ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                      tiṃsakakaṇḍavaṇṇanā
       tiṃsa nissaggiyā dhammā ye vuttā samitāvinā
       tesaṃ dāni karissāmi apubbapadavaṇṇanaṃ.
     {459} Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake
cetiye tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ
hotīti cīvaranti antaravāsako uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ
paribhuñjituṃ anuññātaṃ hoti. Yattha panetaṃ anuññātaṃ yadā ca
anuññātaṃ yena ca kāraṇena anuññātaṃ taṃ sabbaṃ cīvarakkhandhake
jīvakavatthusmiṃ āgatameva. Aññeneva ticīvarena gāmaṃ pavisantīti
yena vihāre acchanti nahānañca otaranti tato aññena.
Evaṃ divase divase nava cīvarāni dhārenti. {460} Uppannaṃ hotīti idaṃ
anuppaññattiyā dvāraṃ dadamānaṃ paṭilābhavasena uppannaṃ hoti
no nipphattivasena. Āyasmato sārīputtassa dātukāmo hotīti
āyasmā kira ānando bhagavantaṃ ṭhapetvā añño evarūpo
guṇavisiṭṭho puggalo natthīti sārīputtassa 1- guṇabahumānena
āyasmantaṃ sārīputtaṃ mamāyati. So sadāpi manāpaṃ cīvaraṃ
labhitvā rajitvā kappabinduṃ katvā therasseva deti. Purebhatte
paṇītaṃ yāgukhajjakaṃ vā piṇḍapātaṃ vā labhitvā therasseva
@Footnote: 1. āyasmatoti visesanena bhavitababaṃ.
Deti. Pacchābhatte madhuphāṇitādīni labhitvāpi therasseva deti.
Upaṭṭhākakulehi dārake nikkhāmetvā pabbājetvā therassa
santike upajjhaṃ gāhāpetvā sayaṃ anussāvanakammaṃ karoti.
Āyasmāpi sārīputto pitukattabbakiccaṃ nāma jeṭṭhaputtassa bhāro
tasmā yaṃ mayā bhagavato kattabbaṃ kiccaṃ sabbantaṃ ānando
karoti ahaṃ ānandaṃ nissāya appossukko viharituṃ labhāmīti
āyasmanataṃ ānandaṃ ativiya mamāyati. Sopi manāpaṃ cīvaraṃ labhitvā
ānandattherasseva detīti sabbaṃ purimasadisameva. Evaṃ guṇabahumānena
mamāyanto tadā uppannaṃpi taṃ cīvaraṃ āyasmato sārīputtassa
dātukāmo hotīti veditabbo. Navamaṃ vā bhagavā divasaṃ dasamaṃ
vāti ettha pana sace bhaveyya kathaṃ thero jānātīti.
Bahūhi kāraṇehi jānāti. Sārīputtatthero kira janapadacārikaṃ
pakkamanto ānandattheraṃ āpucchitvāva pakkamati ahaṃ ettakena
nāma kālena āgamissāmi etthantare bhagavantaṃ mā pamajjīti.
Sacepi sammukhā na āpucchati bhikkhuṃ pesetvāpi āpucchitvāva
gacchati. Sace aññattha vassaṃ vasati ye ca paṭhamataraṃ bhikkhū
āgacchanti te evaṃ pahiṇāti mama vacanena bhagavato pāde sirasā
vandatha ānandassa ca ārogyaṃ pucchitvā maṃ asukadivase nāma
āgamissatīti vadethāti. Sadā ca yathāparicchinnadivaseyeva eti.
Apicāyasmā ānando anumānenāpi jānāti ettake divase
bhagavatā viyogaṃ sahanto adhivāsento āyasmā sārīputto vasi
Ito dāni paṭṭhāya asukaṃ nāma divasaṃ na atikkamissati addhā
āgamissati yesaṃ yesaṃ hi paññā mahatī tesaṃ tesaṃ bhagavati
pemaṃ ca gāravo ca mahā hotīti iminā nayenāpi jānāti. Evaṃ
bahūhi kāraṇehi jānāti. Tenāha navamaṃ vā bhagavā divasaṃ dasamaṃ
vāti. Evaṃ vutte yasmā idaṃ sikkhāpadaṃ paṇṇattivajjaṃ na
lokavajjaṃ tasmā āyasmatā ānandena vuttadivasameva paricchedaṃ
karonto athakho bhagavā .pe. Dhāretunti. Athānena therena
aḍḍhamāso vā māso vā uddiṭṭho abhavissa sopi bhagavatā
anuññāto assa.
