhū
yāvajīvaṃ āraññikā assūti āraññikadhutaṅgaṃ samādāya sabbe bhikkhū
yāva jīvanti tāva āraññikā hontu araññeyeva vasantu.
Yo gāmantaṃ osareyya vajjaṃ naṃ phuseyyāti yo ekabhikkhupi
araññaṃ pahāya nivāsanatthāya gāmantaṃ osareyya vajjaṃ naṃ phuseyya
naṃ bhikkhuṃ doso phusatu āpattiyā naṃ bhagavā kāretūti adhippāyena
vadati. Esa nayo sesavatthūsupi. {410} Janaṃ saññāpessāmāti janaṃ
amhākaṃ appicchatādibhāvaṃ jānāpessāma. Athavā paritoseyyāma
pasādessāmāti vuttaṃ hoti. Imāni pana pañca vatthūni yācato
devadattassa vacanaṃ sutvāva aññāsi bhagavā saṅghabhedatthiko hutvā
ayaṃ yācatīti. Yasmā pana tāni anujāniyamānāni bahūnaṃ kulaputtānaṃ
@Footnote: 1. vi. cullavagga. 7/191.

--------------------------------------------------------------------------------------------- page114.

Maggantarāyāya saṃvattanti tasmā bhagavā alaṃ devadattāti 1- paṭikkhipitvā yo icchati āraññako hotūtiādimāha 2-. Ettha pana bhagavato adhippāyaṃ viditvā kulaputtena attano paṭirūpaṃ veditabbaṃ. Ayaṃ hettha bhagavato adhippāyo eko bhikkhu mahajjhāsayo hoti mahussāho sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhassantaṃ kātuṃ. Eko dubbalo hoti appatthāmo araññe na sakkoti gāmanteyeva sakkoti. Eko mahabbalo samappavattadhātuko adhivāsanakkhantisampanno iṭṭhāniṭṭhesu samacitto araññepi gāmantepi sakkotiyeva. Eko neva gāmante na araññe sakkoti padaparamo hoti. Tatra yvāyaṃ mahajjhāsayo hoti mahussāho sakkoti gāmantasenāsanaṃ paṭikkhipitvā araññe viharanto dukkhassanataṃ kātuṃ so araññeyeva vasatu idamassa paṭirūpaṃ. Saddhivihārikādayopissa anusikkhamānā araññe vihātabbameva maññissanti. Yo pana dubbalo hoti appatthāmo gāmanteyeva sakkoti dukkhassantaṃ kātuṃ na araññe so gāmanteyeva vasatu. Yvāyaṃ mahabbalo samappavattadhātuko adhivāsanakkhantisampanno iṭṭhāniṭṭhesu samacitto araññepi gāmantepi sakkotiyeva ayampi gāmantasenāsanaṃ pahāya araññe viharatu idamassa paṭirūpaṃ. Saddhivihārikādayopissa anusikkhamānā araññe vihātabbaṃ maññissanti. Yo panāyaṃ neva gāmante na araññe sakkoti padaparamo hoti ayampi araññeyeva vasatu. @Footnote: 1. 2. vi. cullavagga. 7/193.

--------------------------------------------------------------------------------------------- page115.

Ayaṃ hissa dhutaṅgasevanā kammaṭṭhānabhāvanā ca āyatiṃ maggaphalānaṃ upanissayo bhavissati. Saddhivihārikādayopissa anusikkhamānā araññe vihātabbaṃ maññissantīti. Evaṃ yvāyaṃ dubbalo hoti appatthāmo gāmanteyeva viharanto sakkoti dukkhassantaṃ kātuṃ na araññe imaṃ puggalaṃ sandhāya bhagavā yo icchati gāmante viharatūti āha. Iminā ca puggalena aññesampi dvāraṃ dinnaṃ. Yadi pana bhagavā devadattassa vādaṃ sampaṭiccheyya yvāyaṃ puggalo pakatiyā dubbalo hoti appatthāmo yopi daharakāle araññavāsaṃ abhisambhuṇitvā jiṇṇakāle vā vātapittādīhi samuppannadhātukkhobhakāle vā nābhisambhuṇāti gāmanteyeva pana viharanto sakkoti dukkhassantaṃ kātuṃ tesaṃ ariyamaggūpacchedo bhaveyya arahattaphalādhigamo na bhaveyya uddhammaṃ ubbinayaṃ vilomaṃ aniyyānikaṃ satthusāsanaṃ bhaveyya satthā ca tesaṃ asabbaññū assa sakavādaṃ chaḍḍetvā devadattassa vāde patiṭṭhitoti gārayho ca bhaveyya. Tasmā bhagavā evarūpe puggale saṅgaṇhanto devadattassa vādaṃ paṭikkhipi. Eteneva upāyena piṇḍapātikavatthusmimpi paṃsukūlikavatthusmimpi aṭṭhamāse rukkhamūlikavatthusmimpi vinicchayo veditabbo. Cattāro pana māse rukkhamūlasenāsanaṃ paṭikkhittameva. Macchamaṃsavatathusmiṃ tikoṭiparisuddhanti tīhi koṭīhi parisuddhaṃ diṭṭhādīhi aparisuddhīhi virahitanti attho. Tenevāha adiṭṭhaṃ assutaṃ aparisaṅkitanti. Tattha adiṭṭhannāma bhikkhūnaṃ atthāya

--------------------------------------------------------------------------------------------- page116.

Migamacche vadhitvā gayhamānaṃ adiṭṭhaṃ. Assutannāma bhikkhūnaṃ atthāya migamacche vadhitvā gahitanti assutaṃ. Aparisaṅkitaṃ pana diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ tadubhayavinimuttaparisaṅkitañca ñatvā tabbipakkhato jānitabbaṃ. Kathaṃ. Idha bhikkhū passanti manusse jālavāgurādihatthe gāmato vā nikkhamante araññe vā vicarante. Dutiyadivase ca nesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena diṭaṭhena parisaṅkanti bhikakhūnaṃ nukho atthāya katanti. Idaṃ diṭṭhaparisaṅkitannāma. Etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te manussā kasmā bhante na gaṇhāthāti pucchitvā tamatthaṃ sutvā nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya vā rājāyuttādīnaṃ atthāya vā katanti vadanti kappati. Naheva kho bhikkhū passanti apica suṇanti manussā kira jālavāgurādihatthā gāmato vā nikkhamanti araññe vā vicarantīti. Dutiyadivase ca tesaṃ taṃ gāmaṃ piṇḍāya paviṭṭhānaṃ samacchamaṃsaṃ piṇḍapātaṃ abhiharanti. Te tena sutena parisaṅkanti bhikkhūnaṃ nukho atthāya katanti. Idaṃ sutaparisaṅkitannāma. Etaṃ gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te manussā kasmā bhante na gaṇhāthāti pucchitvā tamatthaṃ sutvā nayidaṃ bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya vā rājāyuttādīnaṃ atthāya vā katanti vadanti kappati. Naheva kho pana passanti na suṇanti apica tesaṃ taṃ

--------------------------------------------------------------------------------------------- page117.