     {462-463} Niṭṭhitacīvarasminti yenakenaci niṭṭhānena niṭṭhite cīvarasmiṃ.
Yasmā panetaṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti nāsanādīhipi tasmāssa
padabhājane atthamattameva dassetuṃ bhikkhunā cīvaraṃ kataṃ vā hotīti
ādi vuttaṃ. Tattha katanti sūcikammapariyosānena kataṃ.
Sūcikammapariyosānaṃ nāma yaṅkiñci sūciyā kattabbaṃ pāsavaṭṭagaṇṭhikavaṭṭa-
pariyosānaṃ katvā sūciyā paṭisāmanaṃ. Naṭṭhanti corādīhi haṭaṃ.
Etaṃpi hi karaṇapalibodhasseva niṭṭhitattā niṭṭhitanti vuccati.
Vinaṭṭhanti upacikādīhi khāditaṃ. Daḍḍhanti agginā daḍḍhaṃ.
Cīvarāsā vā upacchinnāti asukasmiṃ nāma kule cīvaraṃ labhissāmīti
yā cīvarāsā uppannā hoti sā vā upacchinnā. Etesaṃpi
hi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo.
Ubbhatasmiṃ kaṭhineti kaṭhine ca ubbhatasmiṃ. Etena dutiyassa
Palibodhassa abhāvaṃ dasseti. Taṃ pana kaṭhinaṃ yasmā aṭṭhasu
mātikāsu ekāya antarubbhārena vā uddharīyati tenassa niddese
aṭṭhannaṃ mātikānanti ādi vuttaṃ. Tattha aṭṭhimā bhikkhave
mātikā kaṭhinassa ubabhārāya pakkamanantikā niṭṭhānantikā
sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkantikā
sahubbhārāti evaṃ aṭṭha mātikāyo kaṭhinakkhandhake 1- āgatā.
Antarubbhāropi suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ
saṅgho kaṭhinaṃ uddhareyya esā ñatti suṇātu me bhante saṅgho saṅgho
kaṭhinaṃ uddharati yassāyasmato khamati kaṭhinassa ubbhāro so tuṇhassa
yassa nakkhamati so bhāseyya ubbhataṃ saṅghena kaṭhinaṃ khamati
saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti evaṃ bhikkhunīvibhaṅge 2-
āgato. Tattha yaṃ vattabbaṃ taṃ sabbaṃ āgataṭṭhāneyeva
vaṇṇayissāma. Idha pana vuccamāne pālipi āharitabbā hoti
atthopi vattabbo vuttopi na ca suviññeyyo hoti aṭṭhāne
vuttatāya. Dasāhaparamanti dasa ahāni paramo paricchedo assāti
dasāhaparamo. Taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho.
Padabhājane pana atthamattameva dassetuṃ dasāhaparamatā dhāretabbanti
vuttaṃ. Idaṃ hi vuttaṃ hoti dasāhaparamanti ettha yā
dasāhaparamatā dasāhaparamabhāvoti. Ayamattho ettako kālo
yāva nātikkamati tāva dhāretabbanti. Adhiṭṭhitavikappitesu
apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ. Tenevassa padabhājane
@Footnote: 1. vi. mahāvagga. 5/139. 2. vi. bhikkhunīvibhaṅga. 3/145 tattheva kaṭhinassa
@uddhāroti likhitaṃ.
Vuttaṃ anadhiṭṭhitaṃ avikappitanti. Channaṃ cīvarānaṃ aññataranti khomaṃ
kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti 1- imesaṃ channaṃ cīvarānaṃ
aññataraṃ. Etena cīvarassa jātiṃ dassetvā idāni pamāṇaṃ
dassetuṃ vikappanūpagaṃ pacchimanti āha. Tassa pamāṇaṃ dīghato
dve vidatthiyo tiriyaṃ vidatthi. Tatrāyaṃ pāli anujānāmi bhikkhave
āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulaṃ vitthataṃ pacchimaṃ cīvaraṃ
vikappetunti 2-. Taṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ
yathāvuttajātippamāṇaṃ cīvaraṃ dasāhaparamaṃ kālaṃ atikkāmayato
etthantare yathā atirekacīvaraṃ na hoti tathā akubbato nissaggiyaṃ
pācittiyaṃ. Tañca cīvaraṃ nissaggiyaṃ hoti pācittiyāpatti
cassa hotīti attho. Athavā nissajjanaṃ nissaggiyaṃ.
Pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ. Nissaggiyamassa atthīti
nissaggiyamicceva. Kintaṃ. Pācittiyaṃ. Taṃ atikkāmayato
nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Padabhājane
pana paṭhamaṃ tāva atthavikappaṃ dassetuṃ taṃ atikkāmayato nissaggiyaṃ
hotīti mātikaṃ ṭhapetvā ekādase aruṇuggamane nissaggiyaṃ hoti
nissajjitabbanti vuttaṃ. Puna yassa ca nissajjitabbaṃ yathā ca
nissajajitabbaṃ taṃ dassetuṃ saṅghassa vātiādi vuttaṃ. Tattha ekādase
aruṇggamaneti ettha yaṃ divasaṃ cīvaraṃ uppannaṃ tassa yo aruṇo
so uppannadivasaṃ nissito tasmā cīvaruppādadivasena saddhiṃ
ekādase aruṇuggamane nissaggiyaṃ hotīti veditabbaṃ. Sacepi
@Footnote: 1. vi. mahāvagga. 5/193. 2. vi. mahāvagga. 5/219.
Bahūni ekajjhaṃ bandhitvā vā veṭhetvā vā ṭhapitāni ekāva
āpatti. Abaddhā veṭhitesu vatthugaṇanāya āpattiyo.
     Nissajjitvā āpatti desetabbāti kathaṃ desetabbā. Yathā
khandhake vuttaṃ. Kathañca tattha vuttaṃ. Evaṃ vuttaṃ tena bhikkhave
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ
paṭidesemīti 1-. Idha pana sace ekaṃ cīvaraṃ hoti ekaṃ nissaggiyaṃ
pācittiyanti vattabbaṃ. Sace dve dveti vattabbaṃ. Sace
bahūni sambahulāti vattabbaṃ. Nissajjanepi sace ekaṃ yathā
pālimeva idaṃ me bhante cīvaranti vattabbaṃ. Sace dve vā bahūni
vā imāni me bhante cīvarāni dasāhātikkantāni nissaggiyāni
imānāhaṃ saṅghassa nissajjāmīti vattabbaṃ. Pāliṃ vattuṃ asakkontena
aññathāpi vattabbaṃ. Byattena bhikkhunā paṭibalena āpatti
paṭiggahetabbāti khandhake vuttanayeneva paṭiggahetabbā. Evañhi
tattha vuttaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu
me bhante saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati
uttānīkaroti deseti yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa
bhikkhuno āpattiṃ paṭiggaṇheyyanti 2-. Tena vattabbo passasīti 3-.
Āma passāmīti 4-. Āyatiṃ saṃvareyyāsīti 5-. Sādhu suṭṭhu saṃvarissāmīti.
Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo ñātabbo.
@Footnote: 1-2-3-4-5. vi. cullavagga 6/370.
Cīvaradānepi saṅgho imaṃ cīvaraṃ imāni cīvarāni vatthuvasena vacanabhedo
veditabbo. Gaṇassa ca puggalassa ca nissajjanepi eseva nayo.
Āpattidesanāpaṭiggahaṇesu panettha ayaṃ pāli tena bhikkhave bhikkhunā
sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassu vacanīyā ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ
paṭidesemīti 1-. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā
suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati
uttānīkaroti deseti yadāyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa
bhikkhuno āpattiṃ paṭiggaṇheyyanti 2-. Tena vattabbo
passasīti 3-. Āma passāmīti 4-. Āyatiṃ saṃvareyyāsīti 5-. Tena
bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ
āvuso itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti 6-. Tena
vattabbo passasīti 7-. Āma passāmīti 8-. Āyatiṃ saṃvareyyāsīti 9-.
Tattha purimanayeneva āpattiyā nāmaggahaṇañca vacanabhedo ca
veditabbo. Yathā ca gaṇassa nissajjane evaṃ dvinnaṃ nissajjanepi
pāli veditabbā. Yadi hi viseso bhaveyya yatheva anujānāmi
bhikkhave tiṇṇaṃ pārisuddhiuposathaṃ kātuṃ evañca pana bhikkhave
kātabbo byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbāti 10-
ādinā nayena tiṇṇaṃ pārisuddhiuposathaṃ vatvā puna anujānāmi
@Footnote: 1-2-3-4-5. vi. cullavagga 6/369-370. 6-7-8-9. vi. cuslavagga. 6/358-369.
@10. vi. mahāvagga. 4/243.