Gāmaṃ piṇḍāya paviṭṭhānaṃ pattaṃ gahetvā samacchamaṃsaṃ piṇḍapātaṃ abhisaṅkharitvā abhiharanti. Te parisaṅkanti bhikkhūnaṃ nukho atthāya katanti. Idaṃ tadubhayavinimuttaparisaṅkitannāma. Etampi gahetuṃ na vaṭṭati. Yaṃ evaṃ aparisaṅkitaṃ taṃ vaṭṭati. Sace pana te manussā kasmā bhante na gaṇhāthāti pucchitvā tamatthaṃ sutvā nayidaṃ bhante bhikkhūnaṃ atthāya kataṃ amhehi attano atthāya vā rājāyuttādīnaṃ atthāya vā kataṃ pavattamaṃsaṃ vā kappiyameva labhitvā bhikkhūnaṃ atthāya sampāditanti vadanti kappati. Matānaṃ petakiccatthāya maṅgalādīnaṃ vā atthāya katepi eseva nayo. Yaṃ yaṃ hi bhikkhūnaṃyeva atthāya akataṃ yattha ca nibbematiko hoti taṃ sabbaṃ kappati. Sace pana ekasmiṃ vihāre bhikkhūnaṃ uddissa kataṃ hoti te ca attano atthāya katabhāvaṃ na jānanti aññe jānanti ye jānanti tesaṃ na vaṭṭati. Aññe na jānanti teyeva jānanti tesaṃyeva na vaṭṭati aññesaṃ vaṭṭati. Tepi amhākaṃ atthāya katanti jānanti aññepi etesaṃ atthāya katanti jānanti sabbesaṃpi na vaṭṭati. Sabbe na jānanti sabbesaṃ vaṭṭati. Pañcasupi sahadhammikesu yassa vā tassa vā atthāya uddissa kataṃ sabbesaṃ na kappati. Sace pana koci ekaṃ bhikkhuṃ uddissa pāṇaṃ vadhitvā tassa pattaṃ pūretavā deti so ca attano atthāya katabhāvaṃ jānaṃyeva gahetvā aññassa bhikkhuno deti so tassa saddhāya paribhuñjati kassa āpattīti.

--------------------------------------------------------------------------------------------- page118.

Dvinnaṃpi anāpatti. Yaṃ hi uddissa kataṃ tassa abhuttatāya anāpatti itarassa ajānanatāya ca. Kappiyamaṃsassa hi paṭiggahaṇe āpatti natthi. Uddissa katañca ajānitvā bhuñjantassa pacchā ñatvā āpattidesanākiccaṃ nāma natthi. Akappiyamaṃsaṃ pana ajānitvā bhuttena pacchā ñatvāpi āpatti desetabbā. Uddissa kataṃ hi ñatvā bhuñjato ca āpatti. Akappiyamaṃsaṃ ajānitvā bhuñjantassāpi āpattiyeva. Tasmā āpattibhīrukena rūpaṃ sallakkhentenāpi pucchitvāva maṃsaṃ paṭiggahetabbaṃ. Paribhogakāle pucchitvā paribhuñjissāmīti gahetvā pucchitvāva paribhuñjitabbaṃ. Kasmā. Duviññeyyattā. Acchamaṃsaṃ hi sūkaramaṃsasadisaṃ hoti. Dīpimaṃsādīni migamaṃsādisadisāni. Tasmā pucchitvā gahaṇameva vattanti vadanti. Haṭṭho udaggoti tuṭṭho ceva unnatakāyacitto ca hutvā. So kira bhagavā imāni pañca vatthūni na anujānāti idāni sakkissāmi saṅghabhedaṃ kātunti kokālikassa iṅgitākāraṃ dassetvā yathā visaṃ vā khāditvā rajjuyā vā ubbandhitvā satthaṃ vā āharitvā maritukāmo puriso visādīsu aññataraṃ labhitvā tappaccayā āsannampi maraṇadukkhaṃ ajānanto haṭṭho udaggo hoti evameva saṅghabhedapaccayā āsannampi avīcimhi nibbattitvā paṭisaṃvedanīyaṃ dukkhaṃ ajānanto laddho dāni me saṅghabhedassa upāyoti haṭṭho udaggo sapariso uṭṭhāyāsanā teneva haṭṭhabhāvena bhagavantaṃ

--------------------------------------------------------------------------------------------- page119.