Bhikkhave dvinnaṃ pārisuddhiuposathaṃ kātuṃ evañca pana bhikkhave
kātabbo therena bhikkhunā ekaṃsaṃ uttarāsaṅganti 1- ādinā nayena
visuṃyeva dvinnaṃ pārisuddhiuposatho vutto evaṃ idhāpi visuṃ pāliṃ
vadeyya. Yasmā pana natthi tasmā avatvā gatoti gaṇassa
vuttā pāliyevettha pāli. Āpattiggahaṇe pana ayaṃ viseso yathā
gaṇassa nissajjitvā āpattiyā desiyamānāya āpattipaṭiggāhako
bhikkhu ñattiṃ ṭhapeti evaṃ aṭṭhapetvā dvīsu aññatarena yathā
ekapuggalo paṭiggaṇhāti evaṃ āpatti paṭiggahetabbā. Dvinnaṃ
hi ñattiṭṭhapanā nāma natthi. Yadi hi siyā dvinnaṃ pārisuddhiuposathaṃ
visuṃ na vadeyya. Nissaṭṭhacīvaradānepi yathā imaṃ cīvaraṃ
āyasmato dammīti eko vadati evaṃ imaṃ cīvaraṃ āyasmato demāti
vattuṃ vaṭṭati. Ito garukatarāni hi ñattidutiyakammānipi apaloketvā
kātabbānīti vuttāni atthi. Tesaṃ etaṃ anulomaṃ. Nissaṭṭhacīvaraṃ
pana dātabbameva adātuṃ na labbhati. Vinayakammamattaṃ hetaṃ.
Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva
hotīti.
     {468} Dasāhātikkante atikkantasaññīti dasāhaṃ atikkante cīvare
atikkantaṃ idanti evaṃsaññī. Dasāhe vā atikkante atikkanto
dasāhoti evaṃsaññī. Nissaggiyaṃ pācittiyanti na idha saññā
rakkhati yopi evaṃsaññī tassāpi taṃ cīvaraṃ nissaggiyaṃ pācittiyāpatti
cassa nissaggiyavinayakammaṃ vā pācittiyanti ubhopi atthavikappā
@Footnote: 1. vi. mahāvagga 4/243-244.
Yujjanti. Esa nayo sabbattha. Avissajjite vissajjitasaññīti
kassaci adinne aparicatte paricattaṃ mayāti evaṃsaññī. Anaṭṭhe
naṭṭhasaññīti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato
ṭhapitāni corā haranti. Tatreso attano cīvare anaṭṭhe
naṭṭhasaññī hoti. Esa nayo avinaṭṭhādīsupi. Avilutteti ettha
pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ.
Anissajjitvā paribhuñjati āpatti dukkaṭassāti sakiṃ nivatthaṃ vā
sakiṃ pārutaṃ vā kāyato amocetvā divasaṃpi vicarati ekāva
āpatti. Taṃ mocetvā nivāseti vā pārupati vā payoge
payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhapentassa
anāpatti. Aññassa santakaṃ paribhuñjatopi anāpatti. Aññena
kataṃ paṭilabhitvā paribhuñjatīti ādivacanaṃ cettha sādhakaṃ. Anatikkante
atikkantasaññino vematikassa ca dukkaṭaṃ paribhogaṃ sandhāya vuttaṃ.
     {469} Anāpatti antodasāhaṃ adhiṭṭheti vikappetīti ettha pana
adhiṭṭhānūpagaṃ vikappanūpagaṃ ca veditabbaṃ. Tatrāyaṃ pāli athakho
bhikkhūnaṃ etadahosi yāni tāni bhagavatā anuññātāni ticīvaranti vā
vassikasāṭikāti vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti
vā mukhapuñchanacolakanti vā parikkhāracolakanti vā sabbāni tāni
adhiṭṭhātabbāni nukho udāhu vikappetabbānīti 1-. Bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ
vassikasāṭikaṃ vassānassa cātummāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ
@Footnote: 1. mahāvagga. 5/218.
Nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na
vikappetuṃ kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ
vikappetuṃ mukhapuñchanacolaṃ adhiṭṭhātuṃ na vikappetuṃ parikkhāracolaṃ
adhiṭṭhātuṃ na vikappetunti 1-.
     Tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā
pamāṇayuttameva adhiṭṭhātabbaṃ. Tassa pamāṇaṃ ukkaṭṭhaparicchedena
sugatacīvarato ūnakaṃ vaṭṭati. Lāmakaparicchedena ca saṅghāṭiyā ca
uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ tiriyato muṭṭhitikaṃ pamāṇaṃ
vaṭṭati. Antaravāsako dīghato muṭṭhipañcako tiriyaṃ dvihatthopi
vaṭṭati. Nivāsanena pārupanenapi hi sakkā nābhiṃ paṭicchādetunti.
Vuttappamāṇato pana atirekaṃ ca ūnakaṃ ca parikkhāracolanti
adhiṭṭhātabbaṃ. Tattha yasmā dve cīvarassa adhiṭṭhānāni kāyena
vā adhiṭṭheti vācāya vā adhiṭṭhetīti vuttaṃ tasmā purāṇasaṅghāṭiṃ
imaṃ saṅghāṭiṃ paccuddharāmīti paccuddharitvā navasaṅghāṭiṃ hatthena
gahetvā vā sarīrāvayave ṭhapetvā vā imaṃ saṅghāṭiṃ adhiṭṭhāmīti
cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena
adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ. Taṃ yenakenaci sarīrāvayavena
aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā
vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ. Sace
hatthapāse hoti imaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā.
Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti
@Footnote: 1. vi. mahāvagga 5/218-219.
Ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ saṅghāṭiṃ adhiṭṭhāmīti vācā bhinditabbā.
Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva
hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti
evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā
ṭhapitavatthehi saṅghāṭiādīni karoti niṭṭhite rajane ca kappeti
ca imaṃ paccuddharāmīti paccuddharitvā puna adhiṭṭhātabbāni.
Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭaṃ vā khaṇḍaṃ vā
saṃsibbantena puna adhiṭṭhātabbaṃ. Same vā khuddake vā
adhiṭṭhānakiccaṃ natthi. Ticīvaraṃ pana parikkhāracolaṃ adhiṭṭhātuṃ vaṭṭati
na vaṭṭatīti. Mahāpadumatthero kirāha ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ
sace parikkhāracolādhiṭṭhānaṃ labheyya uddositasikkhāpade parihāro
niratthako bhaveyyāti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu
parikkhāracolaṃpi bhagavatā adhiṭṭhātabbanti vuttaṃ tasmā vaṭṭatīti.
Mahāpaccariyaṃpi vuttaṃ parikkhāracolaṃ nāma pāṭekkaṃ nidhānamukhametaṃ
ticīvaraṃ parikkhāracolanti adhiṭṭhahitvā paribhuñjituṃ vaṭṭatīti.
Uddositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro
vuttoti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi
kira āha pubbe mayaṃ mahātherānaṃ assumhā araññavāsino bhikkhū
rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti
sāmantavihāre dhammassavanatthāya gatānaṃ ca nesaṃ suriye uṭṭhite
sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti tasmā
Sukhaparibhogatthaṃ ticīvaraṃ parikkhāracolaṃ adhiṭṭhātuṃ vaṭṭatīti.
Mahāpaccariyaṃpi vuttaṃ pubbe āraññikā bhikkhū abaddhasīmāyaṃ
dupparihāranti ticīvaraṃ parikkhāracolameva adhiṭṭhahitvā paribhuñjiṃsūti.
Vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro
vassike māse adhiṭṭhātabbā tato paraṃ paccuddharitvā vikappetabbā.
Vaṇṇabhedamattarattāpi cesā vaṭṭati. Dve pana na vaṭṭanti.
Nisīdanaṃ vuttanayena adhiṭṭhātabbameva tañca kho pamāṇayuttaṃ ekameva.
Dve na vaṭṭanti. Paccattharaṇaṃpi adhiṭṭhātabbameva. Taṃ pana
mahantaṃpi vaṭṭati ekaṃpi vaṭṭati bahūnipi vaṭṭanti. Nīlaṃpi pītakaṃpi
sadasaṃpi pupphadasaṃpīti sabbappakāraṃ vaṭṭati. Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva
hoti. Kaṇḍupaṭicchādi yāva ābādho atthi tāva pamāṇikā
adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā.
Ekāva vaṭṭati. Mukhapuñchanacolaṃ adhiṭṭhātabbameva.
Yāva ekaṃ dhovīyati tāva aññaṃ paribhogatthāya icchitabbanti
dvepi vaṭṭanti. Apare pana therā nidhānamukhametaṃ bahūnipi
vaṭṭantīti vadanti. Parikkhāracole gaṇanā nāma natthi yattakaṃ
icchati tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanaṃpi
vikappanūpagapacchimacīvarappamāṇaṃ parikkhāracolanti adhiṭṭhātabbameva.