Abhivādetvā padakkhiṇaṃ katvā pakkāmi. Te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti ettha pana imāni pañca vatthūnīti vattabbepi te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti abhiṇhavitakkavasena vibhattivipallāsaṃ asallakkhetvā abhiṇhaparivitakkānurūpameva te mayaṃ imehi pañcahi vatthūhīti āha yathātaṃ vikkhittacitto. Dhutā sallekhavuttinoti yā paṭipadā kilese dhunāti tāya samananāgatattā dhutā. Yā ca kilese sallekhati sā etesaṃ vuttīti sallekhavuttino. Bāhullikoti cīvarādīnaṃ paccayānaṃ bahulabhāvo bāhullaṃ. Bāhullamassa atthi tasmiṃ vā bāhulle niyutto ṭhitoti bāhulliko. Bāhullāya cetetīti bāhullatthāya ceteti kappeti pakappeti. Kathannāma mayhañca sāvakānañca me cīvarādibahulabhāvo bhaveyyāti evaṃ ussukkamāpannoti adhippāyo. Cakkabhedāyāti āṇābhedāya. Dhammiṃ kathaṃ katvāti khandhake vuttanayena alaṃ devadatta mā te ruci saṅghabhedo garuko kho devadatta saṅghabhedo yo kho devadatta samaggaṃ saṅghaṃ bhindati kappaṭṭhiyaṃ 1- kibbisaṃ pasavati kappaṃ nirayamhi paccati yo ca kho devadatta bhinnaṃ saṅghaṃ samaggaṃ karoti brahmapuññaṃ pasavati kappaṃ saggamhi modatītievamādikaṃ 2- anekappakāraṃ devadattassa ca bhikkhūnañca tadanucchavikaṃ tadanulomikaṃ dhammīkathaṃ katvā. {411} Samaggassāti sahitassa cittena ca sarīrena ca aviyuttassāti attho. Padabhājanepi hi ayameva attho dassito. Samānasaṃvāsakoti @Footnote: 1. kappaṭṭhitikanti pāli. 2. vi. cullavagga. 7/194.

--------------------------------------------------------------------------------------------- page120.

Hi vadatā cittena aviyogo dassito hoti. Samānasīmāyaṃ ṭhitoti vadatā sarīrena. Kathaṃ. Samānasaṃvāsako hi laddhinā nānāsaṃvāsakena vā kammunā nānāsaṃvāsakena vā virahito samacittatāya cittena aviyutto hoti samānasīmāyaṃ ṭhito kāyasāmaggīdānato sarīrena aviyutto. Bhedanasaṃvattanikaṃ vā adhikaraṇanti bhedanasasa saṅghebhedassa atthāya saṃvattanikaṃ kāraṇaṃ. Imasmiṃ hi okāse kāmahetu kāmanidānaṃ kāmādhikaraṇantiādīsu 1- viya kāraṇaṃ adhikaraṇanti adhippetaṃ. Tañca yasmā aṭṭhārasavidhaṃ hoti tasmā padabhājane aṭṭhārasa bhedakaravatthūnīti vuttaṃ. Tāni pana idhūpāli bhikkhu adhammaṃ dhammoti 2- dīpetītiādinā nayena khandhake āgatāni. Tasmā tattheva nesaṃ atthaṃ vaṇṇayissāma. Yopi cāyaṃ imāni vatthūni nissāya aparehipi kammena uddesena vohārena anussāvanāya salākaggāhenāti pañcahi kāraṇehi saṅghabhedo hoti tampi āgataṭṭhāneyeva pakāsayissāma. Saṅkhepato pana bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāyāti ettha saṅghabhedassa atthāya saṃvattanikaṃ saṅghabhedanipphattisamatthaṃ kāraṇaṃ gahetvāti evamattho veditabbo. Paggayhāti paggahitaṃ abbhussitaṃ pākaṭaṃ katvā. Tiṭṭheyyāti yathāsamādinnaṃ yathāpaggahitameva katvā accheyya. Yasmā pana evaṃ paggayhatā tiṭṭhatā ca taṃ dīpitañceva apaṭinissaṭṭhañca hoti tasmā padabhājane dīpeyyāti ca na paṭinissajjeyyāti ca vuttaṃ. Bhikkhūhi evamassa vacanīyoti aññehi lajjīhi bhikkhūhi evaṃ vattabbo bhaveyya. Padabhājane cassa ye passantīti ye sammukhā paggayha tiṭṭhantaṃ @Footnote: 1. saṃ. sa. 15/108. 2. vi. parivāra. 8/498.