Bahūnipi ekato katvā imāni cīvarāni parikkhāracolāni
adhiṭṭhāmīti adhiṭṭhātuṃpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ
atthāya ṭhapentenapi adhiṭṭhātabbameva. Mahāpaccariyaṃ pana
Āpattīti vuttaṃ. Mañcabhisī pīṭhakabhisī bimbohanaṃ pāvāro kojavo
cāti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇesu ca
adhiṭṭhānakiccaṃ natthiyeva.
     Adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti.
Aññassa dānena acchinditvā gahaṇena vissāsaggāhena
hīnāyāvattanena sikkhāpaccakkhānena kālakiriyāya liṅgaparivattanena
paccuddharaṇena chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha
purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti. Chiddabhāvena
pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ. Tañca
nakhapiṭṭhippamāṇakena chiddena. Tattha nakhapiṭṭhippamāṇaṃ
kaniṭṭhaṅgulīnakhavasena veditabbaṃ. Chiddañca vinividdhameva. Chiddassa hi
abbhantare ekatantu cepi acchinno hoti  rakkhati. Tattha
saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa
tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ
bhindati. Antaravāsakassa pana dīghantato vidatthippamāṇasseva
tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ
bhindati. Parato na bhindati. Tasmā jāte chidde taṃ cīvaraṃ
atirekacīvaraṭṭhāne tiṭṭhati sūcikammaṃ katvā puna adhiṭṭhātabbaṃ.
Mahāsumatthero panāha pamāṇacīvarassa yattha katthaci chiddaṃ
adhiṭṭhānaṃ bhindati mahantassa ca pamāṇato bahi chindaṃ 1- adhiṭṭhānaṃ
@Footnote: 1. chiddo.
Na bhindati anto jātaṃ 1- bhindatīti. Karaviyatissatthero āha
khuddakaṃ mahantaṃ nappamāṇaṃ dve cīvarāni pārupantassa vāmahatthe
saṅgharitvā ṭhapitaṭṭhāne chiddaṃ adhiṭṭhānaṃ na bhindati orabhāge bhindati
antaravāsakassāpi ovaṭṭikaṃ karontena saṅgharitaṭṭhāne chiddaṃ
na bhindati tato oraṃ bhindatīti. Andhakaṭṭhakathāyaṃ pana ticīvare
mahāsumattheravādaṃ pamāṇaṃ katvā uttariṃpi idaṃ vuttaṃ pacchimappamāṇaṃ
adhiṭṭhānaṃ rakkhatīti parikkhāracole dīghaso 2- aṭṭhaṅgule sugataṅgulena
tiriyaṃ caturaṅgule yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati mahante
cole tato parena chiddaṃ adhiṭṭhānaṃ na vijahati esa nayo sabbesu
adhiṭṭhātabbakesu cīvaresūti. Tattha yasmā sabbesaṃpi
adhiṭṭhātabbakacīvarānaṃ vikappanūpagapacchimappamāṇato ūnakaṃ aññaṃ
pacchimappamāṇaṃ nāma natthi. Yaṃ hi nisīdanakaṇḍupaṭicchādivassikasāṭikānaṃ
pamāṇaṃ vuttaṃ taṃ ukkaṭṭhaṃ tato uttariṃ paṭisiddhattā na
pacchimaṃ tato heṭṭhā apaṭisiddhattā. Ticīvarassapi sugatacīvarappamāṇato
ūnakattaṃ ukkaṭṭhappamāṇameva. Pacchimaṃ pana visuṃ sutte
vuttaṃ natthi. Mukhapuñchanapaccattharaṇaparikkhāracolānaṃ ukkaṭṭhaparicchedo
natthiyeva. Vikappanūpagapacchimena pana paricchedo vutto. Tasmā
yaṃ tāva andhakaṭṭhakathāyaṃ pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatīti
vatvā tattha parikkhāracolasseva sugataṅgulena
aṭṭhaṅgulacaturaṅgulapacchimappamāṇaṃ dassetvā itaresaṃ ca ticīvarādīnaṃ
@Footnote: 1. jāto.  2. dīghato.
Muṭṭhipañcakādibhedaṃ pacchimappamāṇaṃ sandhāya esa nayo sabbesu
adhiṭṭhātabbakesu cīvaresūti vuttaṃ taṃ na sameti. Karaviyatissattheravādepi
dīghantatoyeva chiddaṃ dassitaṃ tiriyantato na dassitaṃ tasmā so
aparicchinno. Mahāsumattheravāde pamāṇacīvarassa yattha katthaci chiddaṃ
adhiṭṭhānaṃ bhindati mahantassa pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na
bhindatīti vuttaṃ. Idaṃ pana na vuttaṃ idaṃ nāma pamāṇacīvaraṃ ito
uttariṃ mahantaṃ cīvaranti. Apicettha ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ
pacchimappamāṇanti adhippetaṃ tattha yadi pacchimappamāṇato bahi
chiddaṃ adhiṭṭhānaṃ na bhindeyya ukkaṭṭhapattassāpi majjhimapattassa
vā omakappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya na ca
na bhindati tasmā ayaṃpi vādo aparicchinno. Yo panāyaṃ
sabbappaṭhamo aṭṭhakathāvādo ayamettha pamāṇaṃ. Kasmā.
Paricchedasabbhāvato. Ticīvarassa hi pacchimappamāṇaṃ ca chiddappamāṇaṃ ca
chiddappadesappamāṇaṃ ca sabbaaṭṭhakathāsuyeva paricchinditvā vuttaṃ.
Tasmā sveva vādo pamāṇaṃ. Addhā hi so bhagavato adhippāyaṃ
anugantvā vutto. Itaresu pana neva paricchedo atthi
na pubbāparaṃ sametīti. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā
pacchā dubbalaṭṭhānaṃ bhinditvā apaneti adhiṭṭhānaṃ na bhijjati.
Maṇḍalaparivattanepi eseva nayo. Dupaṭassa ekasmiṃ paṭale chidde
vā jāte galite vā adhiṭṭhānaṃ na bhijjati. Khuddakaṃ cīvaraṃ
mahantaṃ karoti mahantaṃ vā khuddakaṃ karoti adhiṭṭhānaṃ na bhijjati.
Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā
ghaṭeti adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā pacchā chindati na
bhijjati. Rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ
adhiṭṭhānamevāti.
     Ayaṃ tāva antodasāhaṃ adhiṭṭheti vikappetīti ettha adhiṭṭhāne
vinicchayo.
     Vikappane pana dve vikappanā sammukhā vikappanā ca parammukhā
vikappanā ca. Kathaṃ sammukhā vikappanā hotīti. Cīvarānaṃ
ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā imaṃ cīvaranti vā
imāni cīvarānīti vā etaṃ cīvaranti vā etāni cīvarānīti vā
vatvā tuyhaṃ vikappemīti vattabbaṃ. Ayamekā sammukhā vikappanā.
Ettāvatā nidhetuṃ vaṭṭati. Paribhuñjituṃ vā vissajjetuṃ vā adhiṭṭhātuṃ
vā na vaṭṭati. Mayhaṃ santakaṃ mayhaṃ santakāni paribhuñja vā
vissajjehi vā yathāpaccayaṃ vā karohīti evaṃ pana vutte paccuddhāro
nāma hoti tato pabhūti paribhogādayopi vaṭṭanti. Aparo nayo.
Tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva
bhikkhuno santike imaṃ cīvaranti vā imāni cīvarānīti vā etaṃ
cīvaranti vā etāni cīvarānīti vā vatvā pañcasu sahadhammikesu
aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā tissassa
bhikkhuno vikappemīti vā tissāya bhikkhuniyā tissāya sikkhamānāya
tissassa sāmaṇerassa tissāya sāmaṇeriyā vikappemīti vā vattabbaṃ.
Ayaṃ aparāpi sammukhā vikappanā. Ettāvatā nidhetuṃ vaṭṭati.
Paribhogādīsu pana ekaṃpi na vaṭṭati. Tena pana bhikkhunā tissassa
bhikkhuno santakaṃ .pe. Tissāya sāmaṇeriyā santakaṃ paribhuñja vā
vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma
hoti tato pabhūti paribhogādayopi vaṭṭanti. Kathaṃ parammukhā
vikappanā hotīti. Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvaṃ
ca ñatvā imaṃ cīvaranti vā imāni cīvarānīti vā etaṃ
cīvaranti vā etāni cīvarānīti vā vatvā tuyhaṃ vikappanatthāya
dammīti vattabbaṃ. Tena vattabbo ko te mitto vā sandiṭṭho
vā sambhatto vāti. Tato itarena purimanayeneva tisso bhikkhūti
vā .pe. Tissā sāmaṇerīti vā vattabbaṃ. Puna tena bhikkhunā
ahaṃ tissassa bhikkhuno dammīti vā .pe. Tissāya sāmaṇeriyā
dammīti vā vattabbaṃ. Ayaṃ parammukhā vikappanā. Ettāvatā
nidhetuṃ vaṭṭati. Paribhogādīsu pana ekaṃpi na vaṭṭati. Tena pana
bhikkhunā dutiyasammukhā vikappanāyaṃ vuttanayeneva itthannāmassa santakaṃ
paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte
paccuddhāro nāma hoti tato pabhūti paribhogādayopi vaṭṭanti. Dvinnaṃpi
vikappanānaṃ kiṃ nānākaraṇaṃ. Sammukhā vikappanāya sayaṃ vikappetvā
parena paccuddharāpeti parammukhā vikappanāya pareneva vikappāpetvā
pareneva paccuddharāpeti idamettha nānākaraṇaṃ. Sace pana yassa
vikappeti so paññattikovido na hoti na jānāti paccuddharituṃ
Taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna
vikappetvā paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati.