--------------------------------------------------------------------------------------------- page121.

Passanti. Ye suṇantīti yepi asukasmiṃ nāma vihāre bhikkhū bhedanasaṃvattanikaṃ adhikaraṇaṃ samādāya paggayha tiṭṭhantīti suṇanti. Sametāyasmā saṅghenāti āyasmā saṅghena saddhiṃ sametu samāgacchatu ekaladdhiko hotūti attho. Kiṃkāraṇā. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsuviharatīti. Tattha sammodamānoti aññamaññasampattiyā suṭṭhu modamāno. Avivadamānoti ayaṃ dhammo nāyaṃ dhammoti evaṃ na vivadamāno. Eko uddeso assāti ekuddeso. Ekato pavattapāṭimokkhuddeso na visunti attho. Phāsuviharatīti sukhaṃ viharati. Iccetaṃ kusalanti etaṃ paṭinissajjanaṃ kusalaṃ khemaṃ sotthibhāvo tassa bhikkhuno. No ce paṭinissajjati āpatti dukkaṭassāti tikkhattuṃ vuttassa apaṭinissajjato dukkaṭaṃ. Sutvā na vadanti āpatti dukkaṭassāti ye sutvā na vadanti tesampi dukkaṭaṃ. Kiṃvadūre sutvā avadantānaṃ dukkaṭaṃ. Ekavihāre tāva vattabbaṃ natthi. Aṭṭhakathāyaṃ pana vuttaṃ samantā aḍḍhayojane bhikkhūnaṃ bhāro. Dūtaṃ vā paṇṇaṃ vā pesetvā vadatopi āpattimokkho natthi. Sayameva gantvā garuko āvuso saṅghabhedo mā saṅghabhedāya parakkamīti vāretabbo. Pahontena pana dūrampi gantabbaṃ. Agilānānaṃ hi dūrepi bhāroyeva. Idāni evañca so bhikkhu bhikkhūhi vuccamānotiādīsu atthamattameva dassetuṃ so bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabboti ādimāha. Tattha saṅghamajjhampi ākaḍḍhitvāti sace purimanayena vuccamāno na paṭinissajjati hatthesu ca pādesu ca

--------------------------------------------------------------------------------------------- page122.

Gahetvāpi saṅghamajjhaṃ ākaḍḍhitvā punapi mā āyasmāti ādinā nayena tikkhattuṃ vattabbo. Yāvatatiyaṃ samanubhāsitabboti yāvatatiyaṃ samanubhāsanaṃ tāva samanubhāsitabbo. Tīhi samanubhāsanakammavācāhi kammaṃ kātabbanti vuttaṃ hoti. Padabhājane panassa atthameva gahetvā samanubhāsanavidhiṃ dassetuṃ so bhikkhu samanubhāsitabbo evañca pana bhikkhave samanubhāsitabboti ādi vuttaṃ. {414} Tattha ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhantīti yaṃ ñattipariyosāne dukkaṭaṃ āpanno ye ca dvīhi kammavācāhi thullaccaye tā tissopi āpattiyo yassa nakkhamati so bhāseyyāti evaṃ yakārappattamattāya tatiyakammavācāya paṭippassambhanti saṅghādiseseyeva tiṭṭhati. Kiṃ āpannā āpattiyo paṭippassambhanti anāpannāti. Mahāsumatthero tāva vadati yo avasāne naṃ paṭinissajjati so tā āpattiyo na āpajjati tasmā anāpannā paṭippassambhantīti. Mahāpadumatthero pana liṅgaparivattena asādhāraṇāpattiyo viya āpannā paṭippassambhanti anāpannānaṃ kiṃ paṭippassaddhiyāti āha. {415} Dhammakamme dhammakammasaññīti tañce samanubhāsanakammaṃ dhammakammaṃ hoti tasmiṃ dhammakammasaññīti attho. Esa nayo sabbattha. Idha saññā na rakkhati kammassa dhammikattā evaṃ apaṭinissajjanto āpajjati. {416} Asamanubhāsantassāti asamanubhāsiyamānassa apaṭinissajjantassāpi saṅghādisesena anāpatti. Paṭinissajjantassāti ñattito pubbe vā ñattikkhaṇe vā