Ayaṃ vikappetīti imasmiṃ pade vinicchayo. Anujānāmi bhikkhave
ticīvaraṃ adhiṭṭhātuṃ na vikappetunti 1- ādivacanato ca idaṃ vikappetīti
avisesena vuttavacanaṃ viruddhaṃ viya dissati na ca viruddhaṃ tathāgatā
bhāsanti tasmā evamassa attho veditabbo ticīvaraṃ ticīvarasaṅkhepena
pariharato adhiṭṭhātumeva anujānāmi na vikappetuṃ vassikasāṭikaṃ
pana cātummāsato paraṃ vikappetumeva na adhiṭṭhātuṃ 2- evañca sati
yo ticīvare ekena cīvarena vippavasitukāmo hoti tassa
cīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso
dinno hoti dasāhātikkame anāpattīti 3-. Etena upāyena
sabbattha vikappanāya apaṭisiddhabhāvo veditabboti.
     Vissajjetīti aññassa deti kathaṃ pana dinnaṃ hoti kathaṃ ca
gahitaṃ. Idaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi
vissajjāmīti vā itthannāmassa demi .pe. Nissajjāmīti vā vadati
sammukhāpi parammukhāpi dinnameva hoti. Tuyhaṃ gaṇhāhīti vutte
mayhaṃ gaṇhāmīti vadati sudinnaṃ sugahitañca. Tava santakaṃ karohi
tava santakaṃ hotu tava santakaṃ karissasīti vutte mama santakaṃ
karomi mama santakaṃ hotu mama santakaṃ karissāmīti vadati duddinnaṃ
@Footnote: 1. vi. mahāvagga. 5/218. 2. ito paraṃ itisaddo icchitabbo. 3. idha
@itisaddo atireko paññāyati.
Duggahitañca. Neva dātuṃ jānāti na itaro gahetuṃ. Sace
pana tava santakaṃ karohīti vutte sādhu bhante mayhaṃ gaṇhāmīti
gaṇhāti duddinnaṃ sugahitaṃ. Sace pana eko gaṇhāhīti vadati
itaro na gaṇhāmīti vadati puna so dinnaṃ mayā tuyhaṃ gaṇhāhīti
vadati itaropi na mayhaṃ iminā atthoti vadati tato purimopi
mayā dinnanti dasāhaṃ atikkāmeti pacchimopi mayā paṭikkhittanti
kassa āpatti na kassa āpatti. Na kassaci yassa pana
ruccati tena adhiṭṭhahitvā paribhuñjitabbaṃ. Yo pana adhiṭṭhāne
vematiko tena kiṃ kātabbaṃ. Vematikabhāvaṃ ārocetvā sace
anadhiṭṭhitaṃ bhavissati evaṃ me kappiyaṃ hotīti vatvā vuttanayeneva
nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa
musāvādo hoti. Keci pana ekena bhikkhunā vissāsaṃ gahetvā
puna dinnaṃ vaṭṭatīti vadanti. Taṃ na yujjati. Na hi tassetaṃ
vinayakammaṃ. Nāpi taṃ ettakena aññaṃ vatthu hoti. Nassatīti
ādi uttānatthameva. Yo na dadeyya āpatti dukkaṭassāti ettha
mayhaṃ dinnaṃ imināti imāya saññāya na dentassa dukkaṭaṃ. Tassa
santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā
kāretabboti.
     Samuṭṭhānādīsu idaṃ sikkhāpadaṃ kaṭhinasamuṭṭhānaṃ nāma kāyavācato ca
samuṭṭhāti kāyavācācittato ca anadhiṭṭhānena ca avikappanena ca
āpajjanato akiriyā saññāya na muccati ajānantopi āpajjatīti
Nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ
ticittaṃ tivedananti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya paṭhamakaṭhinasikkhāpadavaṇṇanā
niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 156-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3262              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3262              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]