--------------------------------------------------------------------------------------------- page123.

Ñattipariyosāne vā paṭhamāya vā anussāvanāya dutiyāya vā tatiyāya vā yāva yakāraṃ na sampāpuṇāti tāva paṭinissajjantassa saṅghādisesena anāpatti. Ādikammikassāti ettha pana devadatto samaggassa saṅghassa bhedāya parakkami tasmiṃ vatthusminti 1- parivāre āgatattā devadatto ādikammiko. So ca kho saṅghabhedāya parakkamanasseva na apaṭinissajjanassa. Na hi tassa taṃ kammaṃ kataṃ. Kathañcīdaṃ jānitabbanti ce. Suttato. Yathā hi ariṭṭho bhikkhu gaddhavādhipubbo yāvatatiyaṃ [2]- samanubhāsanāya na paṭinissajji tasmiṃ vatthusminti 3- parivāre āgatattā ariṭṭhassa kammaṃ katanti paññāyati na tathā devadattassa. Athāpissa katena bhavitabbanti koci attano rucimatteneva vadeyya tathāpi apaṭinissajjane ādikammikassa anāpatti nāma natthi. Na hi paññattasikkhāpadaṃ vītikkamantassa aññatra uddissa anuññātato anāpatti nāma dissati. Yampi ariṭṭhasikkhāpadassa anāpattiyaṃ ādikammikassāti potthakesu likhitaṃ taṃ pamādalikhitaṃ. Pamādalikhitabhāvo cassa paṭhamaṃ ariṭṭho bhikkhu 4- codetabbo codetvā sāretabbo sāretvā āpatti āropetabbāti 5- evaṃ kammakkhandhake āpattiāropanavacanato veditabbo. Iti bhedāya parakkamane ādikammikassa devadattassa yasmā taṃ kammaṃ na kataṃ tasmā sā āpattiyeva na jātā sikkhāpadaṃ pana taṃ ārabbha paññattanti katvā ādikammikoti vutto. Iti āpattiyā abhāvatoyevassa anāpatti vuttā. Sā panesā kiñcāpi @Footnote: 1. 3. vi. parivāra. 8/12 53. 2. pāliyaṃ [etthantare] pāpikaṃ diṭṭhinti pāṭhadvayaṃ @dissati . 4.5. vi. cullavagga. 6/110. [etthantare] gandhabādhipubboti padaṃ @dissati.

--------------------------------------------------------------------------------------------- page124.

Āsamanubhāsantassāti imināva siddhā. Yasmā pana asamanubhāsanto nāma yassa kevalaṃ samanubhāsanaṃ na karoti so vuccati na ādikammiko ayañca devadatto ādikammikoyeva tasmā ādikammikassāti vuttaṃ. Etenūpāyena ṭhapetvā ariṭṭhasikkhāpadaṃ sabbasamanubhāsanāsu vinicchayo veditabbo. Sesaṃ sabbattha uttānameva. Samuṭṭhānādīsu tivaṅgikaṃ ekasamuṭṭhānaṃ samanubhāsanasamuṭṭhānaṃ nāmetaṃ kāyavācācittato samuṭṭhāti paṭinissajjāmīti kāyavikāraṃ vā vacībhedaṃ vā akaronatasseva pana āpajjanato akiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 113-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=590              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7872              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]